Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ 15 अथैकदा राज्ञा वनवासिने जरत्कुमारनामऋषये सोपरोधं सभासमक्षं दत्ता पादयोनिपत्य उक्त्वेति च - 'पूरय मे पणमीदृशं पुरोक्तं यो मत्पुत्र्या नाम्ना ऋषिर्भविष्यति तस्मै दास्येऽहं स्वसुताम्' । सोऽपि जरत्कुमारनामा अनिच्छत्रपि परिणीय वनान्तं(न्तः) प्रतस्थे । इति सन्मुखं पणं विधाय- 'यदा मदभक्ता एषा तत्र पुत्री भविष्यति तदा त्यक्ष्यामि' । 'अस्तु'-राज्ञोक्तम् । साऽपि च यौवनं सफलं कृतवती पतिरसेन निर्व्याजेन । सोऽपि निजायै तस्यै प्रियायै पञ्चेन्द्रियालादकारि पञ्चधा वैषयिक सुखं उपढौकितवान् । ततो द्वादशे वर्षे आपन्नसत्त्वाऽभवत् । अथैकदा च दिनास्ते सन्ध्याव्रतलोपं विभाव्य सुतं पति जागरयाञ्चकार । 'मयि निद्राभङ्गकारिण्यां एष कोपं कृत्वा शापं दास्यति मत्त्यागं करिष्यति वरमिदमस्तु' इत्यङ्गीकृत्य पादाङ्गष्ठनिपीडनेन सहसोत्थापितः । सोऽप्युत्तस्थौ । दण्डाद् घट्टितभुजङ्ग इव वाग् बुहल(बहुल)रगरलवर्षी केन पापिनोत्थापितोऽस्म्यहम् ? । साऽवोचत्-न केनापि, प्राणेश हे ! मयाऽनया त्वं विनिद्रितः पापिन्या । 'यद्येवं त्यक्तासि रे ! मया दुराचारिणि ! भत्रभक्ते ! स्मर स्वं पणं, दूरे भव, मा स्पृश मां, अद्य प्रभृति स्वेच्छया वानप्रस्थोऽहं तपः करिष्ये' । साऽपि तं प्रति विनयनता विज्ञप्तवतीति'क्षमस्व ममापराधं एनं मत्कृतं, न पुनः करिष्ये, प्राणनाथं(थ!) गच्छत्प्राणत्राणोपायं कुरु' । तत् श्रुत्वा जगौ मुनि: 'हे पुत्रजननी(नि!) मम बीजाधानं तवोदरान्तः प्रधानं निधानं, दास्यति ते समाधानं, मा कुरु खेदं, हे सुन्दरि ! कुकर्मकवचः कालादत्रुटत् तव प्रतिपन्नपितृगृहस्य सकलनागलोकस्य सतक्षकस्य सेन्द्रस्य देवलोकस्यापि च सर्पसत्रसाङ्कट्ये विकटे सति अभयदानदातृतया त्रिभुवनोपकारी पदङ्गजो भविष्यति ।' मुनिरित्युक्त्वा वने तपस्तेपे । साऽपि पितृगृहमागत्य सुखेन दिनान्यतिवाहयति पाताले याति च । पूर्वप्राप्तवरबलेन जातः पुत्रः समये 1 तथा आस्तीक इति नाम दत्तम् । शेषनागप्रभृतीनां भागिनेयतया मान्यः पाताले नागकुमारैः सार्धं निरङ्कुशः क्रीडति । काले च स पठितवान् वेदं धनुर्वेदं च । अथ तत्रान्तरे नर्मदातटे विन्ध्याद्रौ द्वादशशतपल्लीवनमध्ये राजभवननामस्थानके चन्द्रवंशी पाण्डवसन्तानी परीक्षि [ त ] राजपुत्रः जि( ज )न्मेजयनामा सर्पसत्रं कारयन् वर्तते । तत्र च यज्ञवाटके वेदिकायाः पुरो यज्ञस्तम्भे निहिते गाह(ह)पत्याह्व(हव)नीयवेदिनामसु त्रिषु अग्निकुण्डेषु जातवेदःसु सर्वसम्पूर्णसमित्समृद्धेषु याज्ञिकैर्मन्त्रेणाकृष्य सर्वस्मिन् नागलोके जिनप्रमिताङ्गलविश्वयोनिनामश्रुच् शृङ्गाने अवतारिते सति, अग्निकुण्डापरि सेन्द्राय सतक्षकाय नागलोकाय हे द्विजेन्द्र ! Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60