Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
धर्मेण पापं दारिद्रमिव विद्राणं गङ्गाप्रवाहेणेव पङ्कसम्पर्क प्रयाति काऽत्र भ्रान्तिः विदुषां हृदयेषु । सुकृतोपार्जनया दुरितसन्ततिदूरे भवति घूमरीव दिनकरप्रभया । सोऽपि राजघस्तस्येव परमेश्वरस्यादेशेन जगन्मलं नाम पुत्रं पट्टेऽभिषिच्य तद्देवोपासनाप्रजापालनन्यायशिक्षासमादेशदानपूर्व जातवैराग्यरागः सर्वसङ्गविरतो गृहीतपञ्चमहाव्रतः शुक्लध्यानेन सकलकर्मक्षये जाते अन्तकृत्केवलज्ञानोत्पत्तिः द्वादशतया प्रबन्धः पूर्णोऽयं भीमसेनभूपस्य । स्तम्भनजिनपतिचरिते, वाग्जन्मविलासकल्पतरौ ॥
26
*****
( प्रबन्धः १३ )
सर्वमङ्गलमये त्वदागमे, सर्वविघ्नहरणे कृतात्मनाम् ।
नाथ ! दु:शकुनवृद्धिशृङ्खलाः कुर्वते किमु कुतीथिकोक्तयः ॥ १ ॥
"
Jain Education International
अक्षया प्रतिभातीव, वाणी स्तम्भनवर्णने ।
अयं देवः परं ब्रह्म प्रदत्ते यदुपासितः ॥ ( २ ) ॥
नर्मदापट्टदेशे शुभनिवेशे श्रीनन्दपुरनामपुरे चन्द्रकान्तापतिः चन्द्रचूडो राजा । तस्य एकविंशतिपूर्वजाः पापदिधव्यापादितमणिबन्धनामसिंहजीवेन प्राप्तव्यन्तरजन्मना मारिताः । अस्याऽपि चन्द्रचूडस्य तत्कुलोद्भवत्वात् स पापधिरसो महीयान् जागतिं । एकदा वनक्रीडां कुर्वन् आखेटकरसेन स राजा विन्ध्यगिरिगह्वरे तोरणमालनामपर्वतान्तरशिखरे आम्रागमे अखाते उदुम्बरनामसरसि नर्मदाजलापूर्णे साजण-गाजए "मानं उदुम्बरवृक्षद्रयं दृष्टवान् । मुनिं च जैनं सलीलं लोचनयुगलेाऽद्राक्षीत् निषेध पन्त्य विलाक्य चेतस्ततो मुनिं तं नत्वा पप्रच्छ-भगवन् ! भोः ! के भवन्तः ? किमत्रागताः ? को हेतुर्वाऽत्रागमने ? किमर्थं भूमिरेषा पदक्षुण्णा ? किं मीमांस्वत ? अन्यच्च उदुम्बरस्याऽधो भूमौ कस्य जीवस्य पदान्यमूर्ति निरीक्ष्यन्ते ? । ततः स सुनिराह कर्णाटदेशस्य विकटोत्कचनापगतः पुत्रोऽहं घटोत्कचनामा । मुनिदर्शनजातपूर्व भवसः कमनिदानस्मृतिसमुत्पन्नवैराग्यां विहाय तृणवत् स्त्रैणं कनकं कनकवत् त्यक्त्वा गृहं प्रेतगृहवद्विभाव्य समाश्रितश्रामण्यः शबरनाथनामदेवं प्रणन्तुमत्रागाम्ः तवेति प्रश्नोत्तरं जानीहि हे राजगजन् ! । ततो राजोवाच- हे मुने । किमिति न पश्येऽहं तां
For Private & Personal Use Only
יד
--www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60