Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर
वर्ष-३, अंक-११, कुल अंक-३५,डिसेम्बर-२०१३
VIE
संग्रहालयमा संगृहीत एक प्राचीन धातु-प्रतिमा आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
WORLD REEGROS GOLDEN BOK DWORECORT C ENDO la BOOK OF WGRID
FORRES VORLD FECOPRECRTHI Ta pishia HTT HIC COLONIA LDEN BIDOR
ELDRAR Wor संस्थाने मळेल गोल्डन बुक ऑफ वर्ल्ड रेकॉर्डनुं प्रमाणपत्र. DEN BOD
WORLD RECORDS
BOOK
CORDS
BORD
Certificate of Excellence
ARR
la LONGEST HAND WRITTEN ANTIQUE
SCROLL
The World Record of collecting 'Longest hand written Antique Scroll' has been achieved by Shri Mahavir Jain Aradhana Kendra (SMJAK), Koba, Gandhi Nagar, Gujarat, India.
Under the guidance of Rastrasaint Acharya Shri Padmasagarsuri Maharaj Saheb; SMJAK has collected an antique scroll having dimensions: 26.68 x 0.19 meters. This paper scroll is dated 1835.
ORLD rized Signatory Golden Book of World Records
This certificate must not be reproduced without the permission of Golden Book of World Records This Certificate does not necessarily denote an entry into Golden Book of World Records.
www.goldenbookofrecords.com
AWORLD RECORDS
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आचार्य श्री कैलाससागरसूरि ज्ञानगंदिर का मुखपत्र
श्रुतसागर
३७
*आशीर्वाद राष्ट्रसंत प. पू. आचार्य श्री पद्मसागरसूरीश्वरजी म. सा.
संपादक मंडल *
मुकेशभाई एन. शाह कनुभाई एल. शाह
हिरेन के. दोशी डॉ. हेमन्त कुमार
केतन डी. शाह
एवं
ज्ञानमंदिर परिवार १५ दिसम्बर, २०१३, वि. सं. २०७०, मागशर सुद-१३
प्रकाशक आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर श्री महावीर जैन आराधना केन्द्र कोबा, गांधीनगर-३८२००७ फोन नं. (०७९) २३२७६२०४, २०५, २५२ फेक्स : (०७९) २३२७६२४९
website : www.kobatirth.org email : gyanmandir@kobatirth.org
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुक्रम
१. संपादकीय
हिरेन के. दोशी २. गुरुवाणी
आ. पद्मसागरसूरिजी ३. सुपात्रदान विषये
मुनि सुयशचंद्रमेघवाहननृप कथा
सुजसचंद्रविजय ४. केटलाक प्राचीन चित्कोशनी नोंध हिरेन के. दोशी ५. जैन गृहस्थोनी साहित्यसेवा मुनि चतुरविजय ६. सम्राट् संप्रतिसंग्रहालयना प्रतिमा लेखो - ७. केटलीक अप्रगट लघुकृतिओ मुनि प्रियंकरप्रभविजय ८. श्री अजाहरा तीर्थ : एक परिचय कनुभाई ल. शाह ९. ज्ञानमंदिर नवेम्बर-१३ कार्य अहेवाल कनुभाई ल. शाह १०. समाचार सार
प्राप्तिस्थान
आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर तीन बंगला, टोलकनगर परिवार डाईनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ फोन नं. (०७९) २६५८२३५५
प्रकाशन सौजन्य श्रीमती शारदाबेन उत्तमभाई महेता परिवार
अहमदाबाद
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संपादकीय श्रुतसागरनो ३५मो अंक विशेषांक रूपे आपना हाथमां छे.
विगत एक वर्षथी श्रुतसागर पत्रिकामा वाचको अने विद्वानोना स्वाध्याय माटे विविध प्रकारे माहितीओ प्रकाशित करवामां आवी. विशेष माहितीओ माटे दर त्रीजा अंके श्रुतसागरने एक विशिष्ट कद आपी प्रकाशित कर्यु. ए श्रेणिमां आ वर्षनो आ छेल्लो अंक छे.आ श्रेणिना अंकोमा सामान्य अंक करता कांईक विशेष कृतिओ अने लेखोने प्रकाशित करवामां आव्या छे.
दान एटले मात्र दस्त्र, पात्र, के भोजन विगेरेनुं ज नहीं, पण श्रुत, क्षमा, अभय, अनुकंपा जेवा एना केटलाय प्रकारो अने भेदो आ दान तत्त्वमां मळे छे. दान तत्त्वनी परंपराने आ अवसर्पिणी काळना सौ प्रथम आदिश्वर भगवाननी मीठी नजर प्राप्त थई. श्रेयांस द्वारा अपायेला ईक्षुरसथी एक वर्षना उपवासी श्रमण आदिनाथ परमात्मानुं पारणुं थयु, अने जगतमां दान धर्मनो महिमां गवायो.
मेघवाहनराजा अने शालिभद्रजी! ईलायचीकुमार अने अरणिकजी! जीरण शेठ अने धन्यकुमार! जेवा अनेक पात्रोना भव्य भूतकाळमां दानधर्मनो प्रभाव घणो गहेरो छे.
भव्यमनोरथपूर्वक अने अति विशुद्ध परिणामथी अपाता दाननी शक्तिनुं महात्म्य गाता केटलाय कथा-चरित्रो पण आजे आपणी पासे उपलब्ध छे. विशेषमां दानधर्मनी महत्ता अने दानधर्मना प्रकारोनी वात आ अंकमां प्रकाशित मेघवाहननप कथानी प्रस्तावनामां निर्देशायेली छे. आ अंकनी वात :
छल्ला बे-त्रण अंकथी पू. गुरुभगवंतश्रीना विविध विषयक चिंतनो रजू थई रह्यां छे. आ अंकमां ज्ञान अने ज्ञानी संबंधी पू. गुरुभगवंतश्रीनी चिंतनकणिकाओने प्रकाशित करी छे.
आ अंकमां पू. सुयशचंद्र-सुजसचंद्रविजयजी म. सा. तरफथी संपादित थईने आवेली रत्नमंडन गणि कृत मेघवाहन नृप कथा अत्रे प्रकाशित करी छे. मु. श्री सुयशचंद्र वि. प्रस्तावना अंतर्गत दानधर्म विषयक पूरक माहिती खूब सुंदर रीते रजू करी छे, साथे साथे तुलनात्मक रीते दानधर्मना प्रकारोनी रजूआत कोई पण अभ्यासीने उपयोगी बनी शके एम छे. दानधर्म विषयक कृतिसाहित्य अने सामान्य
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर • २०१३ वाचको माटे मेघवाहन राजानी कथानो सार पण आगामी अंके प्रकाशित करवा भावना छे.
जूना मेगेझिन जैन सत्यप्रकाशमाथी मुनिश्री चतुरविजयजी लिखित 'जैन गृहस्थोनी साहित्य सेवा' नामनो लेख अत्रे प्रकाशित कर्यो छे. चोत्रीश जेटला पूर्वकालीन गृहस्थो द्वारा करायेली साहित्यसर्जन अने साहित्यसाधनानो परिचय आ लेखना माध्यमे प्राप्त थाय छे.
दर विशेष अंकमां प्रकाशित थाय छे. तेम, आ अंके पण सम्राट् संप्रति संग्रहालयना प्रतिमा लेखो प्रकाशित कर्या छे. तो साथे साथे हस्तप्रतमा उल्लेखित चित्कोशनी विगतो प्रकाशित करती पुष्पिकाओ उतारी छे. जेथी प्राचीन भंडारो अने संगृहीत साहित्य अने चित्कोश अंगे वाचक परिचित थाय.
केटलांक समय पहेला पू. केशरसूरिजी समुदायवर्ती मु. श्री प्रियंकरप्रभविजयजी म. सा. तरफथी संपादित केटलीक लघुकृतिओ प्राप्त थई हती, आ कृतिमां एक जय त्वं जगदाधार, जय त्वं परमेश्वर ना आदिपद वाळी आदिजिन स्तुति प्रकाशित होबाथी ए कृति अत्रे फरी प्रकाशित करी नथी. (प्रका. कुंवरजी आणंदजी भावनगर वि. सं. १९९३) बाकीनी कृतिओ प्रायः अप्रकाशित गणीने अत्रे प्रकाशित करी छे.
प्रस्तुत अंकना मुखपृष्ठ चित्र पर प्रकाशित धातुप्रतिमा पार्श्वनाथ परमात्मानी छे. लेखनो भाग तद्दन घसाई गयो होवाथी एनी प्रतिष्ठा संवत् विगेरे नोंध आपी नथी. नाकनो भाग थोडो घसाई गयेल छे. आजु-बाजु काउसग्गीया भगवान अने चामरधारी पुरुषो जोवा मळे छे. प्रतिमा कलानी दृष्टिए पण अत्यंत महत्त्वपूर्ण गणाती आ धातु प्रतिमा ११-१२ सदीनी होवानी संभावना व्यक्त थाय छे. परिकरमां जोवा मळती दक्षिणी शैलीनुं अनुकरण अने गादीमां मळती वेल जेवी आकृति विगेरे शिल्पना प्राचीन पुरावा रजू करे छे.
टाईटल नं. २-३ उपर नवा वर्षनी कार्तिकीपूर्णिमाए पू. गुरुभगवंतश्रीना आशीर्वादथी सम्राट् संप्रति संग्रहालयने गोल्डन बुक ओफ वर्ल्ड रेकोर्डमां स्थान मळ्यु ए विगतना प्रमाणपत्रो अत्रे प्रकाशित कर्या छे. श्री संघमां चालती संशोधन/ संपादन/श्रुतसेवा जेवी अनेकविध स्वाध्याय प्रवृत्तिमां ज्ञानमंदिर सहायक बनी रह्यु होय त्यारे श्री संघना प्रतापे संस्थाना कार्योनी वैश्विक स्तरे नोंध लेवाय ए आपणा सहु माटे अने खास करीने संस्था माटे आनंदप्रद बीना होई शके.
टाईटल नं.४ उपर चित्कोशनी विगतो वाळा हस्तप्रतना पेज प्रकाशित कर्या छे, जे प्रतनी विगतोनी साथे ए काळनी लेखनकळाने पण उजागर करे छे.
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ગુરુવાણી
આ. ઘઢસાગરસૂરિજી વિષયઃ જ્ઞાન અને જ્ઞાની જ જ્ઞાની સંસારના વિષય ભોગોનો ત્યાગ કરીને સંસારનો ક્ષય કરે છે. અજ્ઞાની
સંસારના વિષય-ભોગોમાં સંસારની વૃદ્ધિ થાય છે. છે વર્તમાન જીવનમાં ફેમિલિ ડૉક્ટર અને ફેમિલિ વકીલનું કેટલું બધું મહત્ત્વ
છે! મારી સલાહ છે કે વર્તમાન જીવન શાંતિથી જીવવા, પરલોક સુધારવા
એક ફેમિલિ સાધુ જરૂર રાખજો. તે ફી નહીં લે અને પરોપકાર કરશે. જે ડૉક્ટર પાસે દરદી જાય, એ ભૂલ કરે તોપણ ડોક્ટરની ફરજ છે કે દરદીને
બચાવે, તેને મરવા ન દે, તેવી જ રીતે સાધુ પણ ડૉક્ટર જેવો જ છે. સંસારી આત્મા ભૂલો કરે તો પણ તેને ઉપદેશ આપવો અને તેના જીવનને બચાવી લેવું. છે જેને સંસારના વૈભવનો પાર નથી, જેને ત્યાં અનેક પ્રકારનાં સુખો છે, ગાડી
છે, વાડી છે, દુકાનો છે, ઘણાં સગાં-વહાલાં છે, લાખો રૂપિયાની સંપત્તિ છે તે સર્વનો ત્યાગ કરીને બાવા, ફકીર કે સંત બને તે જગત ઉપર મહાન ઉપકાર કરી શકે છે. સાધુ જગતથી નિરપેક્ષ છે. જાતને જોઇને ચાલે તે સાધુ નહીં. છે જેને પોતાનું અને પરનું કલ્યાણ કરવાની ભાવના હોય તેણે નાનપણથી જ સંત બનવું જોઈએ, જેથી સંસારના કુસંસ્કારો જીવનમાં ન આવે અને સીધા જ સારા સંસ્કારો પડે, હોંશિયાર થઈ જગતના જીવોનું કલ્યાણ કરી શકે. રૂપવતી સુંદરીના મધુર સંગીતને સાંભળવામાં જેવો રસ આવે છે તેવો રસ સંતોની વાણીમાં આવી જાય, સુંદરીને જોવામાં જે મજા આવે છે તે ભગવાનનાં દર્શન કરવામાં આવી જાય, મીઠાઈ ખાવામાં જે મજા આવે છે તે ભગવાનના ગુણ ગાવામાં આવી જાય, ગાદી, તકિયા, પલંગ પર સૂવાની જે મજા આવે છે તે ભોંય પર સૂવાથી આવી જાય તો સમજવું કે આપણે સાચા મહાત્મા બન્યા
છીએ. આ સ્મશાનમાં શબના અગ્નિસંસ્કાર માટે જાઓ અને ત્યાં વૈરાગ્ય આવે તો ઘેર નહીં જતાં સાધુ-સંત પાસે જ જવું, તેથી તમારો વૈરાગ્ય સ્થિર થઈ જશે, પણ ઘરમાં ગયા તો વૈરાગ્ય ભૂલી જશો. જેમ તપાવેલા લોઢાના ગોળા પર ઘણ
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दिसम्बर
२०१३
મારવાથી આકાર લે છે પણ થોડી વાર પછી ગમે તેટલા ઘણ મારવા છતાં
કશું જ નથી થતું.
Acharya Shri Kailassagarsuri Gyanmandir
જ્ઞાન
* જ્ઞાનના માધ્યમથી સંસારનાં દુઃખોનો પરિચય થાય છે અને તેથી આત્મામાં કરુણા, દયા અને વૈરાગ્ય ઉત્પન્ન થાય છે.
* જ્યાં પ્રકાશ છે ત્યાં અંધકારને સ્થાન નથી અને જ્યાં અંધકાર છે ત્યાં પ્રકાશ ન સંભવે, તેમ જ્યાં જ્ઞાન છે ત્યાં વાસનાને સ્થાન નથી ને જ્યાં વાસના છે, ત્યાં જ્ઞાન ન સંભવે.
જ્ઞાનીઓ જે કાંઈ બોલે છે તે વિચારીને જ બોલે છે. એટલા માટે જ કહ્યું છે કે મૂર્ખનાં હજાર ભાષણો કરતાં જ્ઞાનીનો એક શબ્દ વધી જાય છે.
* જીવનમાં વ્યક્તિ કાર્યને જુએ છે, કારણને નહીં. જ્યારે તત્ત્વજ્ઞાની કારણને જુએ છે, કાર્યને નહીં.
આગામી પ્રકાશનો
આચાર્ય શ્રી કૈલાસસાગરસૂરિ જ્ઞાનમંદિર તરફથી નવા બે પુસ્તકો ટૂંક સમયમાં પ્રકાશિત થઈ રહ્યા છે.
અઢારમી સદીમાં થયેલા અવધૂત યોગી શ્રી આનંદઘનજી મહારાજની ચોવીશી ઉપ૨ આચાર્ય શ્રી ભદ્રગુપ્તસૂરીશ્વરજી મ. સા. વિભાવના અને વિવેચનાથી સંદબ્ધ, સુંદર સાજ સજ્જા સાથે
* મારગ સાચા કૌન બતાવે
કર્મતત્ત્વની જટિલ અને અટપટી વાતોને સરળતાથી રજૂ કરતું વ્યવહાર જીવનમાં કર્મના વ્યવહારને સમજાવતું, આચાર્ય શ્રી ભદ્રગુપ્તસૂરિજીના હાથે લખાયેલું પુસ્તક
* સમાધાન
પ્રેમની સાત્વિકતા અને કર્મની વિચિત્રતાનો અનુભવ કરાવતી, ધર્મનો પ્રભાવ અને જીવના પરિણામની વિશેષતાઓ જણાવતી
અમરકુમાર અને સુરસુંદરીની કથા એટલે * પ્રીત કિયે દુઃખ હોય
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुपात्रदान विषये मेघवाहननृप कथा
मुनि सुयशचंद्र-सुजसचंद्रविजय 'शरीरनी श्लथा [थाक] हरण करे ते कथा. हृदयनी व्यथा दूर करे ते कथा, आदर्श जीवननी गाथा ते कथा.'
'पाइअ वित्राण कहा-प्राकृत विज्ञान कथा' नी प्रस्तावनामां पू. गुरुजीए लखेला उपरना शब्दो आजे फरी वांच्या. गम्या एटले फरी लख्या.
"कथा’ बहु मझानो शब्द. बाळकथी लइने घरना वडील-वृद्ध सुधी दरेकने आनंद आपनार माध्यम. 'कथा-वार्ता-घटना-व्यतिकर-निदर्शन-आख्यानक' जेवा एकार्थक नामो वाळो आ शब्द सांभळता पहेला उत्कंठा, सांभळता-सांभळता आनंद-हास्य वगेरे भावो अने छेल्ले हृदयंगम उपदेश आपी जाय छे. कथाप्रारंभ-व्याप-सांप्रत :
ते-ते भाषाना उदय साथे ज प्रारंभ थयेली आ साहित्यविधा विश्वना दरेक खूणामां, विश्वनी दरेक भाषामां, विश्वना दरेक धर्मोमां व्यापकपणे प्रसरेली छे. हिन्दुधर्ममां पुराणकथाओ-वेदकथाओ रूपे, बौद्धधर्ममां-जातककथाओ रूपे, जैन धर्ममां आगमगत कथाओ रूपे आवी कथाओ विपुल प्रमाणमां आवेली छे. कुरानबाईबल वगेरे ग्रंथोमां पण कथाओ ओछा-वत्ता प्रमाणमां जोवा मळे छे.
आमांनी केटलीक कथाओ एक भाषामा ज लखायेली जोवा मळे छे. ज्यारे केटलीक कथाओ मूळतया एक ज भाषामां होय पण पाछळथी [काळक्रमे] १-२ के वधु भाषामा अवतरण पामती जोवा मळे छे. महाभारत-रामायण-पंचतंत्र जेवा ग्रंथो एना प्रमाण छे. हाल तो एक ज कथा १०० के तेथी वधु भाषामा व्याप पामी होय तेवू पण जाणवा-सांभळवा मळे छे. परंतु आ श्रेय घणुं करीने विदेशना संपादक/ प्रकाशक/विद्वानोने फाळे जाय छे. Adventures of Asterix, Harry Potter. sherlock homes जेवी विश्वनी ५० थी वधु भाषामां रूपांतरित कथाओ आ प्रकारना दृष्टान्त छे. “चन्दमामा' जेवा कथा लघुकथा ग्रंथो हाल विश्वनी १३ भाषाओमां छपाया छे.
क्यारेक एक ज कथा संपूर्ण के अंशथी अनेक भाषाओमां/एकथी वधु ग्रंथोमां जोवा मळे छे. मात्र ग्रंथनुं नाम [कथानुं स्थान], पात्र, स्थळ, समय वगेरे कलेवरनो फेर जोवा मळे छे. अलबत्त, आवा प्रकारनी कथाओ सुधारो-उमेरो थता ते क्यारेक किंचित तो क्यारेक सर्वथा विकृत थइ जती होय छे. हा, क्यारेक आवी कथाओ
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर - २०१३ पहेला करतां वधु रसप्रद थइ जाय छे. पण, आ संपूर्ण आधार कथाकार व्यक्ति पर रहेलो छे.
हाल पण आवा नाना-मोटा कथाग्रंथोनुं आलेखन थाय छे. तेमानां केटलाक कथाग्रंथो पूर्वना कथाग्रंथोनी जेम सरळ उपदेशक थाय छे. ज्यारे केटलाक कथाग्रंथो लेखकनी मानसिक विकृतिने कारणे गुणपोषक के दोषनाशक थवाने बदले दोषने जन्मावनारा थाय छे. कथा श्रवण-वाचनचं महत्त्व:
कथानुं महत्त्व बे रीते समजी शकाय - [१] प्रत्यक्ष [२] परोक्ष.
(१) प्रत्यक्ष रीते - [A] आवा प्रकारचें साहित्य अन्य साहित्य करतां रसप्रद वधु होय छे तेथी वाचवू गमे छे परिणामे ते-ते भाषानुं प्रभुत्व सहज रीते ज वधारवामां उपयोगी थाय छे.
[B] माणसे जीवनमां क्यारे? केम जीवq? केवी रीते जीवq? - ते उपदेश प्राप्त थाय छे.
(२) परोक्ष रीते - [A] सामा माणसने कोई वात जणाववी-उपदेशवी होय तो ते आ कथाना माध्यमे सहज रीते जणावी शकाय छे.
पञ्चतन्त्रम्-हितोपदेशः-कथाकोशः-बृहत्कथासागर-कथारत्नाकर जेवा ग्रंथो आवा उपदेशप्रद कथाना ग्रंथो छे.
[B] सिद्धांत ग्रंथो न्याय-व्याकरण-दर्शन वगेरे विषयना] ना अटपटा-क्लिष्ट पदार्थोने कथाना माध्यमे सरळ रीते समजावी-याद रखावी शकाय छे.
काचं मणिं काञ्चनमेकसूत्रे, ग्रन्थासि बाले! किमिदं विचित्रम् । विद्वान् मुनि-पाणिनिरेकसूत्रे, श्वानं युवानं मघवानमाह ।।
उपरोक्त लघुदृष्टांतमा व्याकरणना 'श्व-युव-मघोनामतद्धिते' सूत्रने सरस रीते जणाव्युं छे. ते ज रीते.
द्वन्द्वो द्विगुरपि चाऽहं, मदगेहे सदाऽव्ययीभावः। तत्पुरुष! कर्म धारय, येनाऽहं स्यां बहुव्रीहि: ।।
उपरनी श्लोकगत कथा पण समासना नामोने याद राखवामां एटली ज उपयोगी छे.
[C] कथागत पदार्थो-वर्णनो-ते ते काळनी लोक-समाजव्यवस्था-नगररचनानुं परोक्ष [आडकतरुं] ज्ञान आपता होय छे.
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
पू. गुरुजीना शब्दोमां कहीए तो आवी कथाओ के कथाग्रंथोमां इतिहासनी घणी-घणी वातो आलेखायेली होय छे अने आ वातो नवा इतिहासनी पृष्ठभू होय
कथागत-लोक-शास्त्र विषय निरूपण : -
प्रतिभाऽस्य हेतुः। [काव्यानुशासन १/२] व्युत्पत्यभ्यासाभ्यां संस्कार्या [काव्यानुशासन १/५] लोकशास्त्र-काव्येषु निपुर्णता व्युत्पत्तिः [काव्यानुशासन १/६] काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः। [काव्यानुशासन १/७]
उपरना चार सूत्रोनो अर्थ ए छ के - काव्यनी रचनानुं कारण प्रतिभा छे. ते प्रतिभा व्युत्पत्ति-अभ्यासथी संस्कारित होय छे. अने लोकशास्त्र [लोकव्यवस्था] अने काव्यशास्त्रमा निपुणता ए व्युत्पत्ति छे. काव्यज्ञ पासेथी शीखी ते काव्यकौशल्यने दृढ करवू ते अभ्यास छे.
प्रस्तुत 'कथासाहित्य' ए काव्यसाहित्यनो ज गद्य प्रकार छे. माटे तेमां पण प्रतिभा एटली ज कारणभूत छे. ए प्रतिभाना कारणे ज कर्ता के लेखक- लोकशास्त्रकाव्यशास्त्रनुं ज्ञान ए कथावगेरेमा प्रतिबिंबित थतुं होय छे.
तेथी आवी कथाओमां इतिहास-सिद्धान्त-लोकव्यवहार नीति! - लोकजीवनलोकभावनाना पाठो खूब मोटा पाये लखायेला होय छे. क्यारेक तेमांथी सामुद्रिकशास्त्ररत्नपरीक्षा-चिकित्सा-स्वरज्ञान-शकुनशास्त्र-स्वप्नशास्त्र-संगीतशास्त्र वगेरे विषयोनी जाणकारी पण प्राप्त थाय छे. कथाओ® वर्गीकरण :
आटली विशाळ संख्यक कथाओनो समावेश थोडा ज विभागमा करवो होय तो एन वर्गीकरण करQ पडे. ते वर्गीकरण विषय-शैली-पात्र-भाषा वगेरेने आश्रयी थई शके छे.
पूर्वाचार्यों द्वारा आवा अनेक वर्गीकरणो थया छे.
हरिभद्रसूरिजी महाराजे - समराइच्चकहामां कथाना धर्म-अर्थ-काम-संकीर्णकथाए चार प्रकार, दशवैकालिकसूत्र-नियुक्तिमा पण एज चार प्रकार, स्थानांगसूत्रमा - आक्षेपिणी-विक्षेपिणी-संवेजनी-निर्वेदिनी ए चार प्रकार, उद्योतनसूरिजीए कुवलयमालामां सकलकथा-खंडकथा-उल्लापकथा-परिहासकथा-संकीर्णकथा ए पांच प्रकार, हेमचन्द्राचार्यजीए काव्यानुशासनमां आख्यायिका-कथा-आख्यान-निर्दशनप्रहेलिका-मतल्लिका-मणिकुल्या-परिकथा-खण्डकथा-सकलकथा-उपकथाबृहत्कथा एम दश प्रकार, वर्धमानसूरिजीए युगादिजिणिंदचरियमां-पुरुषप्रधान
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
दिसम्बर • २०१३ स्त्रीप्रधान एम २ प्रकार कह्या छे.
