________________
॥ अर्हम् ॥
श्री स्तम्भनाधीशप्रबंधसंग्रहः ||
(प्रबन्धः १)
सर्वभीतिविनाशार्थं, सर्वमौख्यैककारणाम् । स्तम्भनेन्द्रमुखं पश्ये(पश्येत्) सर्वदा सर्वतोमुखम् ॥ १ ॥ शासनाचारसूरीणां वैपक्ष्यं यत्र जायते । सूरि श्रीमेरुतुङ्गस्य, मिथ्यादुः कृतमस्तु मे || || २ || मदीयं वितथं वाक्यं सत्यं वा वेत्ति कोऽपि किम् । प्रायः प्रभादिनां यस्माद्, दुःषमायां वचोऽनृतम् ॥ ३॥ अपि च
शङ्खिनीमतात् दुसमद( ग ? )ण्डिकाबन्धात् भैरवीचरितात् विद्याकल्पात् मन्त्रसारात् श्रीबिन्दुसारचूलाया योनिप्राभूतकर्णिकाया देवमहिमसागरात् प्राभृतपटलात् श्रीसद्गुरुमुखात् बहुश्रुतादेशात् श्रीपद्मावतीसमाराधनप्रभावात् श्रीभारतीप्रसादात् अन्येषामपि च वार्ताविदुषां सान्निध्याद् अस्यैव श्रीस्तम्भनाय कस्यानुप्रे ( ग्र) हात् स्वयंसमुद्भूतनिबिडतरभक्त भरसमुल्लसितान्त: करणानाहत वचोविलासात् कुण्ठकु (क? ) पोऽपि जडजिह्वोऽपि अमुखरमुखोऽपि तलिनप्रज्ञोऽपि अनतिशयवचनरचनोऽपि अकवियश (श: ? ) स्पृहोऽपि श्रीस्तम्भनेन्द्रप्रबन्धान् इमान् द्वात्रिंशत्प्रमितान् वक्ति ।
सूरिश्रीमेरुतुङ्गेण, वादिहव्यकृशानुना । वादिवेश्याभुजङ्गेन, श्वेतवस्त्रां हिरेणुना ।। सभाया (यां) बाहुमुद्धृत्य जिनशासनवैरिणः । एकया वेलया सर्वे, त्रियन्ते जयवादिनः ॥
येन सूरश्रीमेरुतुङ्गेत्थं चतुर्दिक्षु गलगर्जिः प्रतन्यते स्वदर्शनप्रसादात् । अन्यच्चाहं चतुर्विधस्य श्रीसङ्गस्य कृतनतिर्बद्धाञ्जलि वार्त (?) सर्वथा निर्जरार्थं देवस्तुतिवाक्यमात्रं अभिनवग्रन्थारम्भं चैनं श्रम्यामि कुब्ज इव नृत्यं वितन्वन् विद्वद्भिरशेषैरुपहास्यमानोऽपि टुण्ट इव कण्डकविमोचनक्रीडादुर्ललितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org