Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra २६ तथाहि - www.kobatirth.org अस्ति वास्तोषपतिदिशि हसन्तीनामनगरी ।यस्यां मणिगृहभित्तिषु सङ्क्रान्तां वीक्ष्य निजमूर्तिम् । मुग्धाङ्गनाः सपत्नी'- भ्रान्त्या कुप्यन्ति कान्तेषु ||७|| सौधाग्रगतैः कुम्भ-द्युतिनीरैः कलिजनङ्गमाश्लेषात्" । मलिनानऽन्यपुरागत- जनान् पवित्रयति या जाने || ८ || छत्र-व्रति२-कर१३–गोपथ - जिनगृहश्रृङ्गेषु दण्डसंयोगः । उद्वाहाऽऽम्रफल-स्तन- घृत- गुड समितायुते च करपीडा ।।९।। Acharya Shri Kailassagarsuri Gyanmandir गज- तुरगादिचतुष्पद-सुरगृहपीठ-ध्वजेषु बन्धोऽस्ति । मोदक-मूढक"-पाली“ नीवी - धम्मिल्ल - मौलिवस्त्रेषु ||१०|| १९ पर्पटदल”-गृहकुट्टिम-लोहादिकधातुकुट्टनं यत्र । तिल - सर्षपे क्षुदण्डादिषु यस्यां स (च) पीडाऽस्ति ||११|| चन्दन-दधि-मञ्जिष्ठा- केसर- कर्पूर-कनक - कर्पासे । जडपुत्र- शिष्यपाठे, यन्त्रक्लेशोऽस्ति न च लोके ||१२|| यन्त्रत्रासं कुमणिषु, गर्भप्रसवेषु शूलसंयोगः । कमलेषु सरोगत्वं, प्रजासु कुत्राऽपि नैवाऽस्ति । । १३ ।। तैलेषु खलप्रीति- लहकारे कुशीलता " । कण्टकत्वं केतकीषु, पुं- स्त्रीरत्नेषु नो यत्र 11१४।। दिसम्बर २०१३ सतीमतल्लिका कान्ता तस्याऽऽसित् कमलाभिधा । यद्रूपनिर्जिता देवाङ्गनाः प्रापुरदृश्यताम् ||१६|| . तत्राऽभवन् ” नीतिलतालवालः ३, क्ष्मापालभास्वान् जयपालनामा । स्फीतेऽपि शीते* तनुते रिपूणां प्रस्वेदपूरं किल यत्प्रतापः । ११५ ।। For Private and Personal Use Only ८. 'पूर्व' इत्यर्थः । ९. 'सुकिनी(?) (शोक्या?)' इत्यर्थः । १०. भरतार इत्यर्थः । ११. 'चाण्डाल' इत्यर्थः । १२. 'महात्मा' इत्यर्थः । १३. 'हाथिदण्ड' इत्यर्थः । १४. 'गोदेडा' (?) इत्यर्थः । १५. मेण्ढस्पर्धा' इत्यर्थः । १६-१७ न पठ्यते । १८. पालीनुं बंध करवुं' इत्यर्थः । १९. न पठ्यते । २०. 'पाटणा (?)' इत्यर्थः । २१. कुशि ( ? ) इत्यर्थः । २२. 'तिहां' इत्यर्थः । २३-२४. न पठ्यते ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84