उपरना बधा ज वर्गीकरण नजर सामे राखता कथाना त्रण प्रकार पण कही शकाय १. सत्यकथा २. काल्पनिक [असत्यकथा] ३. मिश्रकथा.
[१] सत्यकथा वास्तविक घटना - प्रत्यक्ष पणे जोयेली-अर्थात नजर सन्मुख बनेली अथवा परंपराथी सांभळेली घटना कथन ते सत्यकथा. महापुरुषोनाउत्तमपुरुषोना जीवनचरित्रो आ वर्गमां समाविष्ट थाय छे.
आ प्रकारमा एक एवी व्यवस्था छ के - 'जो आ घटना-कथा नजीकना काळमां बनी होय तो लेखक कथा के घटनाने व्यवस्थित रीते रजु करे छे. परंतु क्यारेक भावनी अधिकताथी के काळना विलंबने कारणे कथा लेखन करतां मूळ कथामां दधारो थइ जतो होय छे.' अर्थात् मूळ घटना थोडा के वधु अंशे फेरफार युक्त थइ जाय छे.
त्रिषष्टिशलाकापुरुषचरित्र, विमलमंत्रीप्रबन्ध, प्रभावकचरित्र, वस्तुपालचरित्र, सुकृतकीर्तिकल्लोलिनी, पेथडचरित्र जेवा अनेक ग्रंथो सत्यकथाना उदाहरणो छे.
[२] काल्पनिककथा [अवास्तविक घटना] - काल्पनिक पात्र-स्थळ-समयसंयोगना आधारे जीवनने आदर्श-उपदेश आपनारी कथा ते काल्पनिक कथा.
आवी कथाओनो मुख्य आधार कर्ता के लेखकनी कल्पना शक्ति छे. हितोपदेश, पंचतन्त्र, भरटकद्वात्रिंशिका, सिहांसनद्वात्रिंशिका, बृहत्कथासागर, दृष्टान्तसंग्रह जेवा ग्रंथो आ श्रेणिमां स्थान पामे छे.
[३] मिश्रकथा - कोई पण वास्तविक कथा-घटनामांथी कथाबीज लई पोतानी मतिकल्पनाथी कथाने रजु करवी ते मिश्रकथा.
जो अन्य रीते विचारीए तो कथामां कहेवायेला उपदेश वगेरेने आश्रयीने पण कथानी विभाजना थइ शके. जेमके शौर्य [साहस] कथा, शीलकथा, दानकथा, व्रतपालन कथा, नीतिकथा, परोपकार कथा, महात्म्यकथा वगेरे.
कथा कहेनार-लखनारनी दृष्टिए मुख्यकथा अने पेटा(अवांतर)कथा एवा बे भाग पण कही शकाय.
[१] मुख्यकथा - आदर्श तरीके राखेल व्यक्तिनी घटनाने लक्ष्य राखी ते कथा लखाय छे. तेमां अन्य कोई पात्र वगरेने विशेष स्थान होतुं नथी.
[२] आंतरकथा • मुख्यकथाने ज रसप्रद-आनंदप्रद बनाववा माटे कथागत पात्रना मुखथी के पात्रना संदर्भथी अन्य कथानो आश्रय लेवाय ते अवांतर कथा.
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
श्रुतसागर - ३५ क्यारेक तो आ आंतरकथाओ पण अवांतरकथाथी वधु रसाळ-समृद्ध बनती होय
आंतर कथा माटे श्रीयुत हरिवल्लभ भायाणी 'लोककथानां मूळ अने कूळ' पुस्तकमां जणावे छ के -'कथामां कथा गूंथवानी जात-जातनी युक्तिओ भारतीय कथा साहित्यमा योजाई छे. मुख्यपात्रनी भ्रमणकथा के अनेक पत्नीओनी प्राप्तिकथा बृहत्कथा, वसुदेवहिंडी], अनेक भवनी कथा [जातककथा, कादंबरी, समरादित्यकथा, पृथ्वीचंद्र चरित्र, सदेवंत सावलिंगा] अनेक प्रसंगोने लगती आडकथाओ [पंचतंत्र), अनेक पात्रोनी वीतककथा [अवंतिसुंदरी कथा] मुख्य पात्रनी पराक्रमकथा के परोपकारकथा [विक्रमकथा, अंबडचरित्र , अमुक विषयगुच्छनी सार्थ संकळायेली कथाओ [कुवलयमाला, उपदेशमाळा, शीलोपदेशमाळा, भरडकबत्रीशी वगेरे वगेरे.. XXX'
‘ए ज रीते अमुक घटना बनती रोकवा युक्ति रूपे कहेवाती कथाश्रेणी शुकसप्तति पण आ अवांतरकथाना संग्रह रूपे ज छे. जैनकथा ग्रंथो - दृष्टिपात :
जैनोनु सिद्धांत साहित्य एटले आगमसाहित्य.
ए ४ भागमा विभक्त छे. १. द्रव्यानुयोग २. गणितानुयोग ३. चरणकरणानुयोग ४. धर्मकथानुयोग.
ते-ते अनुयोगना ग्रंथोमां ते ते अनुयोग मुख्यपणे होय छे. जेमके 'आचारांग सूत्र'मां चरणकरणानुयोग मुख्य छ 'जंबुद्वीपप्रज्ञप्ति, सूर्यप्रज्ञप्ति वगेरे ग्रंथोमां गणितानुयोग प्रधान छे. 'सूत्रकृतांग, समवायांगसूत्र' वगेरे ग्रंथोमां द्रव्यानुयोग प्रधान छे. ते ज रीते 'ज्ञाताधर्मकथांग सूत्र', 'राजप्रश्नीयसूत्र', 'उपासकदशांगसूत्र', 'अन्तःकृदशांगसूत्र' वगेरे आगमोमां धर्मकथानुयोग व्यापकपणे समायेलो छे. 'ज्ञाताधर्मकथांग सूत्र'मां तो एक समये ३।। करोड' वार्ताओ हती, एम कहेवाय छे. धर्मकथानुयोगनो आ सौथी विशाळ संग्रह हशे.
आम आगम ग्रंथोमां पण स्वतंत्रपणे कथाओनुं अस्तित्व हतुं. समयांतरे ते आगमो उपर गीतार्थ आचार्यादि गुरुभगवंतो द्वारा नियुक्ति-भाष्य-चूर्णि-टीकाबालावबोध वगेरे ग्रंथोनी रचना थई. आवा विवरण ग्रंथोमा मूळ आगमनी कथाओ थोडी के वधु विस्तृत तो थइ साथे क्यांक अन्य पूरक दृष्टांतोथी समृद्ध पण थइ. 'उत्तराध्ययन सूत्र' 'आवश्यकसूत्र-टीका' वगेरे टीका ग्रंथो तेथी ज विशद बन्या, अने वधु लोकभोग्य पण बन्या.
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
दिसम्बर - २०१३ पाछळथी आगम साहित्यनी जेम आगमेतर साहित्य-प्रकरणग्रंथोमां अने एनी टीकाओमां पण कथाओ समाविष्ट थई. धर्मदास मणि कृत 'उपदेशमाला', शांतिसूरिजी कृत - 'धर्मरत्नप्रकरण', 'उपदेशपद' 'पुष्पमाळा प्रकरण, शीलोपदेशमाळा' वगेरे ग्रंथोमा अनेक कथाओ आवेली छे.
आम कथानी उपादेयता अने व्याप वध्यो तेम धर्मग्रंथोनी साथे स्वतंत्र कथाग्रंथो पण निर्माण पाम्या. जेमां भद्रेश्वरसूरि कृत 'कहावलि', शीलांकाचार्यजी कृत 'चउपन्नमहापुरिसचरिय', विमलसूरिजी- 'पउमचरिय', हेमहंसगणि कृत 'कथारत्नाकर', जिनेश्वरसूरि कृत 'कथाकोश', देवभद्रसूरि कृत 'कहारेयणकोस' वगेरे अनेक ग्रंथो गणावी शकाय. क्यारेक तो एक ज विषय-व्यक्ति उपर अनेक ग्रंथो रचाया होय एवू पण बन्युं छे.
२४ तीर्थंकर प्रभुमांना १. आदिनाथ २. शांतिनाथ ३. नेमिनाथ ४. पार्श्वनाथ ५. महावीरस्वामि - ए पांच तीर्थंकरो, ६३ शलाकापुरुषो, जंबूस्वामी, स्थूलिभद्र, धन्ना-शालिभद्र जेवा प्रसिद्ध महापुरुषोना जीवन उपर अनेक ग्रंथो रचाया छे. ते ज रीते 'उत्तराध्ययनसूत्र, दशवैकालिकसूत्र, उपदेशमाळा' जेवा ग्रंथो उपर पण एकाधिक टीकाग्रंथो रचाया छे.
प्राकृत-संस्कृत साहित्यनी ते कथाओ अनेक कविओ-साधु भगवंतो द्वारा मारुगुर्जर, गुर्जर भाषामा परिणमी तेथी चोपाई-रास-आख्यान वगेरे कथानिबद्ध रह्या.
आम आ 'कथासाहित्य' हमेशा बधाने माटे लोकप्रिय रह्यु. प्रस्तुतकथा-दानकथा :
प्रस्तुत (मेघवाहन नृपकथा) कथाने दानकथा के दानमहात्म्य संबंधि कथाना संग्रहमां लई अहिं आपणे आ दानकथा संबंधी केटलाक मुद्दा विचारशुं.
[१] 'दान' शब्दनो अर्थ - 'दा' धातुथी 'ल्युट्' प्रत्यय भाव अर्थमां थाय त्यारे 'दान' शब्द थाय. 'दान' एटले 'आपq.
प्रवचनसारोद्धारना छट्ठा द्वारमां, प्रश्नव्याकरणमा अने पंचाशकजीमां आ शब्द 'वितरणे' अर्थमां वपरायो छे. प्रश्नव्याकरणना त्रीजा द्वारमां- 'लब्धस्याऽन्नस्य ग्लानादिभ्यो वितरणे' - ए अर्थमां, आवश्यकमां 'अशनादिप्रदाने अर्थमां, सूत्रकृतांगपला श्रुतस्कंधे ११मां अध्ययनमां - ‘स्वपराऽनुग्रहार्थमर्थिने दीयत इति दानम्. ए अर्थमां, कल्पसूत्र-क्षण.५मां अने उत्तराध्ययनमा ‘याचकाभिप्सितार्थे धने' अर्थमां वपरायो छे, वस्तुतः उपरोक्त अर्थोमां 'आप ए भाव स्पष्टपणे देखाय छे.
[अभिधान राजेन्द्र भाग-४मांथी]
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
श्रुतसागर - ३५
[२] दान केम? दान-शील-तपो-भाव-भेदैर्धर्मश्चतुर्विधः । भव्याब्धियानपात्राभः, प्रोक्तोऽर्हद्भिः कृपापरैः ।।४।। [दानप्रकाश-१/४] तत्राऽपि प्रवरं दानं, सोभाग्याऽऽरोग्यकारकम् । कीर्तिनिर्बन्धनं सर्व-सम्पदां परमास्पदम् ।।५।। [दानप्रकाश १/५] हे शीलचन्द्र! करलीलभवाम्बुराशिनिस्तारणोडुपतमः! शृणु भावने! त्वम् । एकस्य मुक्तिरभवत् भवतां प्रसादाद्, दानात् तु दातुरपरस्य च मोक्षमार्गः ।।६।। [दानप्रकाश १/६]
अर्थ : अनंतकृपाळु एवा अरिहंतपरमात्माए संसार रूपी समुद्रनो पार पामवा नौका समान दान-शील-तप अने भाव ए चार प्रकारनो धर्म कह्यो छे. ।।४।।
ए चार प्रकारना धर्ममां पण दान ज श्रेष्ठ छे केमके ते सौभाग्य अने आरोग्यने आपनारुं छे. कीर्तिने फेलावनारुं छे अने सर्वप्रकारनी संपदाने रहेवाना आवास [घर] जेवू छे. [1५।।
हे शील! हे तप! हे भाव! तमारा प्रभावथी तो एक ज व्यक्तिनी मुक्ति थाय छे. पण दानथी तो आपनारनी अने दान लेनारनी बंनेनी मुक्ति थाय छे. ।।६।।
श्रीकनककुशलगणीए उपरना श्लोकमा 'दानधर्मनु भावनात्मक कारण कह्यु. ज्यारे प्रस्तुतकृतिकार 'श्रीरत्नमंदिरगणि ए दानधर्मनुं (Prectical) प्रेक्टिकल कारण आप्युं छे,
नो शीलं परिपालयन्ति गृहिण-स्तप्तुं तपो न क्षमा, आर्त्तध्यानवशाद् गतोज्ज्वलधियस्तेषां क्व सदभावना? | इत्येवं निपुणेन हन्त मनसा सम्यग् मया निश्चितं, नोत्तारो भवकूपतोऽस्ति गृहिनां दानं विना कर्हिचित ।।६।।
मेघ. नृप. कथा ६] गृहस्थो शीलधर्म पाळी शकता नथी, तप करवाने पण शक्तिमान नथी, वळी सतत घर परिवार-स्वजनादि विषयनी चिंताने कारणे आर्तध्यान करता होवाथी तेमनी पासे सारा [शुभ] भावो पण नथी, तेथी मने एम लागे छे के जो एमने संसारसमुद्र तरवो होय तो 'दान' एक ज मात्र सरळ-श्रेष्ठ उपाय छे.
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
दिसम्बर - २०१३ उपरनी आ ज वात एक प्राकृत पद्यमां पण मळे छे ते आ प्रमाणे - न तवो सुटु गिहीणं, विसयसत्ताण होइ न हु सीलं | सारंभाण न भावो, तो साहीणं सया दाणं ||१०६।।
धर्मरत्न प्रकरण [३] दानफळ .
भावपूर्वक पात्र व्यक्तिने विषे अपायेलुं दान घणुं शुभ फळ देनारूं छे. तेमां पण सुपात्रने आपेल दान विशेष फळ आपनारूं छे. पण जो दान देती वखते चित्तमां विषाद-क्रोध-मान-लोभ वगेरे भावो होय तो ते दान अल्प फळ आपनारूं थाय छे.
दानना (A) इहलोक [प्रत्यक्ष]अने (B) परलोकपिरोक्ष] ए बे प्रकारना फळ ग्रंथोमा जणावाया छे ते आ प्रकारे - (A) प्रत्यक्ष -
इहलोए दाणाओ, लहंति भव्वा सुहं च सोहग्गं । जसपसरं ससिसरिसं, रज्जं चउरंगबलकलियं ।।१२।।
[दानोपदेशमाला-१२] दाणेण फइ कित्ती, दाणेण होइ निम्मला कां(क)ति | दाणाऽऽवज्जीअहिअओ, वैरिवि हु पाणिअं वहइ
(दानादिकुलकवृत्ति दानेन सत्त्वानि वशीभवन्ति, दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुस्वमुपैति दानात्, तस्माद्धि दानं सततं प्रदेयम् ||२||
[धर्मरत्नप्रकरण] (B) परोक्ष
परलोए सुररमणी-संभोगसुहाणी अणुहवेऊण । दाणपरा परिपालीय, चरणं साहिति सिद्धिपदं ।।१३।।
[दानोपदेशमाळा १३) दुःखसमुद्रं प्राज्ञा-स्तरन्ति पात्रार्पितेन दानेन | लघुतेव मकरनिलयं, वणिजः सद्यानपात्रेण 11911
[आचाराङ्ग श्रुत-१, अध्य.८, उद्दे, २२
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर - ३५
www.kobatirth.org
तित्थयर- चक्कवट्टी, बलदेवा वासुदेव मंडलिया ।
जायंति जगहिया, सुपत्तदाणप्पभावेण ||१०१ || []
Acharya Shri Kailassagarsuri Gyanmandir
आ बने फळ पू. आ. श्री सोमप्रभसूरिजी ए 'सिन्दूरप्रकर' नामक ग्रंथमां पण जणाव्या छे.
तस्याऽऽसन्ना रतिरनुचरी, कीत्तिरुत्कण्ठिता श्रीः, स्निग्धा बुद्धिः परिचयपरा चक्रवर्त्तित्व ऋद्धिः । पाणौ प्राप्ता त्रिदिवकमला, कामुकी मुक्तिसम्पत्, सप्तक्षेत्र्यां वपति विपुलं वित्तबीजं निजं यः ||८०||
-
[४] दान प्रकार
दानविषयक विविध ग्रंथोमां दानना प्रकार ऋण रीते लख्या [ जणाव्या] होय तेवु लागे छे.
[A] दानद्रव्यने आश्रयीने [B] दानलेनारने आश्रयीने [C] दान आपनारना भावने आश्रयीने.
-
१५
[A] दानद्रव्यने आश्रयीने दानमां अपाती वस्तु द्रव्यने नजर सन्मुख राखी आ विभाजना थाय छे. 'उपदेशमाळा, दानप्रकाश' वगेरे ग्रंथमां आ प्रकारना दाननी वातो छे. वसति [ आवास], शय्या [ शयन], आसन, भोजन, जळ, औषध, वस्त्र, पात्र ए आठ वस्तुना नाम ते ग्रंथोमां छे 'दानप्रकाश' ग्रंथमां तो ते-ते दानसंबंधी कथाओ पण छे.
[B] दानलेनारने आश्रयीने व्यक्तिनी योग्यताना आधारे आ प्रकारनुं दान अपाय छे तेना मुख्य बे भेद छे.
[१] पात्रने अपातुं दान [२] अपात्र ने अपातुं दान.
पात्र शब्द अंगे 'उपदेशतरङ्गिणी १/४५ ' मां जणाव्युं छे के - 'पात्रं तदुच्यते, यत् तरणतारणप्रवणम् । यथा मज्जनशीलं ताम्रं पात्रीभूतं स्वयं तरति तारयति च स्वाश्रितवस्तुजानम् । पात्रपरीक्षायामप्येवं प्रोक्तमस्ति ।
·
For Private and Personal Use Only
अर्थ- जेम डूबवाना स्वभाववाळु तांबुं जो पात्र - नौका बने तो पोते तरे अने बीज तारे. ते कर्मना वशथी डूबतो आत्मा धर्मनी सहायथी [ नौका बनी], पोते तरे अने बीजाने तारे तो तेने पात्र कहेवाय.
आज वातने एज ग्रंथमां पद्यमां गुंथी छे. ए आ प्रमाणे -
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकारेणोच्यते पापं, त्रकारस्त्राणवाचक : 1 अक्षरद्वयसंयोगे, पात्रमाहुर्मनीषिणः ||२३||
पात्र व्यक्तिना पण [१] उत्तम [२] मध्यम अने [३] जघन्य एम ऋण प्रकार छे.
उत्तमत्तं साहू, मज्झिमपत्तं च सावया भणिया । अविरयसम्मद्दिट्ठी, जहन्नपत्तं मुणेयव्वं ॥ ७० ॥
जंगम भेद
[उपदेशतरङ्गिणी १ / ७०]
उपरना त्रण भेदमांना प्रथम भेद 'उत्तमपात्र' ने 'सुपात्र' पण कहेवाय छे. ए 'सुपात्र' शब्दनी बे व्याख्या नीचे मुजब छे.
स्थावरं जङ्गमं चेति, सुपात्रं द्विविधं मतम्,
स्थावरं तत्र पुण्याय, प्रासादप्रतिमादिकम् ।।९४।।
[१] सु - शोभनं पात्रं स्थानं ज्ञान - दर्शन - चारित्र - तपः क्षमा-शम- शील- दमसंयमादीनां गुणानाम् । अथवा
[२] सु-अतिशयेन पापात् त्रायते इति सुपात्रम् |
अहीं उत्तमपात्र के सुपात्रथी मात्र 'साधु' अर्थ न लेता तीर्थंकर, गणधर . वगेरे उत्तमव्यक्ति लेवी जोइए.
'उपदेशतरंगिणी' ग्रंथमां 'सुपात्र'ना बे भेद जणाव्या छे [१] स्थावर-स्थिर अने [२] जंगम-अस्थिर.
दिसम्बर २०१३
4
ज्ञानाधिकं तपः क्षामं, निर्ममं निरहङ्कृतिम् । स्वाध्यायब्रह्मचर्यादि-युक्तं पात्रं तु जङ्गमम् ।। ९५ ।।
For Private and Personal Use Only
[ उपदेशतरङ्गिणी १ / ९४ ]
स्थावर भेद -
जिनभवण- बिम्ब-पुत्थय सङ्घ सरुवाई सत्त खित्ताई, जुत्रुद्धारो पोसह- साला साहारणं दसहा । । ९६ ।।
[उपदेशतरङ्गिणी १/९५]
[ उपदेशतरङ्गिणी १ / ९६]
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
[C] दान आपनारना भावने आश्रयीने -
श्री स्थानाङ्गसूत्र, धर्मरत्नप्रकरण, उपदेशतरङ्गिणी, दानादिकुलक वगेरे ग्रंथमां दानना जे प्रकार बताव्या छे ते जोता ते दातारना भावने आश्रयीने कह्या होय तेवुं लागे छे. जेना नाम अर्थ नीचे मुजब छे.
१७
स्थानांगसूत्र- [ १० प्रकार ] - [१] अनुकंपादान, [२] संग्रहदान, [३] अभयदान, [४] कारुणिकदान, [५] लज्जादान [६] गारवदान, [७] अधर्मदान, [८] धर्मदान, [९] करिष्यतिदान, [१०] कृतदान
दानादिकुलक - [ ३ प्रकार] [१] धर्मदान, [२] अर्थदान [३] कामदान. उपदेशतरंगिणी - [५ प्रकार] [१] अभयदान, [२] सुपात्रदान, [३] अनुकंपादान, [४] उचितदान, [५] कीर्तिदान.
दानोपदेशमाला - A १५ प्रकार] [१] सुपात्रदान [२] उचितदान [३] अनुकंपादान [४] अभयदान [५] ज्ञानदान तेमज
B [३ प्रकार ] [१] सात्विकदान [२] राजसदान [३] तामसदान. धर्मरत्नप्रकरण - [ ३ प्रकार) [१] अभयदान [२] धर्मोपग्रहदान [३] ज्ञानदान दान प्रकारोना अर्थो :
[१] अनुकंपादान - रांक, अनाथ, दरिद्र, कष्टने पामेल, रोगथी हणायेल अने शोकथी हळायेल एवा पुरुषने कृपाना अर्थथी जे देवाय ते अनुकंपादान कहेवाय छे.
-
[२] संग्रहदान - उत्कर्षमां के कष्टमां जे कांई सहाय करवाना भावथी दान अपाय ते संग्रहदान.
[३] भयदान
राजा, कोटवाल, पुरोहित, मधुमुख, [ मल्ल] अने दंडपाशी [ थोडा अपराधमां भारे शिक्षा करनार एवा पुरुषाने विषे भयने लइने जे दान अपाय ते भयदान.
[४] कारुणिकदान- शोकथी अर्थात् पुत्र [ वगेरेना ] वियोगथी उत्पन्न थयेला शोकथी ते पुत्रादि भवांतरमां सुखी थाओ एवी वासांनाथी तेनी ज शय्या वगेरेनुं दान अथवा बीजी वस्तुओनुं दान ते कारुण्यदान.
For Private and Personal Use Only
[५] लज्जादान - लोकना समूहनी अंदर रहेल पुरुषने बीजाए याचना करी त्यारे बीजा लोकोना चित्तनी रक्षा माटे जे दान आपवुं ते दान लज्जादान कहेवाय. [६] गारवदान - नट, नर्तक, मल्ल वगेरे, संबंधी, बंधु मित्रने जे यशने माटे
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
-
१८
दान देवाय ते, गर्वथी अपाय छे माटे ते दान गारवदान कहेवाय.
[७] अधर्मदान हिंसा करनार, असत्य बोलनार, चोरी करनार, परदारा लंपट, परिग्रहमां आसक्त एवा पुरुषोने [उत्तेजन मळे ते बुद्धिथी] जे दान अपाय ते दान अधर्मदान.
[८] धर्मदान धर्मना कारणभूत जे दान अथवा धर्ममां ज दान ते धर्मदान, अर्थात् धर्म करावनारु के धर्ममां सहाय करनारुं दान ते धर्मदान.
www.kobatirth.org
-
[९] करिष्यतिदान जो हुं आने दान आपीश तो आ पुरुष [ भविष्यमां] मने कंइक उपकार करशे एवी बुद्धि वडे जे दान अपाय ते करिष्यतिदान.
Acharya Shri Kailassagarsuri Gyanmandir
-
दिसम्बर २०१३
[१०] कृतदान - 'आमणे पहेला मारा उपर उपकार कर्यो हतो माटे हुं एमने कंइक आपुं' ते प्रयोजनथी प्रत्युपकार माटे जे दान कराय ते कृतदान. [ स्थानाङ्गसूत्र टीकानुवाद सह १० स्थानकाध्ययन] [१] धर्मदान सुपात्रने [धर्म करवामां सहायनी बुद्धिथी जे दान अपाय ते धर्मदान.
→
[२] अर्थदान - 'हुं आमने आपीश तो मने धन वगेरे मळशे' एवी द्रव्यादिनी इच्छा पूर्वक जे सुपात्रने आपवुं ते अर्थदान.
