Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 33
________________ 33 ( प्रबन्धः १७ ) विश्वरूपकृतविश्व ! कियत् ते, वैभवाद्भुतमणौ हृदि कुव । हेम नह्यति कियन्त्रजचीरे, काञ्चनाद्रिमधिगत्य दरिद्रः || १ || श्रुत्वा केऽपि हसिष्यन्ति प्रबन्धांस्तलिनाशया । वजिष्यन्ति मुदं चान्ये, सूरयो गुणभूरयः || || हस्तिपुरे हरिश्चन्द्रो राजा रात्रौ निद्रां गतः स्वप्नं ददर्श " कोऽपि महादेवता श्वेतवामाः सु( स ) प्रसादं जगादेति - हे राजन् ! प्रभाते तव वाह्यालीं गतस्य कोऽपि पुमान्नेत्रातिथिर्भवति तेन साकं मैत्र्यं जागर्यं भवता " । स्वप्नान्ते च गतनिद्रः प्रातरुत्थितः श्रुतबन्दिजनमाङ्गलिककलकलः मङ्गलपाठकाहमहमिकापठ्यमानबिरुद श्रेणीनि श्रेणीसमधरोहितकीर्तिनटीपराक्रमनट-तद्रूपार्धनारीनरेश्वरनाटकरञ्जितचमत्कृतत्रिभुवनजनः कृतदेवगुरुस्मरण: क्लि (क्लू) - सपञ्चपरमेष्ठिपञ्चपदीच्चरण: दिनोदयसार्धसमारब्धकनकवितरणः प्रकटित-षट्त्रिंशद्दण्डायुधपराक्रमः परुली - भूमण्डलान्तरालानेकशैक्षकोपर्नामतराजन्य कुमारप्रदर्शितयुद्धाङ्गणरङ्गतरङ्गपराहतिस्वाङ्गरक्षाद्व्याश्रयकथाव्यवहारविचार: स्वेदबिन्दकितगोधिरधीरस्त्रा (वा) स: ( ? ) सञ्जात-सर्वाङ्गप्रयासः कृतदन्तपावनः विलोकितदर्पणवदनः किङ्करदूरीकृतपरिग्रहः जवनिकान्तरितः त्यक्तचरणः नमदत्यक्तचरणः परिधृतजलार्द्रः चतुर्विधविश्रामणाविदग्धजनविहितमर्दनः प्राक्कुरङ्ग मदमीलितमौलिः यक्षकर्दममृदून्मृदिताङ्गोऽङ्गनाभिराप्लवनेच्छुर्गन्धवारिभिरभिषिक्तः राजा । ततो गन्धकाषायत्राससा शोषितसर्वाङ्गजलबिन्दुवृन्दः समाश्रितारक्ताम्बरखेषधरः कृतकनकमणिमौक्तिकाभरणशृङ्गारः कृतदेवाधिदेवपूजनः विहितोत्तरासङ्गः प्रमदोत्तरङ्गः प्रदत्तदानीयजनदानवितानः एवं प्राभातिककृतकृत्यः देवगृहात् समास्वादित ससाक्षिकताम्बूलः समाश्रितसर्वावसरः प्रपञ्चितपञ्चाननासनासनः शिर उपरि धृतश्वेतातपत्रः सकादर्श सदृशवीज्यमानो भयपक्षचामरः सनान्दीनिर्घोष जातनीराजनाविधिः वामाङ्गविलसितषाड्गुण्यपुस्तकः लोचनाग्रजाग्रत्सकल धर्मशास्त्रः नीतिग्रन्थसनाथदक्षिणाङभागः विविधविदेशागत प्रतीपभूपालप्रधानजनक्रियमाणोपदाविचित्रीयमाणसभ्यहृदयः सभाभर्ता पुरोऽभवत् नानास्फीतसङ्गीतकविलसद्रससमाप्तसकलदुर्दशादुःखसमुदयः क्षितिपाल इच्छया काले लोकं विसृज्य प्रतीहारमुखेन पल्लययनिकैर्हयमानीयाश्ववारैरश्ववारतां काराप्य वासव इवोच्चैः श्रवसं स्वयं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60