Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 27
________________ 17 प्रतिमाम् ? । गुरुणोक्तं ततः उदुम्बरवृक्षस्यान्तः । नृपः प्राह सविस्मयं भगवन भगवन् ! मां अनुगृहाण प्रसादीक्रियतां अनेनोदन्तेन । मुनिनोक्तम्-शृणु राजन् ! गुप्ताद् गुप्ततरं वचनमिदं पुरा शापप्रभावोपलब्धशबररूपेण महादेवेन पार्वतीप्रेरितेन शूकरवधार्थं वृक्षस्याऽस्य मूले शरश्चिक्षेप । शरस्तु तं न पस्पर्श । ईश्वरः क्षतव्रती जातः । तस्य मनसि च शान्तरसः सङ्क्रान्तः पूर्वमस्पृष्टोऽपि । ततः सोऽचिन्तयच्च नवीनं कुतुकमिदं प्रोल्लसति स्पृशास्म(स्पर्शाश्म)सम्पर्कादिवायसि कलधौतत्वं परिस्फो(पोस्फु)रीति । सत्यं मत्तस्याऽपि महिषस्य शिरसि भारत्या स्वकरे दत्ते चानाहतः सारस्वतोलासो वरीवर्ण्यते । तत् किं क्वापि देवादिदेवश्रीवीतरागप्रतिमा मादृशामविवेकिनां तारणी महानरकनिपातनिवारणी आसन्नैव सम्भाव्यते । यन्मम चित्ते हिंसारसनिष्ठुरेऽपि सकरुणा शान्ति(न्त)रसश्रीः सर्वाङ्गमनुसरीसरीति स्म ! तदुक्तेरन्त एव पुरः प्रादुरभूत् प्रभुप्रतिमा । प्रणता च ताभ्याम् । मुनिर्वक्ति पुन:भो राजन् ! तदा प्रभृति शबररूपधारिणा महेश्व[रेण स्थापितोऽयं देवोऽत्र कारणेनानेन च शबरनाथ नाम जा' (प्रबन्धः १४) तारका अपि गण्यन्ते, गण्यन्ते वाद्धिबिन्दवः । स्तम्भनेन्द्रगुणश्चैको, गण्यते नामरैरपि ।। तिलङ्गदेशे हंसपत्तने ढोरसमुद्रनामसरोवरशोभिते नरविभ्रमापतिः नरविभ्रमो नाम राजा । एकदा च राजपार्टी विनोदेन भ्रमन् वने तृषार्तो जातः । वैद्यैान्त्रिकैर्गणकैश्चोपचारविधिः कृतः, सर्वोऽपि विफलोऽजनि । नृपोऽपि वैकल्येन च एकाकी सन् गृहाद्विनिर्गत्य गङ्गातटे चिञ्चाद्वयान्तरे निषसाद । एतावत्यवसरे समकालमेव एकस्यां भुजङ्गमोऽपरस्यां चिञ्चायां भेको नि:ससार । ततस्तौ मिथ: सवैर जल्पतः स्म । भेकेनोक्तम्- भो भोः । कोऽप्यस्ति य एनं साधर्म मारयति? मारयित्वा चास्य शिरोमणि गृह्णाति ? । इत्युक्ते सक्रोधं रोषारुणलोचनः सर्पः प्राह-हं हो ! दर्दुर हत्वा अस्यैवाधनस्तनभूमिस्थं अक्षयं रत्ननिधि गृह्णाति यः स कोऽपि नास्ति ? किं दर्दुरस्यापि व्यापादने कस्याऽपि हत्या लगति ? । इत्युक्त्वा इन्द्रजालवत् तद्युगं विलीनं स्वयमेव । ततश्चैकतो राक्षसः अन्यतो राक्षसी गगने १. ४३ तम पत्र तास्त्यतः पाठचुटितः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60