[३] कामदान- 'आ दानना प्रभावथी मने स्त्री वगेरेना भोगोनी प्राप्ति थाओ. एवी बुद्धिथी जे आपवुं ते कामदान.
-
[ दानादि कुलक सटीक, पृष्ठ-५, प्रकाशक- हर्षपुष्पामृत ग्रंथमाला] [१] अभयदान वध - बंधन वगेरेथी भय पामेला जीवने प्राणरक्षा वगेरे द्वारा निर्भय करवा ते अभयदान.
[२] सुपात्रदान- सुपात्रने आपेलुं दान,
[३] अनुकंपादान दीन-दुःखी - दुर्बळ - दरिद्रथी थाकेला / हारेला जीवने पात्र - अपात्र विचार्या वगर अन्न - जळ- वस्त्र - पात्र आश्रय वगेरे दयाथी बुद्धिथी जे अपाय तेअनुकंपादान.
For Private and Personal Use Only
[४] उचितदान अवसरे [ प्रसंगे] इच्छित महेमान [ अतिथि! देवगुरुनुं आगमन जणावनार, प्रासाद-प्रतिमा निर्माण वगेरेनी वधामणि आपनार व्यक्तिने, के काव्य - श्लोक - सुभाषित - विनोदकथा वगेरे कहेनारने हर्षना वशथी एने योग्य के इच्छित वस्तु वगेरेनुं दान अपाय ते उचितदान.
[५] कीर्तिदान पोताना राजा वगेरेनां कुळ- वंश- रूप-विद्या-गुणवर्णन रूप
-
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९
श्रुतसागर - ३५ कीर्त्तिनुं गान करनारा [स्तुति करनारा] भाट-चारण मल्ल-गंधर्व-याचक वगेरेने जे दान अपाय ते कीर्तिदान. [उपदेशतरङ्गिणी - पृष्ठ-१४-२०-३४-४०-४७, प्रकाशक-हर्षपुष्पामृत जैन
ग्रंथमाळा] [१] सात्त्विकदान - उपकारी न होय एवा व्यक्तिने पण दाननी बुद्धिथी जे दान अपाय ते सात्त्विकदान.
[२] राजसदान - प्रत्युपकारनी बुद्धिथी के फळनी इच्छाथी जे दान अपाय ते राजसदान.
[३] तामसदान • क्रोधथी, बळवानना आग्रहथी मननी इच्छा विना जे दान अपाय ते तामसदान.
__ [उपदेशतरङ्गिणी पृष्ठ २९ प्रकाशक-हर्षपुष्पामृत जैन ग्रन्थमाळा]
(१) दानद्रव्य, (२) दान लेनार व्यक्ति, (३) दान आपनारना भाव' ए त्रण दानना भेदनो विचार अमे अमारी रीते कर्यो छे. कदाच तेमां भूल होई शके.
आ प्रस्तावनानुं कार्य करता अमने श्री पौरिकभाई पंडितजीनो 'प्राकृत साहित्यमां दानकथाओ - एक अभ्यास' नामनो महानिबंध मळ्यो, आ विषे वधु वाचवां इच्छनारे एमनो ए निबंध वाचवो जोईए.
[५] दानभूषण-दानदूषण -
आ ज 'उपदेशतरंगिणी' ग्रंथमां दानना पांच भूषण अने पांच दूषण जणाव्या छे. जे नीचे मुजब छ
মুষ
आनन्दाश्रूणि-रोमाञ्चो बहुमानं प्रियं वचः । तथाऽनुमोदना पात्रे, दानभूषणपञ्चकम् ।।
दान आपता समये [१] हर्षना आंसु आववा [२] पात्रव्यक्तिने जोईने थतो रोमांच [३] पात्र प्रति बहुमान [४] ते व्यक्ति साथै प्रियवचनोथी वातचीत [प्रेमाळ वचनोथी आवकार) [५] पात्र व्यक्तिनी अनुमोदना करवी - ए पांच दानना आभूषण छे. दूषण
अनादरो विलम्बश्च, वैमुख्यं विप्रियं वचः। पश्चाततापश्च दातुः, दानदूषणपञ्चकम् || [१] दान आपवाना समये अनादर करवो [२] दान आपवामां विलंब करवो.
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
दिसम्बर - २०१३ [३] दान आपावमा अरुची दाखववी. [४] दान लेनारने अप्रिय-वचन कहेवू. [५] दान आप्या पछी पश्चाताप करवो - ए पांच दानना दूषण छे.
[६] सुपात्रदानमहत्ता
महत्ता घणुं करीने परिणामने आश्रयीने जणाय छे. अहीं आपेला दानना परिणाम माटे कहे छ के -
व्याजे स्याद् द्विगुणं वित्तं, व्यवसाये चतुर्गुणम्। क्षेत्रे शतगुणं प्रोक्तं, पात्रेऽनन्तगुणं पुनः ।।४।।
[उपदेशतरङ्गिणी १/४०] अर्थ - धनने जो व्याजे फेरववामां आवे तो बमणुं थइ पार्छ मळे छे. ए ज धन जो धंधामां वपराय तो चार गणुं थइ जाय छे. ए ज धन क्षेत्रे [खेतर]मां [अनाज वाववामा] वपराय तो सो गj थाय छे. अने ए ज धन जो सुपात्र-पात्र व्यक्तिने आपवामां आवे अथवा सुपात्र व्यक्तिनी पाछळ वापरवामां आवे तो ते अनंतगुण थाय छे.
पात्रक्षेत्रमिदं जीया-च्चिरं यत्राऽर्थशालयः। धीमद्भिः सकृदप्युप्ताः, संलूयन्ते सहस्रशः ।।
उपदेशतरङ्गिणी १/४४] पात्रव्यक्तिरूपी ए क्षेत्र जय पामो. बुद्धिमान पुरुषो जे क्षेत्रमा अर्थ रूपी डांगरनुं एक ज वार वावेतर करे छे पण तेने अनेकवार लणे छे अर्थात् अनेकगणुं फळ मेळवे छे.
उपरना बंने श्लोकना भावने कवि सोदाहरण रजु करता कहे छ के - आने निम्बे सुतीर्थे कचवरनिचये, शुक्तिमध्येऽहिवक्त्रे, औषध्यादौ विषद्री गुरुसरसि गिरौ पाण्डुभू-कृष्णभूम्योः । इक्षुक्षेत्रे कषायद्रुमवनगहने मेघमुक्तं यथाऽम्भस्तद्वत् पात्रे कुपात्रे नयजनिजधनं दत्तमायाति पाकम् ।।
. [उपदेशतरङ्गिणी १/४४] एक ज पाणिनुं टीपुं जेम जुदा-जुदा स्थळे जुदा-जुदा फळने आपे छे तेम 'दान' पात्र विशेषथी विशेष फळ आपनारूं बने छे.
अहीं त्रण प्रकारना दान लेनारमा उत्तमपात्र साधु कहेवाय छे माटे एमने
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
श्रुतसागर - ३५ दान आप, ए वधु महत्त्व धरावे छे.
[७] दानविषयक साहित्य - 'दान' साहित्यने अनुलक्षीने अनेक कर्ताओ द्वारा घणुं साहित्य रचायुं छे. आपणे आगळना अंकमां जोइशुं.
[८] सुपात्रदान कथाओ -
जैन कथा साहित्यमा 'सुपात्रदान' विषयनी घणी कथाओ छे. प्रस्तुत कृतिकारे एमांनी केटलीक कथाओनो संग्रह - १ पद्यमां कर्यो छे - जे नीचे मुजब छे.
श्री नाभेयजिनेश्वरो धनभवे श्रेयः श्रियामाश्रयः, श्रेयांसः स च मूलदेवनृपतिः श्रीचन्दनानन्दना । धन्योऽयं कृतपुण्यकः शुभमनाः श्रीशालिभद्रादयः, सर्वेऽप्युत्तमदानदानविधिना जाता जगद्विश्रुताः ।।
उपदेशतरङ्गिणी १/६१ आ सिवाय जीरणशेठ, पूरणशेठ, रेवती श्राविका, जेवा अन्य दृष्टांतो पण प्रख्यात छे.
[९] मेघवाहन नृपकथा -
जेम 'श्रीपाळ कथा' नवपदजीना महात्म्यने जणावनारी छे तेम प्रस्तुत कथा दानना महात्म्यने जणावनारी छे. दानना इहलोक अने परलोक ए बे फळ पैकी प्रस्तुत कथामां दान- इहलौकिक फळ विस्तृत रूपे अने परलौकिक फळ आंशिक रूपे ज जणावायुं छे. ढूंकमां नायकनु परदेशभ्रमण : अनेक राज्यप्राप्ति अने अनेक पत्नी वरण ए कथानो मुख्य विषय छे.
संस्कृत भाषामां निबद्ध प्रस्तुत कृतिमां क्यारेक प्राकृत के मारूगुर्जर भाषाना काव्यो [श्लोको] प्रयोजाया छे. आ काव्यो कथा प्रवाहमां आडखीली न बनता तेने वधु रोचक बनावे छे. क्यारेक तो संस्कृत गद्य खंडमां पण गुर्जर भाषा देखा दे छे. ___'उपदेशतरङ्गिणी' ग्रंथना 'दानोपदेश' अधिकारमा आ कथानो निर्देश मात्र छे. अन्य कोई स्थाने आ कथा प्राप्त थई नथी. बीजं प्रस्तुत कृतिनी हस्तप्रतनुं ७ नंबरनुं पत्र पण प्राप्त थयु नथी एमां पार्छ प्रतनी नकल [प्रथमादर्श उपरथी के अन्य प्रत उपरथी करनारे पण घणा लेखन दोषो कर्या छ तेथी कथा त्रूटक रहे छे. ___ग्रंथ वांचनारे के लेखके ग्रंथमां केटलाक ठेकाणे शब्द उपर ज नोंध करी छे. पण ते खूब नाना अक्षर होय स्पष्ट वंचाती नथी. तेथी अमे ते बधी आपी शक्या नथी.
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
दिसम्बर - २०१३ कथागत केटलीक विशिष्ट नोंधो :[१] श्लोक १९ना प्रथम/तृतीय चरणमां अनुप्रास योजी काव्यने रोचकता अी छे. [२] श्लोक २३मां अर्थश्लेषनो प्रयोग करी घोडाना गुण-राजाना दोष काव्यमां
गुंथ्या छे. [३] श्लोक २८मां एक ज स्थाने प्राप्त बे वस्तुनुं मूल्य दर्शाव्युं छे. [४] श्लोक ३३मां रूपमंजरीना गाढ प्रणयने भ्रमरनी उपमाथी रजु को छे. ५] श्लोक ३९मां कागडानी उपमाथी कामी माणसनो परिहास कर्यो छे. [६] श्लोक ४४मां मायावी मनुष्यनी मोर साथे तुलना करी छे. [७] श्लोक ५३मां प्रश्नगर्भित श्लोक रजू को छे. [८] श्लोक ६४मां सुपात्रदाननी महत्ता बतावी छे. [९] श्लोक ६७-६८-६९ मां प्रश्नोत्तर प्रहेलिका रजू करी छे. जेमां ६९मां श्लोकमां
उत्तरमा आवेल 'रावही' पद 'इरियावही' अर्थमा प्रयोज्युं छे. जे नोंधवा जे,
छे.
[१०] श्लोक ७५मां राज्यनी दरकार न करनार राजाने कारणे कथळती राज्यव्यवस्थानुं ___ एक ज श्लोकमां सुंदर रीते शब्दचित्रण कर्यु छे. [११] सुवर्णजटित-सुवर्णमठित-चेट्ट-जीवापयति-छण्टिता-भलाप्य-जेवा प्रयोगो ध्यानार्ह
ग्रंथकर्ता अने एनी गुरुपरंपरा :
कर्ताए पोतानी के पोतानी गुरुपरंपरा संबंधी कोई विशेष माहिती कृतिमां आपी नथी तेथी 'जैन परंपरानो इतिहास' ना आधारे अमे ए माहिती ढूंकमां रजू करीए छीए. __ [१] आ. सोमसुंदरसूरिजी म. - सं. १४३०मां माग. व. १४ना शुक्रवारे पालनपुरना शेठ सज्जनसिंह पत्नी मालणदेवीने त्यां तेमनो जन्म थयो हतो. सं. १४३७मा आ. जयानंदसूरिजी पासे एमनी दीक्षा थई. सं. १४५० मां एमर्नु उपाध्याय पद, सं. १४५७मां पाटणमा आ. देवसुंदरसूरिजीना हाथे आचार्यपद, सं. १४९९मां तेमनुं स्वर्गगमन थयुं.
तेओ खूब ज्ञानी, गुणवान, मधुरभाषी, अमोघ उपदेशक, क्षमाशील, शिष्यवात्सल्य, भाग्यवान अने महिमावंत हता. चैत्यवंदनभाष्य-अवचूरि, भाष्यत्रय-चूर्णि, कल्पान्तर्वाच्य, यतिजीतकल्प, रत्नकोश, अनेक स्तोत्रो, आराधना रास, स्थूलिभद्र फाग, नेमिनाथ नवरस फाग, षडावश्यक-बालावबोध, योगशास्त्र-बालावबोध, उपदेशमाळा-बालावबोध
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
श्रुतसागर • ३५ जेवा एकाधिक ग्रंथोनुं एमणे सर्जन कर्यु छे. प्राचीन गद्य गुजराती भाषाना तेओ आद्य पुरस्कर्ता हता. ___मक्षीजी, पोशीना, राणकपुर, तारंगा जेवा अनेक तीर्थोमां प्रतिष्ठा, अनेक पदयात्रा संघो, अनेक मुमुक्षुओनी दीक्षाओ एमनी पुण्यनिश्रामां संपन्न थइ हती. एमना आज्ञानुवर्ति श्रमणोनी कुल संख्या १८००नी हती.
__ संग्रामसोनीए ज्यारे एमने मांडवगढमां चातुर्मास कराव्युं हतुं. ते वखते भगवतीसूत्रनुं व्याख्यान कराव्युं अने ते वखते भगवतीजीमां आवता ‘गोयमा पद दीठ एक-एक एम कुल ३६००० सोनामहोरथी भगवतीसूत्रनुं पूजन कर्यु हतुं.
एओ स्व अने पर बने गच्छने खूब प्रिय हता. बीजा गच्छवाळा पण एमनी पासे प्रायश्चित्त लेता हता. तेमणे जिनशासनने मुनिसुंदरसूरिजी (संतिकरं स्तोत्रना कर्ता, जयचंद्रसूरिजी, भुवनचंद्रसूरिजी, जिनकीर्तिसूरिजी, जिनसुंदरसूरिजी, जिनमंडनगणि कुमारपालप्रबंधना कर्ता] पं. नंदिरत्नगणि जेवा अनेक श्रमणोनी भेट आपी.
सोमसौभाग्यकाव्य, तपागच्छ पट्टावली, गुरुगुणरत्नाकरकाव्य, गुर्वावली जेवा ग्रंथोमांथी एमना जीवन विषे माहिती प्राप्त थाय छे.
[२] रत्नशेखरसूरिजी म. - तेमनो जन्म सं, १४५७ [१४५२] मां थयो हतो. तेओ आ. साधुरत्नसूरिजीना उपदेशथी वैराग्यभाव पाम्या हता. सं. १४६३मां आ. सोमसुंदरसूरिजीना हाथे तेमणे दीक्षा लीधी हती अने आ. भुवनसुंदरसूरिजीना शिष्य थया हता. सं. १४८३मां तेमने पंन्यासपद आपवामां आव्युं. त्यारे तेमनुं नाम रत्नचंद्रगणि आपवामां आव्यु. सं. १४९३मां मेवाडना देलवाडामां आ. मुनिसुंदरसूरिजीना हाथे तेमने उपाध्यायपद आपवामां आव्युं. तेमणे ज उपाध्यायश्रीने सं. १५०३मां देलवाडामां आचार्यपद प्रदान कर्यु. उपा. रत्नशेखरगणि पछीथी आ. रत्नशेखरसूरिजी नामथी प्रसिद्ध थया हता. सं. १५१७मा तेमनुं स्वर्गगमन थयु. ___ महो, लक्ष्मीभद्रगणिजी पासे एमनो विद्याभ्यास थयो हतो. तेओ खूब विद्वान अने वादमां निष्णांत हता. नानीवयमां पण तेमणे दक्षिणदेशना वादिओने जीत्या हता, एटले खंभातना बांबीभट्टे एमने 'बालसरस्वती'नु बिरुद आप्यु हतुं.
तेमणे श्राद्धप्रतिक्रमणसूत्रवृत्ति, श्राद्धविधिसूत्र-कौमुदीवृत्ति, आचारप्रदीप, लघुक्षेत्र समास[?], प्रबोधचंद्रोदय वमेरे अनेक ग्रंथो रच्या छे.
तेमनी पाटपरंपरामां पण लक्ष्मीसागरसूरि, संवेगदेवगणि, उदयनंदीसूरि, सोमजयसूरि, लावण्यसमयगणि जेवा अनेक श्रमणो थया हता.
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
दिसम्बर - २०१३ [३] नंदिरलगणि - तेमनुं गृहस्थावासनुं नाम आंबाक [हुलामणुं नाम - नानाक] हतुं. अमदावादना बादशाह अहमदशाहना प्रीतिपात्र संघवी गुणराज ओसवालना तेओ नाना भाई हता. आ. ज्ञानसागरसूरिजीना उपदेशथी वैराग्य पामी आंबाके सोमसुंदरसूरिजी पासे दीक्षा ग्रहण करी हती. तेमनुं नाम 'मुनि नंदिरत्न' पाड्युं हतुं. क्यांक एमनुं बीजुं नाम 'पं. नानारत्नगणि’ एवू पण मळे छे. सं. १४६५मां मुनिसुंदरसूरिजीना वरदहस्ते एमने उपाध्यायपद मळ्युं हतुं.
तेमनी शिष्यपरंपरामा उपा. रत्नमंडन गणि, उपा. रत्नमंदिरगणि थया हता. उपा. रत्नमंडन गणिए सुकृतसागर ग्रंथ बनाव्यो हतो.
[४] पं. रत्नमंदिर गणि - प्रस्तुत कृतिमां कर्ताए पोताना जीवनकथा संबंधी कृतिरचना-स्थळ के समय वगेरे संबंधी कोई नोंध आपी नथी. मात्र आ. सोमसुंदरसूरिजीने पोताना दीक्षा दाता गुरुदेव तरीके अने 'पं. नन्दीरत्नगणिने पोताना विद्यादाता गुरु तरीके जणाव्या छे. अने आ. रत्नशेखरसूरिजीने पोताना पददाता गुरु तरीके जणाव्या छे. [श्लोक. २]
एमनी रचेली अन्य कृति 'उपदेशतरंगिणी'मां पण तेमना चरित्र विशे विशेष कोई उल्लेख प्राप्त थतो नथी. मात्र गुरु तरीके पं. नन्दीरत्न गणितुं नाम छे. केटलाक विद्वानो पं. रलमंदिर गणि अने रत्नमंडन गणिने एक ज व्यक्ति माने छे. ज्यारे केटलाक बंनेने भिन्न माने छे जैन सत्यप्रकाश वर्ष १०-११ नां एमना विषे घणी चर्चा थइ छे. विशेष तेमांथी वांची लेवू. -
नोंध : प्रस्तुत कृतिनी हस्तप्रतमां अपायेल टीप्पणोना कर्ता कोण छे ते अंगे कोई नोंध प्राप्त थती नथी. छतां टीप्पणना शब्द प्रयोगो परथी तेओ प्रायः १५मी के १६मी सदीमां ज थया हशे. अथवा कर्तानी पोतानी ज टिप्पणो पण होइ शके एम पण बने.
पालीताणा शेषकाळ दरम्यान रहेवानुं थयुं हतुं. त्यारे एकवार विद्वद्वर्य प. पू. उपाध्याय श्रीभुवनचंद्रविजयजी. म. नी आंगळीए श्री वीरबाई पाठशाळा ज्ञानमंदिरनो भंडार जोवा जवानुं थयुं हतुं. ए वखते एमणे केटलाक ग्रंथोनी प्रतिलिपि झेरोक्ष] करावी हती. एमांथी एमणे केटलीक नकलो अमने पण आपी हती. तेमांनो ज एक ग्रंथ आजे संपादित थयो छे.
तेथी अमने आ श्रुतसेवामां जोडनारा पू. उपाध्यायजी महाराजना अमे खूब खूब ऋणी छीए. साथे ए संस्थाना कार्यवाहकोनो तेमज अमने ए कार्यमा सहाय करनार हंसराजभाई मैसुरी, मुलुंडनो पण अमे आभार मानीए छीए.
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मेघवाहननृपकथा
|| || || नमो वीतरागाय ||
स जयति जिनपार्श्वः पद्मवद् यस्य रेजे,
स्मितमुखमकलङ्कं ध्यानलीनात्मकस्य । कमठहठविमुक्तस्फारपानीयपूरे,
फणधरफणपत्रं भ्रूलताचङ्गभृङ्गम् ।।१।।
श्रीसोमसुन्दरगुरून्, नन्दिरत्नगुरूत्तमान् । श्रीरत्नशेखरं नौमि दीक्षा-विद्या- पदप्रदान् ||२||
विद्वज्जनसभाभीष्टं, निर्गन्थो रत्नमन्दिरः । करोति मधुरास्वाद - देशनामोदकं मुदा ||३||
धर्माज्जन्म - कुले शरीरपटुता सौभाग्य-मायु- र्बलं, धर्मेणैव भवन्ति निर्मलयशो विद्या र्थसम्पत्तयः । कान्ताराच्च' महाभयाच्च सततं धर्मः परित्रायते', धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः || ४ || स च धर्मश्चतुर्धा -
Acharya Shri Kailassagarsuri Gyanmandir
दानं सुपात्रे विशदं च शीलं तपो विचित्रं शुभभावना च । भवार्णवोत्तारणसत्तरण्डं" धर्मं चतुर्द्धा मुनयो वदन्ति ||५|| नो शीलं परिपालयन्ति गृहिण - स्तप्तुं तपो न क्षमा
आर्तध्यानवशाद् गतोज्जवलधियस्तेषां क्व सद्भावना ? । इत्येवं निपुणेन हन्त मनसा सम्यग् मया निश्चितं ।
नोत्तारो भवकूपतोऽस्ति गृहिणां दानं विना कर्हिचित् ||६|| अतः सर्वत्राऽपि मुख्यं दानम् । तत्राऽपि प्रधानं सुपात्रदानम् । तदुपरि मेघवाहननृपदृष्टान्तः ।
१. 'वनखण्ड' इत्यर्थः । २ निरन्तर' इत्यर्थः । ३. 'राखइ' इत्यर्थः । ४. 'हुइ' इत्यर्थः । ५. 'प्रवहण' इत्यर्थः । ६. 'कहइं' इत्यर्थः । ७. 'संसार' इत्यर्थः ।
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६
तथाहि
-
www.kobatirth.org
अस्ति वास्तोषपतिदिशि हसन्तीनामनगरी ।यस्यां मणिगृहभित्तिषु सङ्क्रान्तां वीक्ष्य निजमूर्तिम् । मुग्धाङ्गनाः सपत्नी'- भ्रान्त्या कुप्यन्ति कान्तेषु ||७|| सौधाग्रगतैः कुम्भ-द्युतिनीरैः कलिजनङ्गमाश्लेषात्" । मलिनानऽन्यपुरागत- जनान् पवित्रयति या जाने || ८ ||
छत्र-व्रति२-कर१३–गोपथ - जिनगृहश्रृङ्गेषु दण्डसंयोगः । उद्वाहाऽऽम्रफल-स्तन- घृत- गुड समितायुते च करपीडा ।।९।।
Acharya Shri Kailassagarsuri Gyanmandir
गज- तुरगादिचतुष्पद-सुरगृहपीठ-ध्वजेषु बन्धोऽस्ति । मोदक-मूढक"-पाली“ नीवी - धम्मिल्ल - मौलिवस्त्रेषु ||१०||
१९
पर्पटदल”-गृहकुट्टिम-लोहादिकधातुकुट्टनं यत्र । तिल - सर्षपे क्षुदण्डादिषु यस्यां स (च) पीडाऽस्ति ||११||
चन्दन-दधि-मञ्जिष्ठा- केसर- कर्पूर-कनक - कर्पासे । जडपुत्र- शिष्यपाठे, यन्त्रक्लेशोऽस्ति न च लोके ||१२||
यन्त्रत्रासं कुमणिषु, गर्भप्रसवेषु शूलसंयोगः । कमलेषु सरोगत्वं, प्रजासु कुत्राऽपि नैवाऽस्ति । । १३ ।।
तैलेषु खलप्रीति- लहकारे कुशीलता " । कण्टकत्वं केतकीषु, पुं- स्त्रीरत्नेषु नो यत्र 11१४।।
दिसम्बर २०१३
सतीमतल्लिका कान्ता तस्याऽऽसित् कमलाभिधा । यद्रूपनिर्जिता देवाङ्गनाः प्रापुरदृश्यताम् ||१६||
.
