Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 21
________________ (प्रबन्धः ८) दूषयन्ति नव नोकषाबका, दुर्ग्रहा अपि न तं ग्रहा इव । यस्त्वदुक्तविधिना सुरक्षितं, स्वं करोति करुणैकसागर ।। १ ।। राजभययक्षराक्षसभूतप्रताः पिशाचशाकिन्यः । नायान्ति तस्य मूलं, स्तम्भनजिननाम हृदि यस्य ॥ २ ॥ कलिङ्गदेशे काञ्चनपुरे पद्मनाभो राजा । पद्मावती प्रिया । इतश्च : तत्रागतः केवली सुबाहुनामा हमकमलोपविष्टः करोति व्याख्याम् । दृष्टश्च स राज्ञा बाह्ये वाजिक्रीडां वितन्त्रता । नत्वा पृष्टश्च इहागमनकारणम् । अस्मिन् विन्ध्यगिरौ रवातटे हस्तिभुवि चतुर्विशतियोजनपथलशाखाव्यापो द्वादशयोजनोन्नतः कुञ्जरराजनाम वटोऽस्ति तत्रास्ते सर्वदु:खवारणस्य भुवनत्रयतारणनामदेवाधिदेवस्य प्रतिमा ! तां वन्दितुमिहागतोऽस्मि हे राजन् !, तवेति प्रश्नोत्तरम् । इति श्रुत्वा हृष्टा गताः सर्वेऽपि सम्यक्त्वधारिणो जाताः । एकदा तु स राजा वन्यगन्धगजबन्धनक्रीडा) हस्तिभूमौ गजाकरे रराम । तत्रान्तरे अकालजलदजलसिक्तभूमिसुरभिमृत्स्नागन्धाघ्राणे नासिकापुटकुटीकुटुम्बितां गते प्रोन्मत्तगन्धगजवृन्देनाक्रान्तः । पलायिताः पूर्वमेव पदातयः तृणानीव असाराणि पत्रमानेनेव । ततो भटा नेशुः अपण्डितमुखे वचनरसा इव । ततोऽश्वाः पेतुः अविनीतजनगुणा इव । ततो गजाः सैनिका मुमूर्छः सुलोचना सविलासलोचनाञ्चलाचान्ता रागिगणा इव । क्षणात् तत् सैन्यं सर्वम्भवस्वरूपमिव विश्रसापरिणामजातं विगत' . ** *** (प्रबन्धः ९) वेशिते जनवल्लभो राजा नाम्ना परिणामेन च प्रतिष्ठाकूर्मः जगज्जे(ज्ज्ये)ष्ठः वैरवाराह: अरिविदारणनारसिंह: पराक्रमपरशुरामः उन्नतिमेरुः अगाधतासमुद्रः मर्यादामकराकरः क्षमाक्ष्मासमः विवेक श्रीवासुदेवः अरियवासकवारिदावतार: पूर्वजाचारभारगोवर्धनोद्धरणगोविन्दः राजनीतिपार्वतीपरितोषसुखार्धनारीनटेश्वरः समस्तविज्ञान विश्वकर्मावतार: प्रजारक्षणदामोदरः संसारसर्वस्वरङ्गलीलारम्भाभाववासवः अनुजीविदुर्दशादुःखधारणीगिरिश्रेणीदलनदम्भोलिः न्यायान्यायदुग्धनीर १. ३२-३३ तम पत्रद्वयं नास्तीति पाठः खण्डितः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60