________________
"तथाऽपि श्रद्धामुग्धोऽहं, यथा ज्ञातं तथा वचः । रचयामि प्रबन्धेषु, प्रसाद कुरु वाणि । मे ॥" तथाऽत्र प्रारभ्यते -
जम्बूनामद्वीपे भरतक्षेत्रे इक्ष्वाकुभुवि विनीतायां पुरि अस्यामंधावसर्पिण्य तृतीयारकसुः(सु)षमदुःषमानाम्नि एकपूर्वकाटिहीने घर्तति पति श्रीनाभिनामसप्तमकुलगुरुकाले युगलरोत्था मरुदेवाकुक्षावधातरत् श्रीधनसार्थवाहजीवः सर्वार्थसिद्धिनामविमानात् च्युत्वा । साधाष्टमदिननवमास(मास ९ दिन ७)गर्भवासदुःखभुक्तेरनन्तरं चैत्रकृष्णाष्टम्यां ऋषभस्य जनुर्जायते स्म ।
पढमित्थ विमल वाहण च वखुम- जसमं चडत्ध मभिचंदे । तत्तो य पसे जीए, मरु देवे चेव ना भी य ॥ १ ॥
इति श्री आदिनाथकुलगुरवः सप्त भण्यन्ते । ततो मध्यरात्रावेव षट्पञ्चाशद्दिकुमारीभिः कृते सूतिकर्मणि मेरुगिरी च चतुःषष्टिभिरिन्द्रैः सचतुर्विधदेवनिकायैः कृते जन्ममहोत्सवे ववृधे विभुः । क्रमेण पञ्चभिस्ति-थिभिर्बालचन्द्र इव निस्तन्द्रमूर्तिलोल्यमानः सम्पूर्णः सुवृत्तः जीवात्मा(त्म)वत् पञ्चभिरिन्द्रियैः परिभ्राजमानः काले युवराजा संवृत्तः । सुनन्दा-सुमङ्गलाभ्यां कृतपाणिग्रहणः पञ्चभिविषयैरूपसेव्यमाने(नैः?) दै (दे)वोपमान् मानुष्यि(ष्य)कान् भोगान् भुञ्जानो विंशतिपूर्वलक्षमितायां कुमारतायामतीतायामिन्द्रादिभी राज्ये निवेशित: । त्रिषष्टिपूर्वलक्षाणि राज्यं कृत्वा पुत्री सुन्दरी ब्राह्मीं च पुत्रशतं च प्रसूय विभज्य सर्वां वसुमती शतपुत्राय दत्वा च स्वे पदे मूलराज्ये भरतं
निवेश्य स्वयं भगवान् नाभेया दीक्षां जग्राह । व्रतदिनादारभ्य जातवर्षोपवासः कारित श्रेयांसकुमारपारणाभ्यास उत्पन्नके वलज्ञानो विजहार वसुंधराम् । धर्मतीर्थमवतारयन् भरतोऽपि चक्रवर्ती जज्ञे यस्य चक्रवर्तितां वर्णयतः सुरगुरोरपि रसना अवैदग्ध्यमधुरेव विभाति । यस्यादिमचक्रिणः प्राज्यराज्यलीला सौधर्मेन्द्रस्यापि स्पृहाकरी विस्मयकरी रत्नखानिरिव । तत्तादशं चक्रवत्तित्वं भुञ्जतस्तस्यार्षभेर्भरतस्य दक्षिणकुक्षौ सू(शू)लं आविरभूत् कृते दिग्विजये कथमपि पूर्वोपचितं मिथ्याहारविहाराभ्याम् । ततः श्रीभरतेशकुशलप्रश्नार्थं मघवा ना(आ)ययौ । वज्रिणा पृष्टं कथाप्रसङ्गे नानारङ्गे प्रवृत्ते-किमद्यापि महती पीडाऽस्ति वोहे (वो देहे) ? । श्रीभरतचक्रिणाऽप्युक्तं दैन्यस्वाजन्यविनयमैत्र्योपरोधनिक्षरं - हे बिडौज (ज:)!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org