तत्राऽभवन् ” नीतिलतालवालः ३, क्ष्मापालभास्वान् जयपालनामा । स्फीतेऽपि शीते* तनुते रिपूणां प्रस्वेदपूरं किल यत्प्रतापः । ११५ ।।
For Private and Personal Use Only
८. 'पूर्व' इत्यर्थः । ९. 'सुकिनी(?) (शोक्या?)' इत्यर्थः । १०. भरतार इत्यर्थः । ११. 'चाण्डाल' इत्यर्थः । १२. 'महात्मा' इत्यर्थः । १३. 'हाथिदण्ड' इत्यर्थः । १४. 'गोदेडा' (?) इत्यर्थः । १५. मेण्ढस्पर्धा' इत्यर्थः । १६-१७ न पठ्यते । १८. पालीनुं बंध करवुं' इत्यर्थः । १९. न पठ्यते । २०. 'पाटणा (?)' इत्यर्थः । २१. कुशि ( ? ) इत्यर्थः । २२. 'तिहां' इत्यर्थः । २३-२४. न पठ्यते ।
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७
श्रुतसागर - ३५
विद्यारम्भससंरभ(रम्भ)-परिरम्भपुरन्दर(:)। विनयौ-दार्य-शौर्यादि-गुणकल्पद्रुमन्दरः ।।१७ ।। स्मरवत् सुन्दराकारः, स्पृहणीयो मनीषिणाम् । लावण्यपुण्य-सत्पुत्रः, समभूत्६ मेघवाहनः ।।१८।। पात्रे त्यागी गुणे रागी, भोगी परिजनैः सह । शास्त्रे बोद्धा रणे योद्धा, पुरुषः पञ्चलक्षणः ।।१९।।
इत्यादिपुरुषगुणलक्षणलक्षित:२८ प्राप्तः नवयौवनं कलाकलापसम्पन्नः समानवयोराजराजानर्कमाण्डलिकमन्त्रिकुमारैः साकं नानाविधक्रीडाविनोदैर्राजलीलां करोति।
गीतशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां, निद्रया कलहेन वा ।।२०।। विवादेन दिनं याति, निद्रया याति शर्वरी। कुविद्यया वयो याति, केषाञ्चित् पापकर्मणाम् ।।२१।। एकदा तत्र नगरे, हयविक्रयकारकैः । नानादेशात् समानीता-स्तुरङ्गा लाभहेतवे ।।२२।। दुब्बलकन्ना बंकमुह खंद्धग्गला सरोस। जेता तुरीयह हूंति गुण, तेता नरवइ दोस ।।२३।। पादाः कुन्दक(कन्दुक)वत् स्थितिश्च गिरिवत् संस्फारनं सिंहवत(द्)।
नेत्रे नीरजैवत(द) जवः पवनवत हे(द्धोषारवो मेघवत् । विज्ञासो(?) नटवत(द्) मुखं कुलवधूवक्त्रेन्दुवद् वाजिनो।
यस्य स्यान्मकराकरान्तधरणीराज्यप्रदः सोऽनिशम् ।।२४।। इत्यादि शालिहोत्रप्रणीताश्वलक्षणपरीक्षणविचक्षणमन्त्रिभिः परीक्षां विधाय तेषां मध्यादेकंस्कन्धोद्धतं मध्यमितं सरोषा, सड़कीर्णकर्णं लघु-वक्रवक्त्रम | चलत्पदं लोमसु तेजसाढ्यं, स्थूलं च पश्चाज्जगृहे नृपोऽश्वम् ।।२५।।
२५. भणाववानउ योग्य' इत्यर्थः । २६. "हूउ' इत्यर्थः । २७. 'दानी' इत्यर्थः । २८. 'सहितः' इत्यर्थः । २९. 'कुमार' इत्यर्थः । ३०. ते साथई' इत्यर्थः। ३१. डाहा' इत्यर्थः । ३२. 'दडउ' इत्यर्थः । ३३. 'कमल' इत्यर्थः । ३४. आसमुद्रान्त(?)वा समुद्री(द्रा)न्त(?) इत्यर्थः । ३५. 'रोम' इत्यर्थः ।
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर - २०१३ ततो राज्ञा सोऽश्वो मेघवाहनकुमाराय समर्पितः । अन्यदा कुमारः क्षत्रियकुमारैः सह वसन्ते वने" वाहकेली कर्तुं तमारुह्य गतः। विपरीतशिक्षितेन हरणं कृतं सहसा तेन हयेन। महारण्यं प्रापितो रुधिरभरितश्च भूपतिस्तेन । तृषाक्रान्तः श्रान्तः पद्भ्यामितस्ततः पर्यटन् महासरोवरं दृष्ट्वा स्नानं कृत्वा तत्तीरवटाघस्तात् सुप्तः क्षणम्, तावत् सन्ध्या पतिता। जागरुकः सन्
उद्यमे नास्ति दारिद्र्य, जपतो नास्ति पातकम् । मौनेन कलहो नास्ति, नास्ति जागरतो भयम् ।।२६।।
इति विचिन्त्य वटशाखायां चडित्वा खड्गमाकृष्योपविष्टः ! तावता मध्यरात्री घोरान्धकारे सरःपालौ प्रदीपवदुद्योतं दृष्ट्वा तत्रायातो महोरगमेकं फणिमणिदेदीप्यमानं प्रबलनकुलः खण्डि(ण्डी)कृतं पश्यति । तं दृष्ट्वा -
केसरिकेस फणिंदमणि सरणाई सुहडाण |
सतीपयोधर कृपणधन ए लीजइ मूआण ||२७| अयत्नप्राप्तमणिम्
एकिइ ठामि वसंतडां, एवडलं अंतर होइ। अहिडसीउ महिअलि पडइ. मणि जाछ(च)इ सहू कोइ ।।२८ ।।
महाकार्यकरं मत्वा जगृहे४० । प्रातः सुरङ्गं व्याघ्रव्यापादितं निरीक्षा(क्ष्या)ऽग्रे चलितः साकेतनपुरपत्तनं प्राप्तः । “सर्पदष्टं नृपकुमारं १ मन्त्र-यन्त्रौषध-गारुडोद्गाराऽमरकन्दादिना(भिर)ऽनाप्तचैतन्यं यो जीवयति, राजा तस्य रूपमञ्जरीपुत्रिकां पञ्चशतग्रामाधिपत्याभिरामं ददाति' इति चतुरशीतिचतुष्पथेषु पटहं वाद्यमानं श्रुत्वा मेघवाहनकुमारः पस्पर्श ! प्रधानैर्नृपसदसि सादरं समानीतः(सः) । तत्र बह्वाडम्बरं कृत्वा - यतः-आडम्बराणि पूज्यन्ते, स्त्रीषु राजकुलेषु च।
सभायां व्यवहारेषु, शत्रुमध्ये तथैव च ।।२९।। [ ] कुमारः [तां] मणिस्नानपानीयाभिषेकाज्जीवयामास । राज्ञा महोत्सवपूर्वं स्वपुत्री परिणायितः । पृथ्वीपतिप्रदत्तप्रौढावासे नवोढया नृपपुत्र्या सह पञ्चविधविषयसुखमनुभवन्
३६. आपिउ' इत्यर्थः । ३७. 'वनखंड' इत्यर्थः । ३८. 'देखीनइ' इत्यर्थः।। ३९. 'जाणीनइ' इत्यर्थः। ४०. लीधउ' इत्यर्थः । ४१. 'राजानु [पुत्र इत्यर्थः ।
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५ वसन्ते सर्वरमणोद्याने विविधक्रीडां विधाय तुरगपदातिवृन्दपरिवृतः पुरं प्रविशन् विदेशगतेन व्यवहारिणा नगरनिवासी कश्चिज्जनः पृष्ट:-'भोः! कोऽयं जगदद्भुताडम्बरो राजकुमारः? तेनोक्तम्-'नृपजामाता । तदाऽऽकर्ण्य वज्राहत इव जातः। यतः
उत्तमाः स्वगुणैः ख्याता मध्यमा(:) स्वपितुर्गुणैः । अधमा मातुलैः ख्याताः, श्वशुरेणाऽधमाधमाः ||३०|| [ }
इत्यादि विचिन्तयन् स्वावासे समायातः । पल्यके सुखनिद्रामलभमानो विषप्रायं राज्यं गणन्नेकाकी खड्गपाणिः प्रच्छन्नं निर्ययो। नृपपुत्री पृष्ठो(ष्ठे) निर्गता। नगराद बहिर्नूपरा(नूपुर)रावं निशम्य पृष्टा-'काऽसि त्वमेकाकिनी?' तयोक्तम्-'तव देहच्छायेव सहचारिणी।' यतः
पिता रक्षति कौमारे, भर्ती रक्षति यौवने। वार्द्धके तनयो रक्षेत्, न स्त्री स्वातन्त्र्यमर्हति ।।३१।। [ ] स्त्री पीह(य)र नर सासरुं(रे), संजमीयां सहवास।
ए त्रिणइ असुहामणां, जइ मांडइ थिरवास ||३२|| [ ] अतः सुखे वा दुःखे वा मम तव पदावेव शरणम्
पवण हणंत बुडंत जलि, कमल न मेल्ह(ल्हि)उं तेण! रच्चंता सरिसउं मरण, आंगमिउं भमरेण(?) ||३३।। जम्मंतरे न विहडइ, पोठमहिलाण जं किय(कयं)पिम्म । कालंदी कं नू(नु) विरहेण, अज्जवि कालं जलं वहई(इ) ||३४।।
इत्थं तस्यात्यन्त(तस्या अत्यन्त) सार्कीगमनकदाग्रहं मत्वा तदपेक्षां कुर्वन् शनैः शनैश्चरति(न) कियद्दिने समुद्रतट प्राप्तः। सिंहलद्वीपं प्रति गच्छता पञ्चशतप्रवहणाधिपतिसांयान्त्रिकहंसराजनायकेन ग्रासप्रदानेन सार्द्धमाकारितः४३ समुद्रमुल्लङ्घ्य सिंहलद्वीपं प्राप्तः। स्त्रि(त्रि)यामायां सार्थेन सह गच्छन् सकलत्रः पथान्तरेण सार्थभ्रष्टो गिरिकन्दर-नदी-वन-गवरविषमां महाटवीं प्राप्तः । प्रौढवंशजालिकाध: पल्वलं हंसपादहिङगुललोहितजलाविलं विलोक्य चुल(लु)को भृतः । शुचिधवलं नीरं दृष्ट्वा विस्मितः कौतुकात सारिणीं विधाय च नीरं करिष्यतं (कर्षितम्?)। तदा वंशजालिमूले तरुणतरणिमण्डल(ल)वद देदीप्यमानं रत्नं निरीक्ष्य, 'तत्कान्त्या नीरं लोहितं जातम्' इति मत्वा जगृहे। हर्षितस्तल्लाभेन । यतः
४२. तेडा' (?) इत्यर्थः । ४३. 'तेडिउ (तेडाविउ) इत्यर्थः । ४४. 'रात्रिइ' इत्यर्थः ।
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर - २०१३ इक्षुक्षेत्रं समुद्रस्य, योनिपोषणमेव च । प्रसादो भूभुजो घ्नन्ति, क्षणादेव दरिद्रताम् ।।३५।। [ ]
ततः कियद् दिवसैः सार्थस्य मिलितः सुखप्रयाणै रत्नपरं प्राप्तः । भाटकादुत्तारकं गृहीत्वा सभार्यः स्थितः तत्र । सर्वरत्नगुणपरीक्षणदक्षस्य तन्नगरनिवासिनो रत्नसारव्यवहारिणः सत्यशौचाचारनिरतस्य कुमारेण दर्शितं रत्नम् । तेन सम्यग निरीक्ष(क्ष्य) हृदये विचार्योक्तम्-'कुमार! श्रुणु, एतदपराजिताभिधानं रत्नं दुर्लभं योऽङ्गदे मौलौ वा सुवर्णजटित धारयति स विश्वे नापजे(ज)यः स्यात् ५ | परीक्षा पश्य।' इत्युक्त्वा भार्यापार्धात्६ शालिकूरभृतां स्थालमानायितं गृहचतुष्के पट्टोपरि मुक्तम्। काक-चटका-गृध्रादयः पक्षिणो भक्षि(क्ष)णार्थं परितो भ्रमन्ति, परं कणमात्रमपि ग्रहीतुं मणिप्रभावान्न शक्नुवन्ति। रत्ने गृहीते तैः सर्वोऽप्योदनो भक्षितः। यथा पक्षिणस्तथा वैरिणः(णो) यथौदनस्थालं तथा राज्यं मणिपार्श्वपुरुषाधिष्ठित केनाप्युपद्रवितुं न शक्यते।
पुनर्जलकुण्डमानायितम् । तदुपरि रत्नं मुक्तम् । न ब्रुडति। 'जलोत्तारकं हस्तादौ बद्धं भवति ।' इति अमूल्यमिदं कस्याऽपि बहुसुवर्णकोडिलाभेऽपि नाऽर्पणीयम्। तत्प्रभावं श्रुत्वा नवग्रहपट्टे सुवर्णमढितं कृत्वा केशपाशे बद्धम् । एकदा तत्र निवसन् विश्वातिशायिरूपवान् रणसू(शू)रनृपपुत्र्या गवाक्षोपविष्ट्या मदनमज्जरीनाम्न्या 'परनारी सहोदरो यो भवति स चैव वरः, नान्यः' इति तारुण्येऽङ्गीकृतप्रतिज्ञया दृष्टः । योगिनी महाविद्यासिद्धा पात्रपूरणादिना सन्तोषिता। यतः -
इतोऽग्रं पद्यमेकं सम्भवति। परं, हस्तप्रते नास्ति
अदृश्यकरणाञ्जनजो(यो)गात् राजपुत्रीमदृश्यां स्वकरे धृत्वा रूपपरावर्तविद्यया तरुणीरूपं कृत्वा सश्रृङ्गारा कुमारपार्श्वे रात्रावागता हावभावान् तन्वन्ती । कुमारेण चिन्तितम्
भक्खणे देवदव्वस्स, परत्थीगमणेण च । सत्तमं नरयं जन्ति, सत्तवारा उ गोयमा ||३५।। चत्वारो नरकद्वाराः, प्रथमं रात्रिभोजनम् । परस्त्रीगमनं चैव, सन्धाना-ऽनन्तकायके ||३६ ।।
४५. 'हुइ' इत्यर्थः । ४६. 'पाहि(सि) इत्यर्थः। ४७. 'लीधउं' इत्यर्थः। ४८. 'बीजी परीक्षा' इति ४२. 'लीधी'-'बाधा' इत्यर्थः। ५०. 'अथाणउ' इत्यर्थः।
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१
श्रुतसागर - ३५
यावन्तो मेषोन्मेषाः, परस्त्री मुखवीक्षणे। तावन्ति वर्षलक्षाणि, कुम्भीपाकेषु पच्यते ।।३७ ।। अप्पउं धूलिंहिं मेलीउं, सयणह दीधउ छार। पगि पगि माथा ढंकणउं, जिणि जोई परि(र)नारि(?) ।।३८ ।।
इत्याधुपदेशं दत्त्वा पश्चात् प्रहिता | सहर्ष राजपुत्र्या जनन्यग्रे' कुमारचरित्रं प्रकाश्य२ महता महेन पाणिगृहीतः। पश्चाद्वलन् नायकेन समं भार्याद्वयं, बहुरत्नमणिमुक्ताफलाढ्यः पृथ्वीपतिना बहुप्रसादकरणपूर्वं प्रहितः५३ । अन्तराले विशूचिकया नायको मृतः। तत्पदे तत्पुत्रदेवराजः स्थापितः । स तु प्रकृत्या कुशीलः परस्त्रीलोलः। यतः
स्वाधीनेऽपि कलत्रे, नीचः परदारलम्पटो भवति। सम्पूर्णेऽपि तटाके, काकः कुम्भोदकं पिबति ।।३९ || [ ]
कुमारस्त्रीरूपमोहितेन तेन तद्धनग्रहणेच्छुना" कुमार(:) बहिभूमिगमनाय यानपार्श्वस्थमञ्चिकाप्राप्तो गुणकर्तनात् समुद्रे क्षिप्तः५६ । स तु मणिमहिम्नाऽब्रुडन् तरङ्गस्तीरे क्षिप्तः । सूर्यातपात् स्वस्थीभूतः सागरपरिसरे परिभ्रमन् रात्रौ तालपत्रस्रस्तरे सुप्तः स्त्रीरावं शृणोति
हे राय मेघवाहन!, सायरसि(स)सिँकित्तिधवलियदियंत । कन्नेहिं सुओ न पुणो, दिट्ठो नयणेहिं कइआ वि ||४०।। संपइ सुण्णा रण्णे, भयतरलच्छीय कंपी(पि)यसरीरा।। एग्गगिणी यहणा(अहण्णा)- समुद्दनीरंमि निवडेमि ।।४१।। अरिहंता मे सरणं, सिद्धा सरणं च साहुणो सरणं।
केवलिकहिओ धम्मो सरणं मे होउ परलोए ||४२।। ततः कुमारश्चिन्तयति -
एगा (व?]णंमि अबला, यणमि दुखाउरंमि जे विमुहा (?)। ते कापुरिसा पुरिसा, हवंति सयलंमि लोगंमि ।।४३।।
५१. 'माता-पिता' इत्यर्थः। ५२. 'कहिउं' इत्यर्थः। ५३. 'मोकलिउ' इत्यर्थः। ५४. 'तेहनी' इत्यर्थः । ५५. 'इच्छाइ' इत्यर्थः । ५६. 'गउ' इत्यर्थः। ५७. “सरदकालनु चन्द्रमा' इत्यर्थः। ५८. हीनपुण्या इत्यर्थः । ५९. 'पछइ कुमर जाणिउ' इत्यर्थः। ६०. 'स्त्रीनउं दुःख देखी पाछा उसरइ इत्यर्थः ।
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर - २०१३ इति विचिन्त्य तत्राऽऽगतः । “काऽसि त्वम्? क(क्व)उपगामिणी (नी)?' केण(न) मरसि? केण मेघवाहणो समरीओ किन मेधवाहनः स्मृतः]?' [इत्यपृच्छत् ताम्) । सा वक्ति-पोतनपुरे कनककेतुनृप६१-कनकमालाराशीपुत्रीकनकसुन्दरी सप्तभूमिकुट्टिमोपरि खेलन्ती एकेन विद्याधरेणाऽपहृता । तावदन्यो(न्यः) सन्मुखं मिलितः । परस्परं सङ्ग्रामः समजनि । तरवारिघाताद् द्वावपि६५ मृतौ। अहमक्षताङ्गी भूमौ पलालोपरि पतिता न मृता। 'हसन्तीपतिजयपालनृपपुत्रमेघवाहनो पतिर्भावी' [इति] नैमित्तिक-वचसा [पूर्वे ज्ञातमासीत] | तेन तन्नामस्मरणं [करोमि । कुमारेणक्तम्-'स एवाऽहम् ।' चलितावग्रे त्रम्बावतीपुरोधाने । राजपुत्रीं चम्पकछायायामुपवेशयित्वा तदीयामेकामुद्रिकां गृहीत्वा वस्त्रभोज्यग्रहणाय पुरचतुष्पथे(थं) प्राप्तः । तदैकाऽक्का पञ्चदश-लघुवेश्यावृता तत्राऽऽयाता तां दिव्यरूपधारिणी राजकन्यकां दृष्ट्वा६९ विमर्शयति-'यद्येषाऽस्मत्करे चटति, तदा बहु लोक-द्रव्याकर्ष(र्षि)णी स्यात् | इति सञ्चिन्त्य मायाप्रपञ्च (०प्रपञ्चाद् वक्ति)
मायाशी(सी)लह माणसह, किंमर्यापूजण जाइ(?)। नीलकंठ महुरउं लवइ, स(सो)वि य भू(भु)अ(अंगम खाइ ।।४४ ।।
'का त्वं वत्से?' साऽऽह२– 'पोतनपुराधिपपुत्री निजपतिना सहाऽत्राऽऽयाताऽस्मि । स भोजनार्थं मध्ये गतोऽस्ति ।' 'वत्से! त्वं मम भगिन्याः पुत्री । स मदीय एव जामाता | त्वं गृहमागच्छ। तमपि गृहमानयिष्यामि इत्युक्त्वा सा गृहमानीता। साऽवदत्-'मम पति समानय'। ताभिरुक्तम्-'मूढे! अत्र बहवो भर्तारः। एकेन किं करिष्यसि । साऽऽह-' 'नाऽहं वेश्याचारं प्राणान्तेऽपि करिष्ये। ताभिरुक्तम्-' 'अस्मद्गृहमागता, परं किं करिष्यसि?' यतः
इतोऽग्रे पद्यमेकं सम्भवति परं, हस्तप्रते नास्ति] वर(रो) अग्गिंमि पवेसो, वरं विसुद्धेण कम्मणा मरणं। मा शी(सी)लव्ययभंगो, मा जीवियं खालियसीलस्स ||४५|| [ ]
एवं विचिन्त्योक्तम्-'अग्निप्रवेशं करिष्यामि।' 'तदाऽक्कया चिन्तितम-यद्येषा म्रियते, तदा बहुकोटिमूल्याभरणानि मद्धस्ते चटन्ति । ततस्ताभिरपरप्रतोल्यां चिता रचिता। सा तुरङ्गाधिरूढा नेतुमारब्धा पञ्चशब्दनिनादपूर्वा । राजादिपुरलोको ६१. 'राजा' इत्यर्थः । ६२, 'रमती' इत्यर्थः । ६३. 'उ(अ)पहरी गिउ(गउ)' इत्यर्थः । ६४. 'बीजउ' इत्यर्थः । ६५. 'ते बेहे(ए) मृत्यु पामिउं' इत्यर्थः। ६६. 'नगरी(नाम) इत्यर्थः । ६७. 'राजा' इत्यर्थः । ६८. 'गउ' इत्यर्थः । ६९. “देखीनइ' इत्यर्थः। ७०, 'हुइ इत्यर्थः । ७१. 'मोर' इत्यर्थः । ७२. 'बोली' इत्यर्थः । ७३. 'भार' इत्यर्थः। ७४. “बिदंतनी (बिहननी) बेटी' इत्यर्थः । ७५. न पठ्यते। ७६. "भरतार नायक' इत्यर्थः ।
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३
श्रुतसागर - ३५ मिलितः-'भो भो आश्चर्यम्, वेश्यापुत्री कुमारी काष्ठभक्षणं करोति [इति वदन]। मेघवाहनोऽपि भोजनसामग्री गृहीत्वा तत्र तां कन्यामपश्यन् [सा] यत्र काष्ठमक्षणं करोति तत्रैवाऽऽययौ ! मनुष्यान्तरितो मेघो [तां] विलोकयति । सा चितारोहसमये दिशि दिशि पतिं गवेषयन्ती प्रौढस्वरेणाऽऽह -
'इक वयरी नइ(इक) वल्लहउ, हीइ खडुक्कइ दुन्नि । वीसरतां न वीसरइं, वसतां ओव सरनि' (?) ।।४६ ।।
तेन-भो देवा! भो लोका! नाऽहं वेश्यापुत्री, किन्तु नृपपुत्री वेश्यया विप्रतारिता पतिमलभमानाऽग्निप्रवेशं करोमि । इत्युक्त्वा काष्ठान्तः प्रविश्य यावदग्नि प्रज्वालयति तावत् कुमारः प्रकटीबभूव । ततस्तत्पुराधीपनरदेवराज्ञा समहोत्सवं गृहमानीतो भोजनाऽऽच्छादनादिना सत्कृतो वेश्यानां (वेश्याभ्यः)दण्डं कृत्वा प्रौढावासे स्थापितः राजसेवा वितन्वन् सुखेन तिष्ठति । इतश्च नायकः सर्वदा स्त्रीसमीपे समागत्य 'मनसि खेदो न कार्यो(यः), भव्यं भविष्यति, सर्वचिन्तां करिष्यामि' इत्यादि मधुरालापैरालापयति। तास्तु न्यग्मुखीभूय श्यामवदना(:) प्रत्युत्तरमपि न वदन्ति, न केनाऽपि सह वदन्ति, अशनं न गृह्णन्ति । पोतमध्यस्थाः केचन वृद्धा एवअ(म)समञ्जस(सं) नायकचरित्रं ज्ञात्वा स्त्रीपार्श्वस्थाः स्वपुत्रीवच्चिन्तां वितन्वन्ति । यतः
विपदि परेषां सन्तः, समधिकतरमेव दधति सौजन्यम्। ग्रीष्मे भवन्ति तरवो घन-कोमलपल्लवच्छन्नाः ।।४७।। [ ]
ततस्ते कथयन्ति-भगिन्यो भोजनं कुर्वन्तु।' ताः कथयन्ति-'पतिसम्यग्शुद्धिं (द्धि-) लब्धां(ब्या) विना न करिष्यामः ।' ततः पञ्चदश निर्नीरोपवासैः स्तम्भतीर्थतटे प्रवहणानि प्राप्तानि । रात्री नष्टचर्यया सम्यग्कलत्रपतिव्रतात्वमवगम्य रहोवृत्त्या नृपाय कुमारेण ज्ञापितं प्राप्तः । सार्थपतिः प्राभृतं लात्वा नृपसभायां(भा) प्राप्तो। नृपेणाऽत्यन्तं(?) बहुमानितो (तः)। राज्ञोक्तम्-'कियन्ति प्रवहणानि? कति कति वस्तूनि सन्ति?' नायकेनोक्तम्-'राजन्! ५००-(पञ्च-)शतप्रवहणानि गजमणि-मुक्ताफलप्रवालाद्यनेकवस्तुभृतानि सन्ति।' राज्ञा परिधाप्य स्वोत्तारके प्रहितः। द्वितीयदिने नृपो वाहकेलीमिषेण बहुपरिवारपरिवृतो मेघवाहनं वि.......
