Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
13
सति राज्ञा सप्रधानेन तस्य प्रतिकाराय घनं मन्त्रितं पुनस्तस्य कोऽप्युपायो न लग्नः। यस्माद् दैवे निरुन्धति सति प्रवासपुरुषाणि पौरुषाणि निबन्धनतां न वहन्ति । ततस्तत्र पुरे सीमन्धरसूरिनामकेवली ससङ्घः सुवर्णकमलोपविष्टो धर्म कथयन् राज्ञा बाह्यालीं कर्तुं गतेन सता निरीक्षितः । राज्ञाऽभिवन्द्य च विज्ञप्तः हे प्रभो ! धर्मगुरव एव भवन्तः संसारतारका अबोधबोधदा बोधिपारग्रामदा वा आमुष्मिकं अल्पपुण्यानां मादृशा हितकारि प्रासङ्गिकं निमित्तम् । गुरुराह कि पृच्छसि भो जनपते ! मदन्तिके देशोपद्रवनिदानं रक्षोपायं च प्रष्टुकामोऽसि ?, तत् शृणु भो राजन् ! विप्रभार्याशीललोपकल्पनया दुःखमिदं अनुभवन्नसि, परत्र घोरं च नरकं यास्यसि अकृतप्रतीकारः । ततो मुमोच तत् विप्रकलत्रं स राजा । अङ्गीकृतं स्वदारसन्तोषनाम व्रतम् । अथ श्रीसङ्घोपरोधाद् राजविज्ञापनानन्तरं तद्दुष्टदेवदमनाय गुरुणोक्ता शिक्षा भो भूमिनेतः । दक्षिणदिशि मलयाद्री चन्दनवने पन्थासरसि देवकुले जगज्ज्योतिर्नाम बिम्बं पार्श्वेशस्य समाराधय । तत्र गच्छ । ततस्तद्विम्बं ततः स्थानकात् गृहीत्वा दक्षिणकरकनिष्ठाङ्गुल्यग्रे संस्थाप्य अलग्नस्थलाग्रं पुरेऽत्रसमानय । महता विस्तरेण प्रवेशमहं कुरु । अष्टाह्निकां रचय । देशान्तडिण्डिमडम्बरं रचय | अम्बरं साम्बरं कुरु । लोकानाकार्य सकलधर्मविधौ देवपूजने वितरणे च शिक्षां देहि । आध्वजांतं गर्तापूरात् जिनभवनं हेमस्तम्भं मणिभित्ति रत्नबद्धभूमि सर्वोपहारपूजावस्तुसम्भूतं सर्वदेवपरिचारिजनाकीणं विरचय्य देवपूजापण्डितान् परमार्हतान् महाश्रात्रकान् शान्तिकादिकर्ममर्मनिपुणान् मानय । मान्यान् अग्रे कुरु । धनं निधनं विमृश्य तृणोपमां श्रियं सम्भाव्य वितर दानम् । कारागारं व्यर्थनाम रचय । वैरं मुञ्च । सर्वैः सार्धं विनयं कुरु । मिथ्यादुः कृतं देहि संसाराम्भोधितरणप्रवहणम् । अनया रीत्या महाचैत्ये निवेश्य तत् श्रीजगज्ज्योतिर्नाम देवबिम्बं महापूजनमहामन्त्रस्मरणमहास्त्रात्रकरण श्रीसङ्घ वात्सल्यादिभिरुपायैर्विगलिते कृशानूपद्रवे त्वं सुखी भव हे नृप ! । एवं चानुशिष्टे सति स दुष्टदेवों देशान्तः प्रवेश न कर्ता तद्देवभक्तसुरगणेन भाषितः । पश्चाद् व्याख्या श्रवणागतविद्याधरवृन्देन साधर्मिक वात्सल्यार्थं तत्र सरोवरगमने राज्ञः साहाय्यं चक्रे । एवं विहिते च तत् तथा जातं, राजाऽपि सम्यग्दृष्टिर्जातः प्रपत्रद्वादशव्रतः । महती जिनशासनप्रभावना जाता । तत्र पुरे सर्वदा सुमनोव्रजसम्भृते देवभवने तस्मिन अशेषविशेषगतशोकैः सुश्रावकैर्विरचिताः समयोचिताश्चैत्यपरिपरिपाटयः प्राकट्यमानशिरे अतुच्छ महोत्सवा प्रसश्रुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60