Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 04
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 8
________________ ॥ अहम् ॥ तृतीयोध्यायः प्रथमः पादः धातोः पूजार्थस्वति-गतार्थाऽधिपर्यतिक्रमार्थाऽतिवर्जः प्रादिरुपसर्गः प्राक् च । ३-१-१. अर्थः- पातु संबंधी मने तेन। अर्थने ५.१२. ४२॥२॥ मेवा पूर्थ - सु भने अति, भतार्थ अधि भने परि तेम४. मतिमार्थ अति शहोने (भव्ययोने) पर्छन अन्य प्रवरे (प्रादि) भव्ययोने ७५सfal થાય છે. અને તે ધાતુની પૂર્વે મૂકાય છે. ધાતુથી પરમાં કે વ્યવહિત (वय्ये) भूत नथी. . सूत्र समासः- पूजा अर्थः ययोः तौ - पूजार्थो (बई.) सुश्च अतिश्च-स्वती (७.६.) पूजार्थौ च तौ स्वती च - पूजार्थस्वती. (म.) गतः अर्थः ययोः तौ - गतार्थों (प.) अधिश्च परिश्च - अधिपरी (७.६.) गतार्थीच तौँ अधिपरीच - गतार्थाधिपरी. (भ..) अतिक्रमः अर्थः यस्य सः-अतिक्रमार्थः (प.) अतिक्रमार्थश्चासौ अतिश्च - अतिक्रमार्थाति: (भ.) पूजार्थस्वती च गतार्थाधिपरी च अतिक्रमार्थातिश्च-पूजार्थस्वति - गतार्थाधिपर्यतिक्रमार्थातयः (७.६.) पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थातीन् वर्जयति - पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थातिवर्जः प्र आदिः यस्य सः - प्रादिः (4.) विवेयन:- प्रणयति = GS 14. छे. प्र + नी + ति तिक्तस्... 3-3-६ थी तिव् प्रत्यय. प्र + नी + अ + ति कर्त्तय... 3-४-७१ थी शव् प्रत्यय. प्र + ने + अ + ति नामिनो... ४-3-१ थी. ई नो गु९ ए.

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 450