[इतोऽग्रे पत्रमेकं नास्ति। अतः कथाऽपि त्रूटिताऽस्ति]
.....करभी प्रहिता। नृपस्तत्राऽऽगतः। सुमुहूर्ते राजधवलनहेन] मेघवाहनो भृगुकच्छे राज्ये स्थापितः । तदवसरे राज्ञी नृपाय मिलिता । मेघवाहनो(नः) चम्पकमाला-पाणिग्रहण(ण) कारिता(तः)(?)। नृपसत्कगज-तुरग-धन-कनकादि कुमाराय समर्प्य पश्चादागतः(?)। स्तम्भतीर्थाद् राज्ञीत्रयं तत्राऽऽगतम्। नृपराज्ञा(इया) कुमाराय स्वजामात्रि
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर - २०१३ (जामातरि)वल्लभतया भूमिगतकोशो दर्शितः। कुमारेण राज्ञी भृशं मानिता। अत्रान्तरे त्रम्बावतीपतिर्मृतोऽपुत्रः । प्रधानैस्तद् राज्यमपि कुमाराय दत्तम् । प्रजावत्सलतया
मेनिरे गुरवो बालं, कालं सकलशत्रवः। प्रजावज्राश्च तं राम, कामं पौरपुरन्ध्रयः ।।४८।।
इत्यादि राज्यं कुर्वन् सुखेन दिनानि गमयन्ति(ति)। अन्यदा श्रीकान्तव्यवहारी(रि)पुत्री तिलकमञ्जरी लेखशालासु गच्छन्ती यौवनं प्राप्ता स्वकुल-रूप-शील-विद्यासमानमहामात्यसुतेन सह पूर्वकृतसङ्केता प्राणिग्रहणाय गवाक्षस्था भूमिमुक्तरज्जुमञ्चिका निशि जागरुका तिष्ठति। मन्त्री(न्त्रि)पुत्रः स्वकुल-पितृभीत्यादिकारणैर्नाऽऽगतः। तनिशि राजा नष्टचर्यया परिभ्रमन् घोरान्धकारे दोलायमानमञ्चिकायामुपविष्टो मन्त्रिपुत्रभ्रान्त्या दासीभिराकृष्योपरि नीतो मेघवाहनो मौनं कृत्वा स्थितः। कन्यया सहसा वृतः । नृपेण तत्करमुद्रिका गृहीता, हारः(र)-कुण्डला-ऽऽभरणा(ण)करण्डिका च। चतुर्थयामे नृपः स्वसौधे समागतः । 'पुरमध्ये कोऽपि व्यवहारी(रि)पुत्रिकां परिणीय तदाभरणानि लात्वा गतः' इति वार्ता विस्तृता । व्यवहारिणा नृपाय विज्ञप्तम् । नृपेण मुद्रिकाचं दर्शितम्। सर्वोऽपि व्यतिकरो ज्ञापितः । राज्ञा व्यवहारिणाऽन्तःपुरे पुत्री (व्यवहारिणः पुत्र्यन्तःपुरे) महोत्सवेन प्रवेशिता पट्टराज्ञीपदे स्थापिता।
एकदा नृपो वर्षव्य एकवार प्रधानहाथि वही देखीनइ दृष्टिपडीये(?) वहिकां व्ययकरणपादि वाचयामासः(स)। तत्राऽन्तरालपत्रके सन्धिरेहकमन्त्रिमतिसागरस्यैकस्मिन् वर्षे पञ्चलक्षटककग्रास (ग्रासः) श्रुतः। तच्छ्रुत्वा राज्ञा चिन्तितम्-‘कायमल्पं बहुग्रासप्रदानम्, मुधा लोकमोषः(?)।' पट्टराज्ञी(झ्या) पृष्टम्-'स्वामिन्! केन चिन्ताक्रान्तचित्तो देवपाद!?' राज्ञा कारणं प्रोक्तम्। तयोक्तम्-'मुधा कोपं कृत्वा सपरिवारा पर्यन्तवाटिक(का)यां पटावासे तिष्ठन्त्यस्मि । एकदाऽऽकारिता कथमपि गृहे पश्चान् नागमिष्यामि ।' नृपवचसा राज्ञी तत्र स्थिता । राज्ञा सन्धिरेहकमन्त्रिणो ज्ञापितम्-'राज्ञी रुष्टारोहणं कृत्वा वने स्थिताऽस्ति, कया बुद्धया मया सह प्रीति स्यात? तथा चिन्न्यम्।' मन्त्रिणा-'देवादेश(शः) प्रमाणम्' [इत्युक्तम् । कियदिनानन्तरमन्यप्रतोल्या(:) ५०० शतजात्याश्ववारपरिवृतो मन्त्री सौराष्ट्र गत्वा, वेश्याद्वयं लात्वा, महताडम्बरेणाऽऽगत्य पट्टराइयुत्तारकासनपटावासं विधाय व्या(वा)द्याडम्बरपूर्वं स्थितः । सशृङ्गारवेश्याद्वयं-सौराष्ट्राधिपपुत्रीशृङ्गारदेवीपट्टराज्ञीकरणार्थं बुद्ध्या पट्टराज्ञी गृहानिष्काष्य तदावासग्रासपरिवृढिमाप्रदानमानदानादिना मन्त्रिमतिसागरप्रेरणेनाऽऽकारिता(?)। अद्य सायं लग्ने नृपखड्गेन पाणिग्रहणं कृत्वा पट्टरास्यावासे प्रवेशोऽस्ति। त्सस्ते(?) भविष्यन्ती' इति शिक्षयित्वा राज्यु(यु)त्तारके प्रहितम्। राज्ञा(ज्या)ऽद्भुतस्त्रीयुगं दृष्ट्वा पृष्टम्- कुतः समागतम्? कस्य सत्कम्? तेनोक्तम्
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५
श्रुतसागर - ३५ 'थारु वारुनामकं नव्यराज्ञीदासीद्वयं कौत(तु)कविलोकनार्थमत्राऽऽयातमस्ति । तच्छ्रुत्वा राज्ञी-प(पु)रुषचरित्रं को वेत्ति?, कूटकौटिल्यादिभाण्डागारो नृपः, मदावासेऽन्या स्थास्यति, तदा गच्छाम्यधुनैव शीघ्रम् । गता सपरिवारा। राज्ञोक्तम्-'मुराध(मुग्धे!) किं कृतम्?' तयोक्तम्-'भवत् सदृक्षम्।' राज्ञा भणितम्-'मुग्धे! न वेत्सि मन्त्रिकपटनाटकम् ।' ततो मन्त्री आकारितः | पृष्टम्-'किमिदं कृतम्? तेनोक्तम्'स्वामिन्! पञ्चलक्षाः पृथिव्यां पतिता न सन्ति। ततस्तबुद्धिरञ्जितनृपेण स सर्वप्रधानमुख्यः कृतः। ___ तत्र नर्मदानदीतीरे भृगुकच्छोपरि योजनान्तराले सुन्दरपुरमस्ति । भृगुकच्छादधः क्रोशद्वये कनकपुरमस्ति । सुन्दरपुरे धनसागरश्रेष्ठी सुभद्राभार्या-पुत्रिकाधनवतीसहितो वसति। कनकपुरे [ज्ञात स्त्री-नरलक्षणः पञ्चशतचेट्टी(ट्टा)ध्यापको जटी शिवानन्दो वसति। स चैकदा कार्यवशेन सुन्दपुरे(रं) प्राप्तः । निमन्त्रितो धनसागरेण भोजनार्थम् । दृष्टा धनवती सर्वलक्षणसम्पूर्णा। चिन्तितम्-'यद्येषा विप्रतार्य जनकं गृह्यते, तदा नरेन्द्रत्वं प्राप्यते। ततो विवर्णवदनः कम्पावितमस्तको बभूव । श्रेष्ठिना पृष्टः । तेनोक्तः(क्तो) महाननर्थः पाणिग्रहणक्षणे, भवत्कुलक्षयकारिणी भाविनी। भयभीतेन श्रेष्ठिनाऽभाणि'भगवत्पादाः! कथं करिष्यते!' तेनोक्तम्-'अद्यनक्तं सवस्त्राभरणा मञ्जूषायां क्षिप्त्वा नद्यां प्रवाह्यते, यो लास्यति तस्य कुलक्षयो, भवना(तां) श्रेयः । इत्युक्त्वा स्वपुरं प्राप्तः। ५०० (पञ्च)-शतचेट्टा(ट्टय)न्वितः(तो) नदीतीरे समागत्य स्थितः। ततः सा मञ्जूषा नर्ब(म)दावहमान(ना) मेघवाहननृपेण गवाक्षरथेन दृष्टा। जनपाादानायिता! कन्या गृहीता। मर्कटद्वयं मध्ये क्षिप्तम् । मर्कटभक्षितोऽभूत शिवानन्दः । सम्पूर्णराजलक्षणलक्षिता धनवती पट्टराज्ञी कृता । धनसारश्रेष्ठी ५००(पञ्च)- शतनामाधिपः कृतः । एकदा मेघवाहननृपो नवपरणीतधनवतीराज्ञीयुतो नर्ब(मीदायां जलक्रीडार्थं प्रवहणे चटितो(तः)। महावातप्रेरितं प्रवहणं महासमुद्रे गतम्। तत्र प्रतिकूलवातेन भग्नं यानपात्रम्। धनवती फलकं प्राप्य त्रीभिर्दिनैस्ती रं) प्राप्ता! मार्गे गच्छन्ती पतिवियोगातुरा कुसुमपुरपरिसरे गता। तत्र जनश्रुत्या श्रीयुगादिजिनप्रासादे(द) प्रियमेलकतीर्थं श्रुत्वा तत्र गत्वोपविष्टा-'यावद् भर्त्तार(भर्ता) न मिलिष्यति तावन्मौनव्रतं पालनीयम्' इत्यभिग्रहं गृहीत्वा तपस्तपति। इतश्च कुमारश्चिन्तयति । यथा - ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डभाण्डोदरे,
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे। रुद्रो येन कपालि(ल)पाणिपिटके भ(भिक्षाटनं कारितः,
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ।।४९।। [ ] इति कर्मा(म) प्रणतिं चिन्तयन् स्वमस्तकस्थमणिप्रभावात् समुद्रजलेऽब्रुडन्
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
दिसम्बर - २०१३ महाकल्लोलप्रेरितस्तद्दिन एव तटस्थः(स्थं) सुरपुरनगरं प्राप्तः। स तत्र सर्वलोकान् चिन्तातुरान-दृष्ट्वा चतुःपथि स्थितं कमपि नरं पृच्छति। स कथयति-'अत्रत्य रत्नप्रभराज्ञो रत्नसुन्दरीप्रियाकुक्षीसमुद्भवा रत्नवतीकुम(मा)री पित्रोः प्राणादप्यतीववल्लभा यौवनं प्राप्तऽद्यरात्री सर्पण दष्टा मणिमन्त्रौषध्य(द्यादि)भिः परिचयमाणाऽपि कथमपि प्राप्तः(प्त)चैतन्या (नाऽ-]स्ति। तेन राजा सशोकः। तद्दुःखेन प्रजाऽपि सशोकाऽस्ति।' यतः
राज्ञि धर्मिणि धर्मिष्ठा(ष्ठाः), पापे पापाः समे समाः। राजानमनुवर्त्तन्ते, यथा राजा तथा प्रजा ।।५०।। [ ]
इति कथिते राजप(पु)रुषाः पटहं वादयन्तस्तत्र समागताः कथयन्ति-'यः कुम(मा)री जीवापयति, तस्य राजा तां कन्यां पञ्चशत(५००)ग्रामाधिपत्यं च ददाति।' तच्छ्रुत्वा कुमारेण पटहः स्पृष्टः । ततस्तै राजप(पु)रुषैर्बहुमानपूर्वं राजभवने नीतः। तत्राऽऽगत्वा(त्य) मणिं प्रक्षाल्य सा छण्डि(ण्टि)ता तत्कालमुत्थिता। सर्वेषां प्रमोदो जातः । राज्ञा स(सु)मुहूर्ते रत्नवत्याः पाणिग्रहणं कारिय(रयित्वा प्रौढावासे स्थापितो मेघवाहनः । कुमारो धनवतीवियोगेन भूमौ शेते, ब्रह्मव्रतं च पालयति। एकदा रत्नवत्या तत्कारणं पृष्टः सपत्नीई(त्नीाभयेन समयोचितोत्तरं दत्ते-'प्रिये! ममैवं प्रतिज्ञाऽस्ति
'देसावलोअणत्थं, निग्गंथं बस्स महई य पइन्ना। बंभं भूमीसयणं जा नियजणए न वुच्छामि।।५१।।' तयोक्तम्-'स्वामिन्! त्वं धन्योऽसि । यत्तव पित्रोरुपर्येवंविधा भक्तिः। यतः'माता गङ्गा समं तीर्थं, पिता पुष्करमेव च।' गुरु(:) केदारसमं तीर्थं, माता तीर्थं पुनः पुनः। ५२ || [ ]
तया सर्वं स्वरूपं जनन्या ज्ञापितम्। तया च राज्ञो(ज्ञः)। राज्ञा पृष्टः कुमारः स्वदेश-राज्य-कुलादि कथयति । ततो हृष्टेन राज्ञा बहुरत्न-मणि-मुक्ताफल-कनककसादि भरितं यानपात्रं [दत्तम्] || [इतोऽग्रे पाठः त्रुटितोऽस्ति]
यानपात्रमन्त(पात्रान्त)राले कुम(मा)रीरूपं दृष्ट्वा मन्त्री स्वनामसदृशं चिन्त्य(चिन्तन) करोति । यतः
दिवा पश्यति नो धूकः, काको नक्तं न पश्यति। अपूर्वः कोऽपि कामान्धो दिवा-नक्तं न पश्यति ।।५२।। [ ]
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
30
अन्यथा
किमु कुवलयनेत्राः सन्ति नो नाकिनार्यः?
त्रिदशपतिरहल्यां तापसी यत सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मराग्नौ(ग्ना)
चितमु(म)नुचितं वा वेत्ति कः पण्डितो वा? ||५३ ।। इति हेतोः कुमारमारणोपायं चिन्तयंस्तिष्ठति । एकदा कुम(मा)रः प्रवहणतीररथः कल्लोलकौतुकं विलोकयन् सन् समुद्रे पातयित्वा [तेन] बुम्बारवः कृतः। तच्छ्रुत्वा रत्नवती विलापं करोति । रुदन्तीं तां] मन्त्री निवारयति, कथयति च-'भद्रे! अहं तव पुराऽपि दासोऽतः परमपि तव सर्वसमीहितं पूरयिष्यामि । इत्युक्ते तया चिन्तितम“एष दुरात्मा कुम(मा)रं समुद्रे क्षिप्त्वा मम शीलभङ्गं करिष्यति. तेन यत्नै(यत्नेन) वरेण शीलरक्षां करोमि। शीले नरा न रक्षति, सर्वशुभं भावि। यतःशीलं नाम नृणां कुलोन्नतिकरं, शीलं परं भूषणं,
__ शीलं ह्यप्रतिपातिवित्तमनघं, शीलं सुगत्यावहम्। शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निर्वृतिहेतुरेव परमं शीलं तु(नु) कल्पद्रुपम् ।।५४ ।।'
(सुभाषित अष्टकानि-१०/५) इति शीलमहिमानं चिन्तयन्(ती) सा वदति-'भो मन्त्रिन्! तीरे गत्वा भर्तुः कार्यकरणादनु त्वद्वचः करिष्ये। इत्युक्त्वा कालविलम्बं करोति । यतः
कालेण रिपुणा सन्धिः, कालेऽभिष्टस्य सङ्गमः। कार्यकरणमाश्रित्य, कालं क्षिपति पण्डितः ।।५५।। [ ]
तयो जालघरो गच्छामि(?) ! प्रतिकूलवातेन भग्नं प्रवहणम्। लब्धफलकं(का) रत्नवती कर्मवशेन कुसुमपुरे(२) प्राप्तः(प्ता)। तत्र प्रियमेलकतीर्थे श्रीऋषभदेवं प्रणम्य तत्रैव तपस्तपति । मन्त्र्यपि प्राप्तफलकस्तत्रैवस्तिमेव नगरं] प्राप्तो बुद्धिबलेन तत्रत्य राज्ञो मन्त्री जातः । कुमारोऽपि जलधौ पतन्नेव केनावप्युत्पाद्य (केनाऽप्युत्पाट्य) तापसाश्रमे मुक्तः। स्त(त)त्र(त्यः) कुलपतिः परिपूर्णराजलक्षणालङ्कृतशरीरं तं कुमारं दृष्ट्वा विस्मितमानसः स्वाश्रमे नीत्वा स्नान-भोजनादि कारयित्वा स(स्व)पुत्री(त्रीं) रूपवतीनाम्नी(म्नी) ददाति । सुमुहूर्ते जातं पाणिग्रहणम् । हस्तमोचने कुलपतिना दत्ता प्रतिदिनदीनारशत(१००)दात्रे(त्र्ये)का का(क)न्या-ऽऽकाशमार्गेण चिन्त(न्ति)तस्थानगामिन्येका खट्वा च । देवताधिष्ठितवस्तुद्वयप्राप्ता(प्त्या) कुमारः]
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
दिसम्बर - २०१३ मनसि हृष्टः । तत्र कियद्दिनानि स्थित(:)। एकदा निशि जागरुको धनवतीगुणान् स्मृत्वा दुःखार्तश्चिन्तयति
इक्केण विणा पियमाणसेण, समावनेहसही(हि)येण।
जि(ज)णसंकुली वि पु(ह)वी सयला सुन्नव्व पहि(डि)हाई ।।५६।। अन्नच्च(अन्यच्च) -
स(सु)न्नपि होइ वसाअं, जत्थ हिअए वल्लहो जणो वसई(उ)। पिअ विरहीयाण वसीयंपि, होइ अडवीव(ण) सारिच्छं ।।५७।।
तमिलनोत्सुकः प्रभाते कुलपतिं नत्वा कुमारः राप्रियः कन्थासहितः खट्वायामुपविश्ये(श्यै)वं कथयति-'हे खट्वे! यत्र धनवती स्यात्, तत्र गन्तव्यम्।' साऽपि शीधमाकाशमार्गेणोत्पतन्ती विमानवद् गच्छन्ती मध्याह्न कुसुमपुरोद्याने(नं) प्राप्ता। तत्र रूपवती कथयति
सामि! कुरंगा रणहिं थलि, जल विण किमु जीवंति?। हीउसरोवर प्रेमजल, नयणे नीर पीअंति ।।५८ ।।
इति प्रत्युत्तरं दत्त्वा पृच्छति-"प्रिये! किं तव तृट्(ड्) बाधते?' साऽऽह-'बाधते सा बाढम्। ततः खट्वादुत्तीर्य प्रिया(यां) वृक्षच्छाया[या|मुपवि(वे)श्य जलार्थमितस्ततो भ्रमन्नेकस्मिन् कूऐ गतः । तन्मध्ये महोरगं पश्यति । स च कुम(मा)रं दृष्ट्वा मनुष्यभाषयैवं वदति-'हा सत्पुरुष! मामेतमन्धकूपात् कर्षय' - इति श्रुत्वा चिन्तयति। यथा
विहलं जो अवलंबइ, आवइपडिअं च जो समुद्धरइ। सरणागयं च रक्खइ, तसु तेहिं अलंकीया पुहवी ।।५९।। [ ]
एवं विचिन्त्योत्वरीकं(त्तरीयक) मुक्त्वा फणी कर्षितः । कर्षितमात्रेण तेन कुमारो हस्ते दष्टः। तत्कालं [स कुमारः] कुब्जरूपः कृष्णाङ्गो बभूव । तेनोक्तम्-'भो फणीन्द्र! त्वया भव्यः प्रत्युपकारः कृतः, परं नाऽयं तव दोषः । यतः
उपकृतिरेव खलानां, दोषस्य महीयसो भवति हेतुः । अनुकूलाचरणेन हि, कुप्यन्ति व्याधयोऽत्यर्थम् ।।६० ।। [ ]
यतः
सद्भिः संसेव्यमानोऽपि, शान्तिवाक्यैर्जलैरिव । प्लुष्टपाषाणवद् हृष्ट-स्तापमेवाभिमुञ्चति ।।६१।। [ ]
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
इत्युक्ते ते (?) स वक्ति- 'कुमार ! मे ( मै) वं ब्रूहि । एष मे (मै) व प्रत्युपकारस्तव भविष्यति । सङ्कटे स्मरणीवहि (?) मे' इत्युक्त्वा तिरोदधे। मेघवाहनं(नः) किमिति विस्मितमानसः पानीयं लात्वा कुमारीपार्श्वे गतो भणति - 'प्रिये! पानीयं पिब ।' सा कुब्जरूपं दृष्ट्वा परपुरुषशङ्कया तृट् (ड्) बाधिताऽपि सन्मुखमपि न विलोकयति । तत उत्थाय सर्वत्र प्रियं गवेषयति । तं क्वाऽप्यऽदृष्ट्वा प्रिया (य) मेलकतीर्थो (र्थे) गता तथै ( ) व तपस्तपति । सकन्था खट्वां (ट्वा ) ऽऽकाशे एव स्तिष्ठिता(स्थिता) । तत्रस्थास्तिस्रोऽपि मीलितनयना मौनव्रतधारिण्या ( ण्यो) धार्मिकजनोपनीतं विकृतिपरिवर्जितमाहारं द्विदिनैः (नै) भु(र्भु) ञ्जन्त्यस्तिष्ठन्ति । कुब्जक इतस्ततो भ्रमन् प्रियमेलकतीर्थे स्वप्रियात्रयं दृष्ट्वा चित्ते चमत्कृतो- 'जीवन्नरो भद्रशताणि पश्येत् (श्यति) ' इति पद्यं चिन्तयन् पुरमध्ये तिष्ठति । एकदा तत्रत्य नृपोऽपि तद्व्यतिकरं श्रुत्वा कौतुकविलोकनार्थं तत्राऽऽगतः सर्वप्रकारैस्ता आलाप्य (पय) ति परं कथमपि न वदन्ति । ततो राजा पुरे पटहं वादयति । यथा- 'यः कश्चिदेता वादयति, तस्य राजा स्वसुतां कुसुमवतीं ददाति । एवं वाद्यमानं पटहं कुब्जः पस्पर्श । स च कोरकपत्र पुस्तकं स्वोत्तरीयकखण्डेन वेष्टयित्वा राजपुरुषैः सह तत्राऽऽगतो राजादि सर्वलोकसमक्षं पुस्तकात् पत्रमेकं कर्षयित्वा कथयति- 'एतत्पुस्तकाक्षराणि यः(य) उभयकुलविशुद्धो भवति स एव वाचयति' इत्युक्त्वा सर्वेषां दर्शयति । सर्वेऽप्यतराणि व्याख्यानयन्ति । कुब्जको वाचयति । यथा
For Private and Personal Use Only
३९
'लाडदेशे नर्ब(र्म) दानदीतीरे भृगुकच्छं नाम नगरं समस्ति । तत्र मेघवाहनो नाम राजा राज्यं करोति । स एकदा जलक्रीडार्थ धनवतीराज्ञीयुतो नर्बदायां प्रवहणे चटितो (तः) | महावातवशेन प्रवहणं महासमुद्रे गतम् । तत्त्वो (तो) भग्नम्। अग्रतः कल्ये कथयिष्यति । [ इत्युक्त्वा ] पुस्तकं वेष्टयति । तदा धनवती स्वचरित्रं श्रुत्वा परमविनयेन- 'अग्रतः किं जातमस्ति' इति पृच्छति । स कथयति- '[ तदनु स] फलकं लब्ध्वा समुद्रमुत्तीर्य रत्नपुरं गतः । तत्र सर्पदष्टां राजपुत्रीं रत्नवतीं निर्विषां विधाय, तां परणीय सप्रियः प्रवहणेन स्वपुरं प्रति गच्छन् सः प्रेषणार्थागतमन्त्रिणा समुद्रे क्षिप्तः' इत्युक्त्वा पुनरुत्तिष्ठति । तावत् (द्) रत्नवती वदति - 'भो सत्पुरुष ! अग्रतः किं जातम् ?' इति निर्बन्धेन पुनः कथयति पतितमात्रः केनाऽप्युत्पाद्य (ट्य) तापसाश्रमे मुक्तः । तत्र रूपवतीं परिणीय कन्था - खट्वायुतोऽत्राऽऽगतो रूपवतीकृते पानीयार्थं कूपे गत । तत्र सर्पेण दष्टः । इत्युक्तो ( क्त्वा) तिष्ठति । रूपवती पुनः तथैवम ( मि ) च्छति, परं स (सा) कथमपि न कथयति । [ कुब्जोऽयं कुमारः ] पुस्तकं वेष्टयित्वा राज्ञः समीपं गत्वा कुसुमवतीं कन्यां याचते । राजाऽपि -
७७. 'एहवउं कहीनई सर्प रूप देवता ते अद्रष्ट थिउ' इत्यर्थः ।
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
दिसम्बर • २०१३ राज्यं यातु श्रियो यातु, यातु प्राणा विनि(न)श्वराः । या मया स्वयमेवोक्ता वाचा मा यातु शाश्वती ।।६२|1 [ ]
इति विचिन्त्य तस्य(तस्मै) तां कन्यां ददाति । तास्तिस्त्रोऽपि पतिसम्पूर्णशुद्धि(द्धि) प्रत्याशया कुब्जकपृष्टिं(ष्ठं) न मुञ्चति । पाणिग्रहणावसरेण(वसरे) करमोचनदेय मार्गणे शालकेनोक्त।
"पूत्कुर्वन्तं सर्प लाहि।' कुब्जकेनोक्तम्-'सर्पएवाऽऽगच्छतु। ततः कुतोऽप्याऽऽगत्य सर्पण स द्र(द)ष्टी भूमौ पपात | तावता(तावत्, ताः) चिन्तयन्ति-'यद्येषा(ष) मरिष्यति, तदा प्रियतमशुद्धिं कः कथयिष्यति । तेनाऽस्माकं मरणमेव युक्तम् ।
पुण्णिमतिहिय वियोगो(गे), जाइ चंदो वि तेअपारिहीणो। वल्लहविरहे मरणं, होइ पुणो कित्ति प(पं)थं ।।६३।।
ततस्ताः स्वहृदयं छुरिकया यावद् विदारयन्ति तावता कुब्जरूपं विमुच्य कुम(मा)र एव दिव्यरूपधरो स्वरूपावस्थः सञ्जातः । सर्वेषां प्रमोदाश्चर्यं जातम् । तदवसरे नागः प्रत्यक्षीभूय ब्रुते-'हे कुम(मा)र! तव मित्रोऽहम् । आवाभ्यां पूर्वभवे मासक्षपणपारणे मुनेः परमानदानं दत्तम्। सुपात्रदान(म)तुलफलप्रदम्, ततोऽपि पारणकेऽधिक फलप्रदम् । यदुक्तम् -
प्रतिदिनमपि दानं पुण्यसम्पन्निदानं, पुनरधिकफलं स्यात् पारणाहोत्तराहे । रचयति जलदोऽन्नं कृत्तिकादी सुविष्ट, पुनरमलमनघं मौक्तिकं स्वातियोगे ||६४|| [ ]
तेनाऽहं सुरो जातः । त्वमजयपालराज्ञः (त्वं जयपालराज्ञः) सुतो जातः । मन्त्रिणा जलधौ पातितो मयैवोत्पाद्य(ट्य) तापसाश्रमे मुक्तः । ततोऽत्राऽऽगत(तः) सर्पदंशमिषेण वामनी कृतः। यतः
तव शत्रुर्गरुडाभिघोऽत्र वर्तते । तव दाने भावभङ्गादन्तरान्तरा दुःखं जातम्, पुनर्दानानुमोदनातः पर(रं) ते सर्वं शुभं भविष्यति। तेन त्वया पुण्यमेव कार्यम् । यतःकुलं विश्वश्लाघ्यं वपुरपगदं जातिरमलाः
सुरूपं सौभाग्यं ललितललनाभोग कमला। चिरायुस्तारुण्यं बलमविकलं स्वानममु(तु)लं
यदन्यच्च श्रेयो भवति भविनां धर्मत इह ||६५।। [ ] किं मित्रम्, यो [न?] निवर्तयति पापात्' इत्युपदेशं दत्त्वा देवस्तिरोदधे । ततः
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१
