Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 18
________________ 18 स्तुत्वा सतारस्वरं वरदानपूर्वं प्रोचुः - सर्पापसर्पभद्रं ते, दूरं गच्छ महाविष । जिन्मेजयस्य सत्रान्ते, आस्तीकवचं स्मरा(र) ॥ १ ॥ आस्तीकवचनं श्रुत्वा, यदि सर्पो न निवर्त्तते । सप्तधा भिद्यते मूर्ध्नि, शंसवृक्षफलं यथा ॥ २ ॥ आस्तीकेनोरुगैः सार्ध, पुरा य: समयः कृतः । स यदा समयः सत्यो, जन्तुं हिंसन्तु माऽहयः ॥ ३ ॥ स मे शरणमास्तीकः, पुत्रो यो जरत्कारयोः । यत्प्रीतिबद्धमनसो, न दशन्ति भुजङ्गमाः ॥ ४ ॥ आस्तीकस्य च यत्राज्ञा, वरदास्तत्र पन्नगाः ।। दयागुरुणा आस्तीकेन सम्भाषिता इति (?) ॥ ५ ॥ प्राणातिपातविरमणव्रता जाताः । ततो नागमतं ज्ञानमतं च कथ्यते । पञ्चमीदिने नागपूजनं ततो लोके प्रसिद्धिमगमत् । आस्तीकेनापि दयाधर्मो व्याख्यातस्तेषामग्रे । दमो देवगुरूपास्तिानमध्ययनं तपः । सर्वमप्येतदफलं,' x xxx ** *** (प्रबन्धः ५) अस्या राजपुत्र्या अपहतालङ्काराया केनापि दुर्दशापतितायाः । ततोऽचीकथत् स विद्याधरेश्वरः सर्वप्रत्यक्षं विमानं निश्चलीकृत्य स्वां प्रियां हे प्रिये ! विद्याधरेश्वरो वैताढ्ये, रथनूपुरे नगरे राजाऽस्ति । तस्य देवतावसरपूज्यमान-जगत्पालनामबिम्बागमनेनाऽत्रास्याः कुमार्याः कार्यसिद्धिरिति उक्त्वा तिरोदधे । कथितांत एव कुमारीमातुलो मणिचूल: समेतो मीलनार्थं तत्र तदा राज्ञाऽपि च मणिचूडमुपरोध्य तद्विम्बं आनायितं चैत्ये स्थापितम् । तत्स्नात्राम्भसा सर्वत्रामृताऽभिषेकः कृतः । पूजनानन्तरारात्रिकसमये तद्विम्बभक्तदेवगणेन शिरःस्थरत्नालङ्कारमोटो(?) गाढं बद्धो मुष्टिभिस्ताड्यमानो भृशमारटन् देवपादमूले क्षिप्तः दिव्यवाचा प्रतिबुद्धो १. अत्र २४-२५ तमपत्रद्वयं नास्ति, अतः पाठः खण्डितः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60