श्रुतसागर - ३५ कुमारो विशेषेण धर्मपरो जातः । मन्त्री देशान्निष्कासितो राज्ञा । कुमारो राजानमुत्कालाप्य (मुक्त्वाऽऽलाप्य) भार्याचतुष्टयं खट्वायामुवेश्य प्रवेशमहपूर्वं भृगुकच्छे समागतः प्रासादादि-पुण्यकरणीयपरायणो नवनिधानाधिष्ठातृदेवीव नवराज्ञीयुतो राज्यं करोति ।
एकदा प्रतिष्ठानपुरे नरवाहननृपपुत्री-तिलकमञ्जरी क्रमेण यौवनं प्राप्ता। तां यौवनस्थां दृष्ट्वा राज्ञा चिन्तितम्-‘एषा निरुपमरूपा कस्मै दातव्या? तावदस्या समानवरो नाऽस्ति, यदि वाऽस्ति तथाऽपि सम्यग् न ज्ञायते। अतः स्वयंवरः कर्तुं युक्तम्(क्तः)। यथा निजेच्छया मम पुत्री वरं वृणोति । ततो दूतं प्रेष्याऽऽकारिता राजानः । राजपुत्रोऽश्व-गज-तुरग-रथ-पदातिपरिवृतो मेघवाहनोऽपि तव(त्र) प्राप्ताः(प्तः)। राज्ञा सर्वेऽपि सन्मानिताः प्रवरावासेषु स्थापिता(:)। ततः कारितः काञ्चनमय-स्तम्भमण्डितः स्वयंवरमण्डपः। तत्र स्थापितानि सुवर्णसिंहासनानि। तेष्वुपविष्टा राजानो राजपुत्राश्च । अत्रान्तरे जनकादेशेन सर्वाङ्गाभरणभूषिताङ्गी प्रसन्नवदना स्वयंवरा मण्डपमण्डयती समागता तिलकमञ्जरी। तां दृष्ट्वा सविस्मितमुखा सर्वे राजानो जाता(:)। ततो राजादेशेनाऽन्तःपुरस्य प्रतिहारी भद्राभिधानो कुमार्यग्रे राजवंशान् वक्तुं प्रवृत्त(तः)- 'अयं कासी(शी)पतिर्दृढभुजबलो बलो नाम राजा । यदि तुङ्गतरङ्ग(गां) गङ्गा नदीं द्रष्टुं वाञ्छसि, तदनं वृणुष्व ।' कन्यया भणितम्-'भद्रद्र)! कासी(शी)निवासिनो लोकाः परवञ्चनव्यसनिनो भवन्ति । ततोऽस्मिन् न मम मनो रमतेऽग्रतो गच्छ।' अग्रे गत्वा तथा पुनः पठितम्-'देवी! अयं कुङ्कणपतिः सिंहनामा नरेन्द्रः । एनं वृत्वा ग्रीष्मकाले कदलीवनेषु पुगीफल-नागवल्ली-लाङ्गलिफलवृक्षेषु सुखेन क्रीडस्व ।' ततस्तया भणितम्-'भद्रे(द्र)! अकारण कोपनाः कोकणाः। तावत् पदैरशक्नोमि ए(०म्ये०)नमनुकूलयितुम् । ततस्त्वरितमग्रतो गच्छ।' काव्य
सञ्चारिणी दीपसि(शि)खेव रात्रौ, यं यं व्यतीयाय पतिवरा सा । नरेन्द्रमार्गाद्र इव प्रदपे, विवर्णभावं समभूमिपालः ।।६६ ।।
ततोऽग्रतो गत्वोक्तम्-'भगिनि! अयमुज्जेनीपतिः पद्मरथो नाम राजा। यदि शिप्रानदीतटे(ट) उद्गतेषु वृक्षेषु तव(त्व) क्रीडां कर्तुं वाञ्छसि, तदे(दै)नं वृणु।' तयोक्तम्- 'धिगनेन स्वयंवरमण्डपसञ्चरणपरिश्रमेण, विनिवार्ह ततोऽग्रतो गच्छामि।' [पुनः तेन प्रतिहारिणोक्तम्-] - 'देवि! अयं कन्दर्पसमानरूपोऽज्ञातकुलशीलः स्वभुजोपार्जितराज्यो भृगुकच्छ-स्तम्भतीर्थाधिपतिः श्रीमेघवाहननृपः । ततो विस्मितचित्तया [तया चिन्तितम्-] 'गुणा एव प्रमाणं, न कुलम् । [अतः) परीक्षामि जिनधर्म ज्ञातृत्वम् - ७८. 'जिनधर्म? इत्यर्थः।
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर २०१३
अट्ठ मुह नयण सोलस, पनरस जीहाउ चलणजुअलेक्कं ( ? ) । दुन्नि जीय दुन्नि करयल, नमामि को नाम सो पुरिसो ? ||६७ ।। इति पृष्टः
श्रीपार्श्वनाथः ।।
का वत्थाण पहाणं ? किं दुलहं मरुअदेसमज्झमि ? किं पवणाउ चवलं ? दिवसकयं किं हरइ पावं ? ||६८ ।।
पडिक्कमणं ||
पढमक्खर विणु करयलमुहंता, मज्झक्खर विणु कन्हकलत्ता । अंतक्खर विणु राउलि किज्जइ, पडिक्कमणइ सा पहिली लीजइ । ६९ ।। रावही ||
इति प्रत्त्युत्त[र] रञ्जिता (तया)- 'अहो! अस्याऽसमानरूपम्, अहो! उदग्रं सौभाग्यम्, अहो! सम्यग् जिनधर्मज्ञत्वम् |' [ इति विचिन्त्य ] मेघवाहनकण्ठे वरमाला क्षिप्ता । 'अहोऽसुष्ठु वृत्तत्वम्' इति समुत्थितो जनकलकलः । अत्रान्तरे [ केचन राजानः खड्गमाकृष्य मेघवाहनमाक्षेप्तुं प्रवृत्ताः । सर्वेऽपि सम्भूय - 'भो ! कुमार! [त्या] परिणेतुं न लभ्यते। अनयाऽयुक्तं कृतम्, यत्त्वमज्ञातकुलशीलो वृतः । तावदेनां मुञ्च, अथवा युद्धसज्जो भव । ' [इति कथयन्ति] कुमारेणोक्तम्- 'भो नरेन्द्राः ! यदि कुमार्या यूयं न वृत्ताः, ततः किं दूमिताः परित्यक्तसाधुमार्गा मया शिक्षितव्याः ?' ततो द्वयोरपि दले सन्नद्धबुद्धे ( युद्धे ? ) जाते । कुमारमहसा युद्धोत्साहं कोऽपि न कुरुते ।
[ इतोऽग्रे पाठः खण्डितः प्रतिभाति ]
ततो महाबलकुमार (:) जनकजयपालाऽग्रे कृत्वा (गत्वा) सर्वेऽपि ढौकिताः(?) 1 कुमारोऽपि स्वतातमुपलक्ष्य व्रीडापरस्तातरथाग्रे समागतः (तो) बाणधोरणीभिः तातधनुष्गुणं(धनुर्गुणं) छेदयामास । सर्वो (र्वे ) ऽपि सविस्मया ( : ) - 'अहो ! न सामान्यः [अयम्' इति वदन्तः सन्ति ।] विलक्षो जयपालः समजनि । ततः स्वनामाङ्कितं 'मेघवाहनोऽश्वापहृतः संप्राप्तराज्यस्तातपादान् प्रणमति' इति लेखयुक्तं बाणं [पितुः] उत्सङ्गे मुमोच । राजाऽपि तं लेखं वाचयित्वा हर्षाद् रोमाञ्चकञ्चुकिताङ्गः समजनि । यतः
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
दवदद्धा तरुपल्लवइ, जिम बुद्धे(बुढे)ण घणेण । विरहयलतू मणोरहा, तिम दिखूण सुअण(सुअणेण) ।।७० || [ ]
ततो नृपो रथादुत्तरितः। कुमारः [स्वतात]-पादे लग्नः । राजाऽपि पुत्रमुच्चैर्नीत्वा कण्ठे लग्नः। यतः
किं चन्दनैः सक्तकर्पूरै-स्तुहिनैः शीतलैश्च किम्? सर्वे ते पुत्रगात्रस्य, कलां नाऽर्हति षोडशीम् ।।७१।। [ ]
सर्वेषां प्रमोदः समजनि। ततः सर्वेऽपि राजानो जयपालराज्ञा स्वपार्श्वे संस्थाप्य महता महेन कुम(मा)रविवाहोऽकृतः। स्तेऽपि(तेऽपि) हसन्तीनगरी यावत् सम्प्रेषणार्थमागता ! मेघवाहनं कुम(मा)रं समागतं श्रुत्वा धृतमाङ्गल्यवेषाः पुष्पमालाऽक्षतपूर्णपात्रपाणयः पौरपुरन्ध्यस्य (पुरन्ध्यः) कुमार(र)सन्मुखमाजग्मुः। राजा पञ्चशब्दवाद्यनिनादबध(धि)रीकृतदिग्गजं प्रवेशमहश्चक्रे । कुमारोऽपि मातुः पादौ नमस्करोति । साऽपि पुत्रवियोगतापसन्तप्ता पीयूषस्नानेन चाऽतिशीतलहृदयाऽजनि । यतः
पुत्रजि(ज)नविप्रयोगे(गो), वढेरपि दुस्सहो न सह्यः स्यात् । यस्य दर्शनमात्रेण, हृदो दाहाः प्रशाम्यति(न्ति) । ७२ ।। [ ]
ततः सभामण्डपे(प) उपवेश्य वस्त्रा-ऽऽभरण-ताम्बूलार्पणेन सहागतः (सर्व आगता) राजानः पौरजनाश्च राज्ञा सत्कृताः(ता) भट्टमुखात् कुमारचरित्रं श्रुत्वा चेतसि चमत्कृता(:) स्वस्थानं जग्मुः । कियदिनानन्तरम(रं) जयपालराजाऽपि कुमाराय राज्यं दत्त्वा स्वकार्यमसाधयत् । मेघवाहननृपोऽपि बालमित्रबुद्धिसागरमन्त्रिणो तद् राज्यचिन्तां भलाप्य तिलकमञ्जरीराज्ञी युक्तः प्रौढप्रवेशोत्सवपूर्वं भृगुकच्छे(च्छं) प्राप्तो(प्तः)। तत्र सकलभूतलभारोद्धरणप्रमुदितदशदिग्पालढौकितदिग्कुमारिकेव दशराज्ञीयुतः शास्त्ररीत्या राज्यं करोति यथादुष्टानां दमनं न यातु गमनं स्वीयप्रजापालनं,
नित्यं देव-महर्षिपादनमनं षट्दर्शनीमाननम्। औचित्याचरणं परोपकरणं त्यागं सभोग-श्रियां,
कुर्वाणो नृपतिः श्रिया निजपतिः सत्येव नो मुच्यते ।।७३।। इति राज्यं कुर्वन् प्रजावत्सलतया स्वदेशमध्ये सप्ताऽपि व्यसनानि नि(न्य)वर्तयन्(त) । यतः
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४४
www.kobatirth.org
कलङ्काः किं कुलानां वा, भयानां कारणानि किम् ? पापसौधक्षणात् सप्तः(सप्त ) - व्यसनानि नृणां विदुः । । ७४ ।। [ ]
परं चौरिका - भवन्तीति न निवर्त्तयति । अन्यदा चौरोच्चाटितया जनतया राजा
विज्ञप्तः
Acharya Shri Kailassagarsuri Gyanmandir
'न्यायेनाऽपसृतं जनैर्विधुरितं पापोत्करेणोच्छ्रितं,
पुण्यैः प्रव्रजितं गुणैर्विगलितं भद्रेण दूरे स्थितम् । दुःखैरुल्लसितं श्रिया मुकुलितं भोगेः प्रसुप्तं पते,
निश्चिन्तः प्रतिवासरं नृपतिभिर्बोभुज्य सो पुष्यते । ७५ ।।
7
दिसम्बर २०१३
तेन राजन्! अस्माकं किमपि स्थानान्तरम (मु) पाय ( : ), येन सुखेन दिनानि गमयामः । इह तु चौराणामग्रे न शक्न (क्नु )मः स्थातुम् ।' राजा चिन्तयति यथा
'राजा वृक्षः स्वप्रजा तस्य मूलं ।
भृत्याः पर्णा मन्त्रिणस्तस्य शाखाः । तस्मा (द्) राज्ञा स्वप्रजा रक्षणीया,
मूले गुप्ते नास्ति वृक्षस्य नाशः । । ७६ ||
वनवासं गच्छता श्रीरामेणाऽपि भरतायैवमेवोक्तम्
आलस्योपहतः पादः पादः पाखण्डमाश्रितः ।
राजानं सेवते पादः पादः (द) एकः कृषीवलः । ७७ 1। [ ]
एकं पादं त्रयः पादा भक्षयन्ति दिने दिने ।
तथा भरत! कर्त्तव्यं यथा पादो न सीदति ॥ ७८ ॥ [ ]
इति विचिन्त्य तलारक्षमाकार्य रुष्टेन राज्ञोक्तम्
श्लोक
For Private and Personal Use Only
'रे रे! निस्त्रपरक्षकाधम ! मम प्राणपिया पूः प्रजा, प्रेतेशप्रतिमेन सेयमनिशं स्तेनेन नः पीड्यते ।
त्वं त्वादाय मदीयवेतनधनं प्रेयोङ्गनासङ्गतः
स्त (स्त्य)क्ता ( क्त्वा) नागररक्षणव्यतिकरं निद्रायसे रे! सुखम् ।। ७९ ।।'
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५
श्रुतसागर • ३५
तलारक्षकेणोक्तम्-'स्वामिन्! मम चौरदण्डं करिष्यसि, तर्हि कुरु। परं बहूपायैरपि मया चौरः कर्षयितुं न शक्यते। राजा मनसि कृतचौरवारणप्रतिज्ञोऽयं-'नाऽतः परं चौराउपद्रवेष्यन्ति' इत्युक्त्वा प्रजाः(जां) प्रेषिताः (प्रेषितवान्) । तद्दिन एव घोरान्धकारायां निशि कृतचोरवेषेण(वेषो) राजा चतुष्पथे गतः। तत्र चतुरः पुरुषा(न)वागच्छतो दीक्ष्य सीत्कारमकरोत। तैरपि चौरं चौरोऽयमिति] मत्वा प्रतिसीत्कारः कृतः। मिलिताश्च नृपेण पृष्टाः - 'के यूयम्? | तैरुक्तम्-'देवीपुत्रा(:)। तैः पृष्टम्-'कस्त्वम्?' क्षत्रपेनोक्तम्- 'अहमपि देवीपुत्रः। ततो मिथो मिलिता प्रीतिः । नृपेण पृष्टम्-'युष्माभिर्वरं चौरिका क्रियते, परमस्ति काऽपि शक्तिः। तदाऽऽद्येनोक्तम्-'अहमपि(अहं) सर्वेषां श्वापदानां शब्दान् जानामि।' द्वितीयेनोक्तम्-'अहं घ्राणेनैवाऽपवरकाद्यन्तर्गतं सर्वं वस्तु जानामि ।' तृतीयेनोक्तम्-'मत्करघातेन तालकं भज्यते, भित्तौ खात्रं च पतति।' तुर्येणोक्तम्-'यस्यैकवारं शब्दं शृणोमि तम-दृष्टमपि पश्चाद् वर्षशतान्तेऽपि शब्देनैवोपलक्षयामि।' [ततः] तै(:) पृष्टम्-'तव का शक्तिः?' नृपेणोक्तम्? 'येष्वहं स्यात्, ते कथमपि न म्रियन्ते।' हृष्टाः पञ्चाऽपि जनाः । नृपेणोक्तम-'तैल-लवणादिविक्रयादिना कष्टार्जितधनलवानां वराकाणां वणिगादिलोकानामोकस्सु खात्रदानेनाऽऽत्मनां बमुक्ष्या(बुभुक्षा) [नो] भक्ष्यति। तेनाऽऽगच्छत मत्पृष्ठि(ष्ठ)लग्नाः, यथाऽनर्गलद्रव्यभृते नृपभाण्डागारे गृहीत्वा यामि। तत्र चाऽत्मनो [हस्ते] बहु द्रव्यं चटिष्यति।' तत उत्कल्लोललोभास्तत्र गतास्तेन सह कोशे। दर्शिता नृपेण धनापवारिका । द्वितीयेनाऽऽघाय स्पर्द्धकरूप्यनिष्काद्यपवरकिका (बुद्ध्वा त्यक्ता)। एकस्यां रत्नापवरकिकायां स्तृ(?) तृतीयः करघाति(ते)न तालकं भु(भ)ङ्क्त्वा यावत् प्रविशति तदा(तावदा)ऽऽद्येनोक्तम्-'न प्रवेष्टव्यम्। इतः श्वापदो-'धनिकः पश्यन्नस्ति' इति[कथयति] ।' ततः सर्वे किञ्चित् प्रतीक्ष्य पुनर्लग्नाः प्रवेष्टुम् । पुनस्तेनोक्तम्-'न प्रवेष्टव्यम्। इतः शिवा व्यावयन्ती कथयन्तीत्यस्ति-'धनिको जागर्ति । ततो नृपेणोक्तम्
'दस्यूना(ना) धार्मिकाणां च, वैरिणां प्राप्तवैरिणाम् । परस्त्रीपार्श्वगानां तु, विस्तरः स्वार्थघातकः ।।८० ।।
इति हेतोः समुद्रं ती| गोः पदे (गोष्पदे) किं बुज्यते? एषा शाकुनिका मृषा भाषते। क्व इह (क्वेह) धनिकस्य प्रचाराः? स नु सम्प्रति प्रास्तृतपट्टकूल(लं) सकोमलकुसुम मालं पल्यङ्कमारुह्य सुखं सुप्तो भावी। ततः प्रवेश्य गृह्यन्ते शीघ्रं
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर - २०१३ रत्लानि। ततः सर्वेऽपि प्रविश्यैकैका(का) रत्नपेटी गृहीत्वा गताः सर्वेऽपि माणिक्यचतुष्के नृपेण पृष्टम्-'क्वाऽस्ति भवतां स्थानकम्? तैरुक्तम्-'अमुकामुकस्थानेऽस्माकमोकांसि सन्ति।' नृपेणोक्तम्-'माऽत्मनां भ्रातृत्वमनो(न्यो)न्यम-भूत्, परं पुनः मेलापकः कथं भावी? तैरुक्तम् 'प्रातर्माणिक्यचतुष्के वयं सर्वेऽपि बीजपूरकफाण्टिमध्ये क्षिप्त्वा गमिष्यामः, तदा त्वयोपलक्षणीया चेय(वयं) व्यवहारिवेषाः। ततो गता(:)चत्वारः सरत्नपेटीकाः स्वगृहे । नृपोऽपि पेटी क्वापि स्थाने मुक्त्वा पल्यङ्के गत्वा सुप्तः सुखम्। रात्रिबहुजागरणवशागतगाढनिद्रो न जागादित्ये(त्य) उदयत्यपि। ततो वैतालिकेनोच्चैरवापिनिःपुण्यस्य मनोरथा इव विलीयन्तेऽखिलास्तारका
व्यापारीव पदच्युतः सितरुचिस्तेजस्विता मुञ्चति। रागं गच्छती कामुकीव' सुभग(ग)२ दृष्ट्वा दिगाखण्डल___ स्योत्फ(त्फुल्लन्ति च पङ्कजानि नयनानीव प्रियालोकने ।।८१।।
तदाऽऽकर्ण्य तत्कालं जातजागरो राजा कृतप्रातःस्वकृत्य(:) परिहितदिव्यवेषाभूषणो धृतच्छत्रचामरोपवीज्यमान इन्द्र इव सिंहासनमलञ्चकार । भाण्डागारिकस्तु प्रातः काल एव कोशोपवरिकां भग्नतालामालोक्य मध्ये गतः पेटीमेकामचोरयत् । ता(तां) च गृहीत्वा गृहागृहे मुक्त्वा] पश्चादागत्य च बुम्बामपातयद् । वादितास्तावददृता सायुधा योद्धा 'हत(ण) हत(ण)' इति भणन्तो भटाः(?)। तैश्च भूपो विज्ञप्तः। भूपोऽप्यागत्यैकां मध्यकां पेटी गां दृष्ट्वा चकितश्चेतसि । सभायामेत्य गतवसुवालनाय बहु(ह)नामप्युक्तम्, परं कोऽपि रङ्कोपमो बीटकं नाऽदात्। ततो राज्ञा जनाः प्रिहिताः (प्रेषिताः)। तेषां चोक्तम्-'गच्छत माणिक्यचतुष्के । ये सबीजपूरकफाण्टयश्चत्वारो मिलन्ति, तानत्रऽऽनयत्(त)। ततो धावितास्ते। चौरेषु चम्पहतप्रतिष्ठानकेषु निष्क-मुद्रालङ्कि(कृ)तपाणिषु पुष्पित-ताम्बुलेषु धृतेभ्यवेषेषु(?) तेषु माणिक्यचतुष्के शाकुनिकेनोक्तम्-‘इतो दुर्गा स्वरं कुर्वन्त्येवं कथयति-यदुत नृपजना धर्तुमायान्ति । अपरैस्त्रिभिः त्रियामा(या) मुक्तमस्य यथा वृथाऽभूत्, तथैतदपि-'वृथा' इत्यवगणितं तद(द्) भणितम् । ततः प्राप्त धूर्ततया दृशैव जनात(न्) शोधयन्तो नृपजनाः(?) दृष्टा(:) तैरूपविष्टाश्चत्वारोऽपि ते सबीजपूराः। ततो नीता नृपोपान्ते। नृपेण ७९. 'जिम तारा विलयं जाइ, जि(ति)म व्यापारिउ भ्रष्ट थ(था)इ' इत्यर्थः। ८०. चन्द्रमा' इत्यर्थः । ८१. 'सती स्त्री' इत्यर्थः। ८२. 'सरूपदेवता (देवता-स्वरूप)' इत्यर्थः ।
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
च
श्रुतसागर - ३५
मार्गिता । यद्यस्ति मानयन्ति न ( ? ) । ततो भापिताः । तदा शाब्दिकेनेत्थमुक्तम्'आत्मनां पञ्चम एष एवाऽभूत्, तेन मान्यताम् ।' चतुर्भिरपि ततो रत्नपेट्य आनीताः । राज्ञोक्तम्- 'पञ्चमीपेटी क्च?' तैरुक्तम्- 'सोमनाथ ! क्षणं प्रतीक्षितमभविष्यत् तर्ह्यस्माभिः सह प्रतिपन्नमैत्रीकः पञ्चमोऽपि चोरश्चटितोऽभविष्यत् । तेन च पञ्चमीपेटी गृहीताऽस्ति ।' नृपेण तद्वचोऽवगण्य तालाक्षेपायाऽऽदिष्टम् । तदा शाब्दिकेनोक्तम्'छन्नं (न्नः) पञ्चमश्चो (चौ) र एष एव । अनेनोक्तमभूद् यत्राऽहं स्यां ते न मार्यन्ते । आत्मनां तु मरणं भवदस्ति, ततो विज्ञप्यते नृपतेः (तिः) ।' त्रिभिरुक्तम्- 'त्वमेव विज्ञपय ।' ततो धृतधैर्यं (र्यः) स आह- 'हे स्वामिन्! वयं चौरा एव परं त्वमपि पञ्चमोऽभूत् । त्वया तूक्तमभूद्येष्वहं स्यां ते न मार्यन्ते । ते वयं तु मार्यमाणाः स्म । तेन दर्शय त्वमपि स्वां शक्ति (क्तिम्) । ततो राज्ञा दत्तं तेषामभयदानम् । आनायिता च स्वगृहीता पञ्चमीपेटी" । षष्ठी तु न ला (ल)भ्यते । ततोऽनुमानेन कोशाध्यक्षमेव चौरं ज्ञात्वा नाडीभिर्निब (बि) डं ताडयित्वा षष्ठ्यप्याऽऽनायिता । नृपाः सहस्राक्षाः स्युः । उक्तं
आचक्षन्ते सहस्राक्षाः, सत्यं क्ष्मापा विचक्षणैः ।
राजा रजक तेऽज्ञासी - निष्काश्चौरहृता यतः । ८२ ।।
ततः तत्स्थाने नव्यकोशाध्यक्षः कृतः । ( पुनस्तान् चौरान्- )
चौर्यपापतमस्येह, वधबन्धादिकं फलम् ।
जायते परलोके तु, फलं नरकवेदनाः (ना) ||८३ ।।
सम्बन्ध्यपि निगृह्येत चौर्यान् मण्डलिक व - (यम् ) परार्थग्रहणे येषां
। । ८४ ।।
Acharya Shri Kailassagarsuri Gyanmandir
४७
For Private and Personal Use Only
इत्याद्युपदिश्य नृपेण चौर्यपातकाच्चत्वारोऽपि निवर्त्तिताः । परिधाप्य बहुग्रामाधिपत्यं दत्वा च स्वाङ्गापलणी(लम्बी) कृताः । एव (वं) सर्वप्रकारैः सर्वप्रजां सुखिनीं विधाय दिव्यखड्गबलेन मणिप्रभावेण च बहुदेशेषु स्वाज्ञां प्रवर्त्तयामास । एकदा दशपूर्वगत श्रुतधराः श्रीधर्मघोषसूरयो महीमण्डले विहरन्तो भृगुकच्छे समवासार्षुः । उद्यानपालकनिवेदित (तो) गुरूणे (णां) वन्दनार्थमायासीत् सपरित्स (च्छ ) दो नृपः । तेषां दर्शनेन८३. अम्हे आपापणी (आप-आपणी) शक्ति देखाडी ते देखाडि (?) इत्यर्थः । ८४. राजाई आपण येई (पेटी) जणावी (अणावी)' इत्यर्थः ।
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
दिसम्बर - २०१३ सच्चित्तदव्वमुज्झण-मच्चित्तमणुज्झणं मणेगत्तं। इग-साडिउत्तरासंगु अंजली सिरसि जिणदिढे ||८५।। (चैत्यवंदनभाष्य) इय पंचविहाऽभिगमो अहवा मुच्चंति रायविण्हाइं। खग्गं छत्तो वाणह मउडं चमरे अ पंचमए ||८६ ।। (चैत्यवंदनभाष्य)
इति विधिना प्रदक्ष(क्षि)णां दत्त्वा स्तुतिपूर्वं भक्तिभराद् वन्दित्वा तदग्रे उपविष्टः श्रीगुरुमुखाद् धर्मोपदेशं शृणोति । यथा
चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो । माणुसत्तं सुई सद्धा संजमंमि अ वीरिअं ।।८७।। मानुष्यत्वेऽपि गुरुयोगो दुर्लभः । यथाधर्मा(म्मा)यरिएण विणा, अलहंता सिद्ध-साहूणोवायं । अलयव्व तुंबलग्गा, भमंति संसारचक्कंमि ||८८||
इत्यादिदेशनां श्रुत्वा मेघवाहननृपो निजपूर्वभवपुण्यस्वरूपं पृच्छति । गुरुभिरुक्तम्'त्वया पूर्वभवे सुपात्रदानं दत्तम्। तेन पुण्येन त्वया राज्यादिसर्वं प्राप्तम्।' इत्यादि श्रुत्वा परमवैराग्यमापन्नः [मेघवाहनः] श्रीगुरुपाचे महता महेन श्रीसम्यक्त्वमूलद्वादशव्रतात्मकं श्राद्धधर्मं प्रतिपद्य गृहं गतः। ततःप्रभृति विशेषतो बहुप्रसाद-प्रतिमायात्रा-सुपात्र-दानादिपुण्यानि कुर्वन् बहुकालं जैनेन्द्रधर्मसाम्राज्यं पालयामास । प्रान्ते पुत्राणां पृथग(क) पृथग् राज्यं दत्त्वा सप्तक्षेत्र्यां बहु धनं वप्त्वा गुरुसाक्षिकक्षमितक्षामणकाराधना-ऽष्टादशस्थानकव्युत्सरणपूर्वमनशनेन स्वमायुः प्रपूर्य स्वर्गसौख्यमवाप्तवान् । क्रमेण मोक्षं च प्राप्स(प्स्य)ति।
।। इति सुपात्रदानोपरि मेघवाहननृपकथानकं सम्पूर्ण(र्णी)कृतं पं. नन्दिरत्नगणिशिष्यपं.रत्नमन्दिरगणिना ।।छ|| श्री ||१|| शुभं भवतु ||
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केटलांक प्राचीन चित्कोशनी नोंध
हिरेन के. दोशी
श्रुतसागर अंक नं. ३०मां नेमिविज्ञानकस्तूरसूरि ज्ञानमंदिरमां संगृहीत पूज्य महोपाध्यायजी म. सा. ना चित्कोशने जणावती हस्तप्रतनी एक महत्त्वपूर्ण प्रशस्ति प्रकाशित थयेल, ए प्रकारनी प्रशस्तिने अनुसरतो खास करीने प्राचीन चित्कोशोना उल्लेखवाळो आलेख अत्रे प्रकाशित करेल छे. आ प्रतो ज्ञानमंदिरमां संगृहीत छे, अने प्रत क्रमांक अनुसार ज अत्रे ए प्रशस्तिओ उतारी छे. हस्तप्रतक्रमांक साथे कृति अने पत्रसंख्यानी विगतो अत्रे प्रकाशित करी छे.
आम तो आ प्रशस्तिओ पूर्वकाळमां स्थापित ज्ञानभंडारो अने चित्कोशोनी हयाती उपर खास करीने प्रकाश पाडे छे. प्राचीन समयमां लखायेल प्रतो पाछळना समये भंडारमां मूकायानी विगतो पण जाणवा मळे छे. तो प्रतिलेखक द्वारा के श्रावक श्रेष्ठिओ द्वारा हस्तप्रतोनुं संरक्षण अने संग्रहण करवामां आव्युं छे. आवी तो केटलीय नोंध हस्तप्रतोनी साथे आनुषंगिक रूपे जाणवा मळे छे. आ नोंध आम तो साव सामान्य गणी शकाय एम छे, परंतु आ प्रकारनी सूचिथी जैन परंपरामां स्वाध्याय, अने साहित्यनी भूख अने रुचि अने एना कारणे आवा प्रकारना विशाळ चित्कोश स्थापना विगेरे जाणी शकाय ए ज हेतुसर आ लेख अत्रे प्रकाशित कर्यो छे,
9. वासुपूज्य चरित्र, प्रतक्रमांक-१०१८, पत्रसंख्या ३०५
तपागच्छनायक श्रीजयचंद्रसूरिशिष्य प्रभु श्री सोमजयसूरिशिष्य श्री श्रीपरमगुरु श्रीश्रीश्रीश्रीश्रीश्री इंद्रनंदिसूरिशिष्य माणिक्यमेरुगणिना चित्कोशे 'मुक्ता श्री वासुपूज्यचिरित्र प्रतिश्चिरं श्रेयसे भवतु || श्रीमदागमनिममरसिकानां ।। 2. पंचकल्पचूर्णि, प्रतक्रमांक - १०२२, पत्रसंख्या- ७३
संवत् १६७१ वर्षे आषाढ वदि १३ रवौ पातसाहि श्री अकबरप्रतिबोधक सुविहितश्रृंगारहार सुगृहीतनामधेय जगद्गुरुभट्टारक पुरंदर भट्टारक श्री ५ श्रीहीरविजसूरीश्वरपट्ट पूर्वाचलचित्रभानुभट्टारक श्री ५ श्री विजयसेनसूरीश्वरविजयमान राज्ये आचार्यश्री ५ श्री विजयदेवसूरि विराजमाने उपाध्याय श्री ५ श्री कल्याणविजयगणीनामुपदेशेन श्री अहम्मदावादवास्तव्य वृद्वशाखीय ऊकेशज्ञातीय सा. समरसिंघ भार्या बा. हंसाई सुतेन श्रीजिनशासने प्रवर्तमान विशेषग्रंथ संग्रहं कुर्वता सा.
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
दिसम्बर - २०१३ श्रीपालकेन सुत वाघजीप्रमुखकुटंबपरिवारयुतेन स्वश्रेयोर्थं स्वचित्कोशे। श्री पंचकल्पचूर्णिपुस्तकं लेखितं । वाच्यमानं चिरं
नंदतात् ।। छ|| शुभं भवतु || कल्याणमस्तु ।। ||छ || ३. सिद्धहेमचंद्रशब्दानुशासन, प्रतक्रमांक-१०२७, पत्रसंख्या-१०१५
पं. राजशेखरगणि पं. शुभशेखरगणिशिष्य प्रमोदराज गणि आख्यात अवचूरि आपी धर्मनिमित्त संवत् १५७१ वर्षे पाटणि चुमासि ।। अमरसुंदरमुनि कृते श्री तपागच्छे रत्नपुरा वुहरागोत्रे सं. कुरा पुत्र सं. आसकरणकेन स्वज्ञानकोश हैमआख्यातावचूरिका गृहीता तत्पुत्ररत्न सं. रतन परिपालनार्थम् श्री पत्तननगरे।। ४. भगवतीसूत्र टबार्थ, प्रतक्रमांक-९०५३, पत्रसंख्या-७३५ ___ संवत् १८३० वर्षे शाके १६९५ना कार्तिक शुदि ५ बुधे ।। भट्टारक श्रीश्रीश्रीविजयधर्मसूरीश्वर चतुर्मास कृतः तत् उपदेशात् दो. श्री५ सेसकरण हीरजी तत्भार्या श्राविका बाई मीठीई ज्ञानपांचमना उजमणानी भगवती टबा ली[खी] पोरबंदिरना भंडारमा मेहली छे ।। श्रीशांतिजिनप्रसादात् ।। ७. प्रवचनसारोद्धार, प्रतक्रमांक-१७५००, पत्रसंख्या-१०
संवत् १६७० वर्षे द्वितीय ज्येष्ठ शुदि १२वी पंडितप्रवर पंडित श्रीश्री ज्ञानसागरगणि चरणारविंदचंचरीकेण गणिहर्षसागरेणाकब्बरपुरीय चित्कोशे स्वश्रेयोर्थं मुक्ता चिरंनंदताद् चंद्रार्क । ६. षडावश्यकसूत्र बालावबोध, प्रतक्रमांक-१७७७८, पत्रसंख्या-१६७
पं. गोपजीशिष्य गणिरंगविजयेन चित्कोशे प्रतिरियं मुक्ता ७. प्रश्नव्याकरण टवार्थ, प्रतक्रमांक-१८०२०, पत्रसंख्या-९७
सं. १९०६ना वर्षे कार्तिक शुदि ५ ज्ञानपांच मार्नु उजवणुं बाई हीरुयें कर्यु ते आ परत १ श्री प्रश्नव्याकर्ण(रण)नी श्री लोकागछ मोटीपक्ष श्रीपोरबिंदरना पुस्तकना भंडारमा ज्ञाननिमित्तें मुकी छे । ते वरषमां ऋ आंबा व मोतीचंदजी चोमासां २ कर्यां छे.। ८. जिनस्तोत्ररत्न कोश, प्रतक्रमांक-२१५११, पत्रसंख्या-१४
श्रीअंचलगच्छे मंहं गोविंद सुत मं. काजलना चित्कोश...मिदम्
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रुतसागर - ३५
९. आचारांगसूत्र, प्रतक्रमांक- ५७८७४, पत्रसंख्या १९०
Acharya Shri Kailassagarsuri Gyanmandir
|| श्रीजामनयरे ||
आ परत सा लघुभाई सुंदरजिइं भंडारमां मूकि छे । वांचवा भणवा सारु ||
१०. उत्तराध्ययनसूत्र, प्रतक्रमांक- ५६९३७, पत्रसंख्या - १०९
महोपाध्याय श्री कल्याणविजयगणि शिष्य गणि हंसविजयेन भांडागारे
मुक्ता
११. ज्ञाताधर्मकथांगसूत्र, प्रतक्रमांक- ५७३५०, पत्रसंख्या - १९४
पत्र ३९
५१
।। सं. १८८१ वर्षे मि माघ सुदि ५ तिथौ सोमवारे वालोचरपुरवरे श्रीसंभवजिनचैत्ये ज्ञानाभांडागारे इदं षष्ठमांगं ज्ञाताधर्मकाथाख्यं स्थापितं । सुगुणमोदेनबोधवृद्धि हेतवः 1
संवत् १६०१ वर्षे फाल्गुन शुदि १ गुरौ लिखितं
१२. श्रीपाल चौपाई, प्रतक्रमांक- ७७८४०, पत्रसंख्या ३९
श्रीपालकी चौपइ पं. जीतविन ( ज ? ) य भंडार मै ( मे) चढाई वालौचर कै (के)
।। सं. १८८४ चैत्र सुदि १ संभवनाथजी प्रसादात् ।।
१३. आचारांगसूत्र टीका, प्रतक्रमांक- ७८४८९, पत्रसंख्या - २०१
श्रीमदाराध्यपाद संविग्नसाधुशिरोमणि गणि श्री ऋद्धिविमल सिष्येण । सकलायोवतंशिका साध्वी श्री जयतश्रिया । मुक्तेयं पुस्तिका । चित्कोशे पुन्याय
।। छ । ।
For Private and Personal Use Only
१४. आचारांगसूत्र टीका, प्रतक्रमांक- ६०४५४, पत्रसंख्या - २२४
प्रतिरियं श्रीराजपुरवास्तव्य संघमुख्य प्राग्वाटज्ञातीय वृद्धिसाखायां श्रेष्ठि जेष्ठाजीत् पुनमचंद भ्रातृ जवेरचंद्रतर्योर्मध्ये पुनमचंद्र तस्य भार्यानु लछी नाम्नी तस्य पुत्रो लालचंद्र तेनस्वपितरोः वचसा भांडागारे कारापिता भट्टारक श्री राजेंद्रसूरेरुपदेशात् श्री राजपुरे सं. १९४१ वैशाख कृष्णपक्षैदशम्यां सोधर्मगणे ||
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन गृहस्थोनी साहित्य सेवा
मुनिश्री चतुरविजयजी
जैन साहित्यना सृष्टाओ मुख्यभागे त्यागी महात्माओ छे, जेओ सांसारिक उपाधिथी सर्वथा मुक्त होवाने कारणे अध्ययन-अध्यापन तथा साहित्य-सर्जनमां ज मोटा भागे पोताना समयनो भोग आपता. साहित्यरचनामां निवृत्ति अग्रस्थान भोगवे छे. जैन गृहस्थोमां घणा खरा मंत्रीओ वगेरे विद्याव्यासंगी तेमज विद्वद्वर्गमां प्रतिष्ठापात्र तथा विद्वानोनी कवितानी योग्य कदर करनारा अने तेना गुणदोषनुं निरूपण करवामां शक्ति धरावनारा हता. परंतु तेमनुं जीवन व्यापारिक, सामाजिक, राजकीय अनेक व्यवसायोमां प्रवृत्तिमय होवाथी साहित्यसर्जनमां विशेष उद्यमशील थया
वामां आवता नथी. छतां सर्वथा अभाव तो नथी ज. भले अल्प प्रमाणमां होय परंतु गृहस्थ कविओए पण साहित्यमां पोतानो फाळो आप्यो छे. जो के सर्व साहित्यथी हुं परिचित नथी, छतां मारा अभ्यास प्रमाणे केटलाक जैन गृहस्थोनी साहित्यसेवानुं दिग्दर्शन कराववा प्रवृत्तमान थाउं छं.
१. कवि धनपाळ - गृहस्थ जैन कविओमां सहुथी अग्रस्थान पं. श्री धनपाळ भोगवे छे. तेओ जन्मथी शैवधर्मी हता. छतां एमना लघु भ्राता शोभन ( जेणे जैनदीक्षा स्वीकारी हती) ना सहवासे जैनतत्त्वोनो अभ्यास करी श्रद्धा थवाथी जैनत्व अंगीकार कर्तुं हतुं. ए धाराधीश मुंजनो अतिमानीतो राजसभालंकार महाकवि हतो. मुंज पछी धाराधीश भोज राजाए 'सिद्धसारस्वत कवीश्वर' 'कूर्चाल सरस्वती' ए नामनुं बिरूद आप्युं हतुं. भोज अने धनपाळ बाल्यावस्थाथी ज परस्पर परमस्नेही हता.
धनपाले जैनधर्म स्वीकार्या पछी जैनसिद्धांतोक्त विचारो अने संस्कारोने प्रतिपादन करनारी तिलकमंजरी जेवी अद्वितीय अने अद्भुत कथा रची. जे मुद्रित अने सुप्राप्य छे.
कवि पोतानी वंशपरंपरादि हकीकत नीचे प्रमाणे जणावे छे. आसीद् द्विजन्माखिलमध्यदेशे प्रकाशशंकाश्यनिवेशजन्मा । अलब्ध देवर्षिरिति प्रसिद्धिं यो दानवार्षित्यविभूषितोऽपि ।।
शास्त्रेष्वधीती कुशलः कलासु बन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून्महात्मा देवः स्वयंभूरिव सर्वदेवः ।।
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
तज्जन्मा जनकांहिपंकजरजः सेवाप्तविद्यालयो । विप्रः श्रीधनपाल इत्यविशदामेतामबध्नात् कथाम् 11 अक्षुण्णोषऽपि विविक्तसूक्तरचने यः सर्वविद्याब्धितः । श्रीमुंजेन 'सरस्वती' ति सदसि क्षोणीभृता व्याहृतः ।।
५३
निःशेषवाङ्मयविदोऽपि जिनागमोक्ताः श्रोतुं कथाः समुपजातकुतूहलस्य । तस्यावदातचरितस्य विनोदहेतो राज्ञः स्फुटाद्भूतरसा रचिता कथेयम् ।!
भावार्थ-मगधदेशमां आवेला शांकाश्यनामा निवेशमां (संयुक्त प्रांतमां फरुकाबाद जिल्लामा संक्सि नामनुं हाल गाम छे त्यां (जुओ इंडियन हिस्टोरिकल क्वोटल मार्च, १९२९, पृ. १४२) देवर्षि नामनो द्विज हतो के जेनो पुत्र सर्व शास्त्रमां कुशल स्वयंभूसमान सर्वदेव नामे थयो. ते पिताना चरणकमळनी सेवाथी विद्यालवने प्राप्त थयेला अने सर्व विद्याना ज्ञाता होवा छतां पण, जैनशास्त्रोमा वर्णवेली कथाओ सांभळवा माटे उत्पन्न थयेला कौतूहलवाळा तेमज निर्मल चरितवाळा भोजराजाना विनोद माटे आ तिलकमंजरी नामनी स्फुट अने अद्भुत रसवाळी कथा रची.
कथामां उत्सूत्र प्ररूपणा न थाय तेवी दृष्टिए जैनाचार्य वादिवेताल शांतिसूरिए तेनुं संशोधन कर्तुं हतुं.' तिलकमंजरीनी ताडपत्रनी प्रत सं. ११३०मां लखायेली जेसलमेर भंडारमां छे. कलिकालसर्वज्ञ हेमचंद्राचार्य जेवाए पण तिलकमंजरीनां पद्यो उच्च कोटिनां मान्यां छे अने काव्यानुशासन तथा छंदोनुशासनमा उदाहरण तरीके मूक्यां छे.
सं. १०२९मां ज्यारे माळवाना राज्यनी धाडे मन्नखेड नामनुं गाम लूंट्युं त्यारे धारानगरीना प्रतिष्ठित धनपाळ पंडिते निर्दोष मार्ग उपर रहेली पोतानी सुंदरी नामनी बहेन माटे 'पाईयलच्छी नाममाळा' रची. जे सं. १९७३मा पं. बेचरदासे संशोधित करी जै श्वे. कोन्फरन्स ओफीस द्वारा प्रगट करेल छे.
For Private and Personal Use Only
धनपाळचरित नाममाळा श्लो. १८०० एवी यादी एक टिप्पणीमांथी मळे छे. ते प्रायः संस्कृत नाममाळा होवी जोइए. धनपाले संस्कृत कोष रच्यो हतो तेनी साबिती तो खुद हेमचंद्राचार्यना कोषोमांथी मळी आवे छे. कारण के तेमणे पोताना अभिधानचिंतामणि नामना संस्कृतकोषनी टीकाना प्रारंभमां ज व्युत्पत्तिर्धनपालतः एवो उल्लेख करी शब्दोनी उत्पत्तिना विषयमा धनपालना कोषने प्रमाणभूत मान्यो छे. एवी ज रीते देशीनाममाळानी टीकामां पण धनपाळनो नामोल्लेख करेलो मळी
१. अशोघयदिमां चासावुत्सूत्राणां प्ररूपणात् । शब्दसाहित्यदोषास्तु सिद्धसारस्वतेषु किम् ? ।।
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
आवे छे. आ कोष हाल क्यांय पण दृष्टिगोचर थतो नथी.
धनपाळना लघु बंधु शोभन मुनिए यमकालंकारमय २४ तीर्थंकरोनी जे स्तुतिओ रची छे ते शोभनस्तुति नामे प्रसिद्ध छे. ते स्तुति पर धनपाले संस्कृत टीका रची छे. ते टीकामां ते जणावे छे के-१
दिसम्बर २०१३
अब्जायताक्षः समजायताऽस्य श्लाघ्यस्तनूजो गुणलब्धपूजः । स शोभनत्वं शुभवर्णभाजा न नाम नाम्ना वपुषाप्यधत्त ||३|| कातंत्रचंद्रोदिततंत्रवेदी यो बुद्धबौद्धार्हततत्त्वतत्त्वः 1 साहित्यविद्यार्णवपारदर्शी निदर्शनं काव्यकृतां बभूव ||४|| कौमार एव क्षतमारवीर्यश्चेष्टां चिकीर्षन्निव रिष्टनेमेः । यः सर्वसावद्यनिवृत्तिगुर्वी सत्यप्रतिज्ञां विदधे प्रतिज्ञाम् ।।५।। अभ्यस्यता धर्ममकारि येन जीवाभिघातः कलयापि नैव । चित्रं चतुः सागरचक्रकाञ्चिस्तथापि भूर्व्यापि गुणस्वनेन ||६||
एतां यथामति विमृश्य निजानुजस्य तस्योज्ज्वलां कृतिमलंकृतवान् स्ववृत्त्या । अभ्यर्थितो विदधता त्रिदिवप्रयाणं तेनैव सांप्रतकविर्धनपालनामा ।।७।।
अंते कृतिरियं तस्यैव ज्येष्ठभ्रातुः पंडितधनपालस्य ।
ते उपरांत प्राकृतमा २० गाथामां श्रावकविधि ( पाटण. सूचि नं. २६) तथा प्राकृतमां ५० गाथामां ऋषभदेवप्रभुनी स्तुति रची के जे ऋषभपंचाशिका'ना नामे ओळखाय छे. वळी विरोधालंकारवाळी' श्री महावीरस्तुति, अने सत्यपुरीय श्री महावीर उत्साह नामनुं स्तुतिकाव्य तत्कालीन अपभ्रंश भाषामां रचेल छे, जे केटलीक ऐतिहासिक हकीकत रजु करे छे. अर्थ संस्कृत - प्राकृतमय स्तोत्र अस्मदीय जैन स्तोत्रसंदोहमां मुद्रित छे.
धनपाळ माटे अन्य कविओ आ प्रमाणे मानपूर्वक उल्लेख करे छे -
For Private and Personal Use Only
१. पहेला बे श्लोक पोताना पिताह तथा पितासंबंधमां, तिलकमंजरीमां आप्या ते प्रमाणे छे. २. आ स्तुति अनेक स्थळे मुद्रित थयेल छे. तेना उपर पादलिप्ताचार्यकृत तरंगलोलानो संक्षेप करनार हारिजगच्छना वीरमद्रना शिष्य नेमिचंद्रे टीका रची छे. (कां. वडो) ३. आ बन्ने स्तोत्रो जैन साहित्य संशोधक खंड ३, अंक ३मां पृ. २९५ अने २४१ पर विवेचन सहित प्रसिद्ध थयेल छे. वे. नं. १८२२ मां सं. वीरस्तवसावचूरि नोंघेल छे.
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर • ३५
चैत्रवद् धनपालो न करय राजप्रियः प्रियः । सकर्णाभरणं यस्मात् जज्ञे तिलकमंजरी 1। मुनिरत्नकृत अममचरित्र वचनं धनपालस्य चन्दनं मलयस्य च | सरसं हृदि विनस्य कोऽभून्नाम न निर्वृतः ।। प्रबंधचिंतामणि
२. शिवनाग - आ भीनमाल (श्रीमाळ)ना वतनी क्रोडाधिपति शेठ हता. अने त्यांना परमार राजा देवराजाना मानीता हता. एमने धरणेंद्रनुं वरदान हतुं के जेथी तेमनो हाथ अडतां ज गमे तेवा काळा नागनुं झेर ऊतरी जतुं. तेओ हमेशां धरणेद्रनी स्तुति करता अने ते माटे एक स्तवन बनावेल छे. जे 'धरणोरगेंद्र' नामथी प्रसिद्ध छे. ए टीकायुक्त मुद्रित थयेल छ. (जुओ जैनस्तोत्रसंदोह भा. २ याने मंत्राधिराजचिंतामणि पृ. ७०)
एमने पूर्णलता नामनी सुशीला स्त्री हती. एमना पुत्र वीर ते वीराचार्य' नामे ओळखाय छे. तेओ विद्यासंपन्न महाप्रभावक हता. चामुंडराय तेमनो भक्त थयो हतो. श्री वीरसूरिनो जन्म वि. सं. ९३८ मां थयो हतो. दीक्षा सं. ९८० मां अने स्वर्गवास सं. ९९१मां थयो हतो ए, प्रभावकचरित्रमा जणावेल छे. परंतु मुनिश्री कल्याणविजयजीए करेला संशोधन मुजब ए समय विक्रमनी अग्यारमी सदीनो पूर्वार्ध भाग होवो जोइए. विशेष माटे जुओ प्रभावकचरित्र भाषांतर प्रस्तावना.
३. पद्मानंद - ए श्रीजिनवल्लभसूरिना भक्त अने नागपुर (नागोर)ना वतनी धनदेवना' पुत्र हता. एमणे वैराग्यशतक रचेल छे, जे काव्यमाला सप्तम गुच्छक (नि. सा.) मां प्रगट थयुं छे. विशेष माटे जुओ पं. लालचंद गांधीनो ढूंको लेख नामे 'कवि पद्मानंद' जैन ७-८ सन १९२७ पृ. ५५५.
४. वाग्भट - एनुं बीजूं नाम बाहड हतुं. अने एना पितानुं नाम सोम हतुं. तेना पोताना ज शब्दो आ प्रमाणे छे -
बंभंडसुत्तिसंपुडमुत्तिश्रमणिणो पहासमूह ब्व | सिरिबाहडत्ति तणओ आसि बुहो तस्स सोमस्स ।।
१. एमनी पासे सुभद्र नामना परमार वंशना राजकुमारे दीक्षा लीधी हती. जेमर्नु नाम भद्रमुनि
हतुं. योग्य शिक्षण आपी तेने आचार्यपद आपी चंद्रसूरि नाम राखवामां आव्युं. २. जिनवल्लभगुरुना शांत उपदेशथी एमणे नागोरामां श्रीनेमिनाथनुं मंदिर कराव्यु हतुं.
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५६
दिसम्बर
२०१३
एमणे पांच परिच्छेदमां जयसिंहना राज्यमां वाग्भट्टालंकार ग्रंथ रच्यो'. कोई उदयन मंत्रीना पुत्र वाग्भट ( बाहड ) ने आ ग्रंथना रचयिता माने छे. वळी कुमारना पुत्र वाग्भट छे, जेणे काव्यानुशासन रच्युं छे. तेमां उक्त वाग्भटालंकारनो पण उल्लेख कर्यो छे. ते उपरांत नेमिनिर्वाणना कर्ता पण वाग्भट छे.
Acharya Shri Kailassagarsuri Gyanmandir
-
२
५. श्रीमाळ - आ कवि सिद्धराज जयसिंहनी प्रतिभाशाली परिषदनों प्रमुख सभ्य - सभापति हतो. ते जाते जैन पोरवाड वैश्य हतो. अने सिद्धराजनो बालमित्र - प्रतिपन्न बंधु हतो. तेने कविराज या कविचक्रवर्ति ए नामनुं बिरुद तेनी लोकोत्तर कवित्वशक्तिथी प्रसन्न थई नृपतिए आप्युं हतुं ? बृहद्गच्छना सर्वदेवसूरि-यशोभद्र मुनिचंद्रसूरि - अजितदेवसूरिना शिष्य हेमचंद्रसूरिए नाभेयनेमिद्विसंधान नामनुं काव्य रच्युं (पाटणमां कां. वडो. नं. १४१ ) तेनुं तथा श्रीहेमचंद्राचार्यना द्वयाश्रयनुं संशोधन कविचक्रवर्ति श्रीपाले कर्तुं हतुं.
आ कवि नेत्रहीन होवानी एक किंवदंती ए छे के भागवत संप्रदायना कोइ देवबोधि नामना विद्वान् पाटणमां आवतां तेनी पासे श्रीपाळ साथे सिद्धराज गयो हतो. अने श्रीपाळनी चक्षुहीनतानी मश्करी करतां श्रीपाळे पोतानी विद्वत्ताथी तेनो गर्व उतार्यो हतो.
आ श्रीपाळे सिद्धराज सहस्रलिंग सरोवरनी, नेमिराज सरोवरनी तथा रुद्रमाळनी प्रशस्ति सारी करी हती अने कुमारपाळना राज्यमां आवेल आनंदपुर ( वडनगर ) ना वप्र ( प्राकार - गढ ) नी प्रशस्ति पण रची हती. एक ज दिवसमां एक महाप्रबंध१. आ ग्रंथ उपर जिनवर्धनसूरिकृत, क्षेमहंसगणिकृत, अनंतभट्टसुतकृत, राजहंस उपाध्यायकृत अने सिंहदेवगणिकृत एम ५ टीका प्राचीन भंडोरामां उपलब्ध थाय छे. तेमां सिंहदेवगणिकृत सुंदर टीका लगभग १५ वर्ष उपर निर्णयसागर प्रेस (मुंबई) द्वारा प्रकाशित थयेल छे. वाग्भटे एक क्रोड ६० लाख खर्ची स्वजनना वचनथी सं. १११२ मां सिद्धाचल उपर जिनभवन बंधाव्युं तथा देवसूरिना उपदेशथी वीरचैत्य एक वर्षमां तैयार कराव्यु.
२. एना समकालीन श्रीसोमप्रभाचार्ये एना पुत्र सिद्धपालनी वसतिमां रचेला कुमारपाळ प्रतिबोधनी प्रशस्तिमां जणाव्युं छे के प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी, वाग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुनान् । यं लोकोत्तरकाव्यरंजितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः कविन्द्र इति च भ्रातेति च व्याहरत् ।।
३. एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबंधुः । श्रीपालनामा कविचक्रवर्ती सुधीरमुं शोधितवान् प्रबंधम् ।।
- हेमचंद्रकृत नाभेयनेमिकाव्य (कां. वडो. नं. १११ ) ४. जुओ निर्णयसागर प्रेस मुद्रित प्राचीन लेखमाळा प्रथम भाग. (काव्यमाळा नं. ३४) लेख नं. ४५मा पोताने माटे जणावे छे के
For Private and Personal Use Only
एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपबन्नबंधुः श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत् प्रशस्ताम् । ।। सं. १२०८ वर्षे आश्विन शुदि २ गुरौ लिखितं नागरब्राह्मण पंडित वालणेन 11
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
५७
वैरोचन पराजय नामनो रच्यो हतो. तथा यमकमय चतुर्विंशति जिनस्तुति पण रचेल छे जे जैन स्तोत्र संदोहमां मुद्रित थयेल छे,
६. सिद्धपाळ - उपरोक्त षड्भाषा कविचक्रवर्ती श्रीपाळनो पुत्र सिद्धपाळ पण महाकवि हतो. तेना वसतिगृहमां मोटा मोटा जैन विद्वान् साधु आचार्यो निवास करता हता. ए कुमारपाळ राजानो प्रीतिपात्र' अने श्रद्धेय सुहृद् हतो. अने एनी पाथी ते राजा शांतिदायक अने निर्वृतिजनक व्याख्यान कोई कोई वखत सांभळतो हतो. आवुं एक आख्यान तेनी वसितमां ज रही सं. १२४१मां सोमप्रभसूरिए पूरा करेला कुमारपाळ प्रतिबोध नामना ग्रंथमां छे. ए कवि सिद्धराज, कुमारपाळ अने मूळराजनी सभामां एटले सं. १२११ थी १२५० सुधीमां विद्यमान हतो. एनी कोई कृति जोवामां आवती नथी.
७. विजयपाळ - उपर जणावेला महाकवि श्रीपालनो पुत्र विजयपाळ पण महाकवि हतो. एणे रचेलुं द्रोपदीस्वयंवर नामनुं द्विअंकी संस्कृत नाटक गुजरातना सोलंकी अभिनव सिद्धराज बिरुद्धारक महाराज भीमदेव ( बीजो भीम-भोळो भीम, राज्य सं. १२३५ थी १२९८ ) नी आज्ञा अनुसार त्रिपुरुषदेव रहामे वसंतोत्सवसमये भजववामां आव्युं हतुं, अने तेना अभिनयथी गूर्जर राजधानी अहणिहलपुरनी प्रजा प्रमुदित थइ हती. (जुओ ते नाटकनी जिनविजयजीए लखेली प्रस्तावना प्र आत्मानंद सभा भावनगर . )
·
८. आसड कवि आ महाकवि ते भीनमाल ( श्रीमाल ) वंशना कटुकराजनो आनलदेवीथी थयेल पुत्र हतो. कटुकराजने जैनदर्शनमां संपूर्ण श्रद्धा हती. गुर्जरधरीमा मंडली (मांडल) नगरमां श्री महावीरचैत्यनी प्रतिष्ठा करावनारा अने श्रीदेवेंद्रसूरिना स्वहस्तथी सूरिपद प्राप्त करनारा एवा भद्रेश्वरसूरिना पट्टधर कलिकालगौतम बिरुदधारक श्रीअभयदेवसूरिना उपदेशथी आसडे जैन सिद्धांतमां प्रवीणता मेळवी हती. आसडने कविताशृंगार नामनुं बिरुद मल्युं हतुं. एणे कालिदासना मेघदूत' पर टीका, अनेक जिनस्तोत्र स्तुतिओ अने उपदेशकंदली नामना प्रकरण (पी.
१. सूनुस्तस्य कुमारपालनृपतेः प्रीतेः पदं धीमतामुत्तंसः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् । २. आसडः कालिदासस्य यशोदीपमदीपयत्। मेघदूतमहाकाव्ये टीकास्नेहनिषेचनात् ।। श्रुत्वा नवरसोशरकिरोऽस्य कवितागिरः । राजसभ्याः 'कविसभाशृंगार' इति यं जगुः ।। जिनस्तोत्रस्तुतीः पद्यगद्यबन्धैरनेकशः। चक्रे यः क्रूरकर्माहिजांगुली - मंत्रसन्निभाः ।।
येनोपदेशकंदल्याह्वानप्रकरणच्छलात् । कृतं मोक्षाध्वनीनेभ्यः पाथेयातिथ्यमक्षयम् ।। यं व्यालोक्य परोपकारकरुणासौजन्यसत्यक्षमा दाक्षिण्यैः कलितं कलौ कृतयुगारंभो जनैर्मन्यते ||
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर २०१३
५८
५,४८) नी रचना करी. वळी पोताना 'बाळसरस्वती' नामना प्रख्यात पामेला राजड नामना पुत्रना तरुण वयमां ज थयेला मृत्युथी पोताने थयेल शोकमांथी अभयदेवसूरिए बोध आपी जागृत कर्यो हतो अने तेमना वाक्योथी विवेकमंजरी नामनुं प्रकरण पोते सूत्रित कर्तुं (पी. २.५६, पी. ३.१२ तथा १०० )
९. दुर्लभराज - जाते प्राग्वाट वणिक अने मूळ भीमदेव राजाना व्ययकरणपदामात्य जाहिलना पुत्र महत्तम नरसिंहनो पुत्र हतो. ए कवि हतो. तेने कुमारपाळे महत्तम' (महेतो - प्रधान) करेलो हतो. ते मंत्रीए सं. १२१६ मा सामुद्रिकतिलक नामना सामुद्रिक ग्रंथनी रचना करी (वे. नं. ४०१, लीं. दा. २७ नं. ६७).
१०. जगदेव - उपरोक्त दुर्लभराजानो पुत्र हतो. एणे शुभ-अशुभ नामक बे प्रकरणमय स्वप्नचिंतामणि ग्रंथ रचेल छे. पोताना पिताए रचेला सामुद्रिकतिलकनुं पण समर्थन कर्तुं हतुं तथा चौलुक्य राजानी वाराही नामनी नगरीमा वसता कोषाधिपति (खजानची) श्रीपालकुलना यशोधवळना पुत्र जगदेवने पण हेमचंद्राचार्ये बालकवि बिरुद आप्युं हतुं जेनी विनंतीथी पौर्णमिकगच्छना समुद्रद्योषसूरिए सं. १२५२ (द्विपंचदिनकृत्) वर्षे पत्तनमां अममचरित्र रच्युं.
११. महाराजा कुमारपाल - सिद्धराज जयसिंह पछी सं. ११९९ मां कुमारपाळ गादीए आव्यो. अने कलिकालसर्वज्ञ श्रीहेमचंद्राचार्यना उपदेशथी सं. १२१६ मां संपूर्ण जैनधर्म स्वीकार्यो हतो. ते हेमाचार्यकृत योगशास्त्र तथा वीतरागस्तोत्रनुं दररोज पठन करता हता. एमणे रत्नाकर पच्चीसीना समान जिनेश्वर स्तुतिरूप स्तोत्र रचेल छे, जे प्रसिद्ध छे. तेमणे कुमारविहार, त्रिभुवनविहार, त्रिविहार वगेरे अनेक जिनचैत्यो बंधाव्यां, जीर्णोद्धार कर्या हता. ते उपरांत २१ ज्ञानभंडारो स्थापाव्या हता. जैन आगमोनी सुवर्णाक्षरे सात प्रतो अने श्रीहेमचंद्राचार्य व्याकरणादि ग्रंथोनी २१ प्रतो लखावी हती.
१२. प्रल्हादनदेव - आ गुजरातना सामंत, आबूना राजा धारावर्ष (कुमारपाळना
१. एना धर्मोपदेशक गुरु अभयदेवसूरिना शिष्य हरिभद्रसूरिना शिष्य बालचंद्र कविए उपदेशकंदली अने विवेकमंजरी उपर वृत्ति सं. १२४७ (८) मां रची. ( की. २.५ पी. ३.१००) ते उपदेशकंदलीवृत्तिनी ताडपत्रीय प्रत सं. १२९६मां लखायेली पाटणना भंडारमां छे. (पी. ५.४२ ). ए बन्ने सटीक ग्रंथो मुद्रित थई गयेल छे.
२. आसीत् तत्र विचित्र श्रीमज्जाहिलसंज्ञया जातः । व्ययकरणपदामात्यो नृपतेः श्रीभीमदेवस्य ||
३. श्रीमान् दुर्लभराजस्तदपत्यं बुद्धिधाम सुकविरभूत् । यं श्रीकुमारपालो महत्तमं क्षितिपतिः कृतवान् ।।
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५ महासामंत यशोधवळना पुत्र)नो भाई हतो, एणे पार्थपराक्रमव्यायोग रच्यु (प्र. गा. ओ. सी.) ने पोताना नामथी प्रल्हादनपुर (पालणपुर) वसाव्यु. अने त्यां पाल्हविहार नामनुं जैन मंदिर कराव्यु. अजयपाळ मेवाडना राजा सामंतसिंह साथेना युद्धमा बहु घवायो हतो त्यारे तेना प्राणोनी रक्षा आ प्रल्हादनदेवे (पालनसीए) पोतानी वीरताथी करी हती. आ प्रल्हादनदेवे श्री भोज अने मुंज संबंधी एक करुणारसप्रधान कथा रच्यानुं सोमेश्वर कहे छे परंतु ते कथा के प्रल्हादनदेवना बीजा ग्रंथो हाथ लागता नथी. पण आ (राजा) के जे सोमेश्वरना पिताना गुरु थाय, ते अत्यंत परोपकारपरायण पुरुष हशे, एम सोमेश्वरना एक वचनथी जणाय छे.
वैदुष्यं विगताश्रयं श्रितवति श्रीहेमचंद्रे दिवं । श्रीप्रल्हादनमन्तरेण विरतं विश्वोपकारव्रतम् ।।
१३. यशःपाल . ए मोढवंशना मंत्री धनदेव अने रूक्मणीनो पुत्र अने अजयपाळना समयमां जैन मंत्री हतो. एणे थारापद्र (थराद)मां त्यांना कुमारविहार क्रोडालंकार श्री वीरजिनेश्वरना यात्रामहोत्सव प्रसंगे मोहराजपराजय नाटक रच्यु हतुं. तेमा आलंकारीक रीते कुमारपालराजा साथे धर्मराज अने विरती देवीनी पुत्री कृपासुंदरीनुं पाणिग्रहण श्री महावीर अने हेमचंद्राचार्य समक्ष कराववामां आवेल छे. जेनी मिति सं. १२१६ ना मागशर शुदि २ बतावी छे. ते दिवसे कुमारपाळे प्रगटरूपे जैनधर्मनो स्वीकार को हतो.
आ ग्रंथ सं. १२२९ थी १२३२नी वचमां रचायो जणाय छे. मुनिरत्नसूरिए पत्तनमां शांतिनाथना मंदिरमां सभासमक्ष पौर्णमिकगच्छना समुद्रघोषसूरिकृत अममचरित्र वांची संभळाव्यु हतुं. ते वखते वैयाकरण श्री पूर्णपाल, यशःपाल, जगदेव (बालकवि) आदि हाजर हता, ते आज यशःपाल हशे.
१४. महामंत्री वस्तुपाल - ए सं. १२७६मा' वीरधवलना मंत्रीपदे नियुक्त थयो हतो. वस्तुपाल वीर पुरुष हतो एटलुं ज नहीं परंतु प्रसिद्ध विद्वान-कवि पण हतो. तेणे नरनारायणानंद नामनुं काव्य (प्र. गा. ओ. सी. नं. २) १६ सर्गमां रच्यु. तेमां पोतानुं नाम कर्ता तरीके-कवि हरहर अने सोमेश्वरे आपेल वसंतपाल राखेल छे. (जुओ सर्ग १६-३८) अने ते ज नाम उपरथी बालचंद्रसूरिए तेना (वस्तुपाळना)
१. आ अंकनी योजना प्रमाणे आमा वि. सं. १२३० लगभगना समय सुधीनी हकीकत आवी शके
एम होवा छतां आ विषयनी विगतो एकसाथे होय तो वधु उपयोगी थई पडे एम समजी उक्त समय पछीनी केटलीक हकीकत पण आमां आपवी उचित धारी छे. - तं. थयो हतो. साक्षरसमूह वस्तुपाल अने तेजपालना नामथी भाग्ये ज अपरिचित हशे.
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दिसम्बर २०१३
६०
चरित्र रूप वसंतविलास नामनुं महाकाव्य रच्युं नरनारायणानंदनो रचनाकाळ सं. १२७७ थी १२८७ नी मध्यमां अनुमानाय छे. आनी पहेलां संस्कृतमां आदिजिनेश्वरमनोरथमय स्तोत्र रच्युं हतुं (जुओ नरनारायणानंद १६ - १९. तेना परिशिष्टमां मुद्रित) तथा अंबिकास्तवन रच्युं. (जुओ जैनस्तोत्र समुच्चय पृ. १४३ ) तथा अनेक सूक्तिओ' बनावी हती, जेना अवतरणो जल्हणनी सूक्तमुक्तावलीमां अने प्रबंधर्चिताणि, चतुविंशतिप्रबंध अने सारंगधर पद्धतिमां लेवायां छे. वस्तुपाळनी कवि तरीकेनी ख्याति फक्त गुजरातमां ज नहीं पण चारे दिशाए प्रसरी हती. ते वात तेनां बिरुदो साबीत करे छे. तेने आ मुजब विरुदो हतां - सरस्वतीपुत्र, वाग्देवीसूनु, (सरखावो शारदाप्रतिपन्नापत्य - गिरनार प्रशस्ति) काव्यदेवीपुत्र ( गिरनार प्रशस्ति), कविकुंजर, कविचक्रवर्ती, महाकवि वगेरे. सोमेश्वरे तेने श्रेष्ठ कवि वर्णवेलो छे. ए कविओनो आश्रयदाता पण हतो.
Acharya Shri Kailassagarsuri Gyanmandir
मलधारी देवप्रभसूरिना शिष्य नरेंद्रप्रभसूरिए वस्तुपालना विनोद माटे आठ प्रकरणमां अलंकारमहोदधि नामनो ग्रंथ रच्यो.
-
१५. मंत्री यशोवीर ए जावालीपुरना चाहमान राजा उदयसिंहनो मंत्री हतो. अने 'कवीन्द्रबंधु' नामनुं बिरुद धरावतो हतो. ए बहुश्रुत, विद्वान अने राजनीतिनिपुण प्रधान हतो. पितानुं नाम उदयसिंह अने मातानुं नाम उदयश्री हतुं. महामात्य वस्तुपाल तथा तेजःपालनी साथे आनी गाढ मैत्री हती. तेजः पालना बनावेला आबु परना नेमिनाथ चैत्यना शिल्पकाममां एणे केटलाक दोषो बताव्या . (जुओ जिनहर्षनुं व. च, तथा उपदेशतरंगिणी) तेणे मद्दाहडीमां सं. १२८८मां बिंबप्रतिष्ठा तथा सं. १२९१मां आबू पर देवकुलिका करावी हती. तेना बे शिलालेखो सं. १२८८ ना 'जैन' ता. १३-११-२७ पृ. ७८७ मां प्रगट थया छे। अने सं. १२९०ना लेख माटे जुओ जिनवि जै. ले. सं. भा. २.१०८-९ सुंदर पद्मयय लेखो छे. कोइ कृति उपलब्ध थइ नथी.
हता.
अन्य
-
१६. नेमिचंद्र भांडागारिक एने खरतरगच्छीय जिनपतिसूरिए जैनधर्मी बनाव्यो हतो. ( भां. ४, १४९) ए श्रेष्ठिए सट्ठिसय ( षष्टिशतक) नामक उपदेशप्रकरण रचेल छे. (वे. नं. १६७०-७२, प्र. ही. हं. अने मोहनलालजी ग्रं. नं. २ सत्यविजय
१. अंभोजसंभवसुता वक्त्राम्भोजेऽस्ति वस्तुपालस्य । थद्वाणीरणितानि श्रूयन्ते सूक्तिदंभेन ।। - उ. रा. ८ मो सर्ग सूत्रे वृत्तिः कृता पूर्वं दुर्गसिंहेन धीमता । विसूत्रे तु कृता तेन वस्तुपालेन मंत्रिणा ||
२. मादडी ते हालनुं माद्री के जे एरनपुरा रोडथी ३० माइल पश्चिमे जोधपुर राज्यनुं गाम छे, ते ते वखते मोटुं शहेर हतुं.
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर - ३५
६१
ग्रं. नं. ६) तथा सं. १२५८ मां तथा सं. १२४५मां जिनवल्लभसूरिगीत रचेल छे. आ श्रेष्ठीना पुत्र सं. १२२५मां दीक्षा लइ पछी जिनपतिसूरिना पट्टधर जिनेश्वरसूरि नामे प्रसिद्ध था.
www.kobatirth.org
१७. संग्रामसिंह - आ मांडवगढना प्रसिद्ध ओसवाळ अने माळवाना महमद खीलजीना मानीता विश्वासपात्र भंडारी हता. एमणे सं. १५२०मां बुद्धिसागर नामनो सर्वमान्य अत्युपयोगी ग्रंथ रच्यो (का. वडो, बुह २ नं. २९६) जे थोडां ज वर्षो उपर मुद्रित थयेल छे.
-
१८.
. मंडनमंत्री ए श्रीमाल वंशमां स्वर्णगिरीयक (सोनगरा) गोत्रमां जावालपत्तन (जालोर) ना मूळ वती हता. अने वंशपरंपराथी माळवाना मंडपदुर्ग (मांडु) ना मंत्री हता. तेओ चौदमी सदीनी अंते अने पंदरमी सदीना प्रारंभमां थयेल छे.
सं. चाहड़
Acharya Shri Kailassagarsuri Gyanmandir
मंडनमंत्रीना समकालीन-आश्रित महेश्वर नामना पंडिते विद्वान् मंडनने कहेवासांभळवा माटे रचेला काव्यमनोहरमां मंडननी वंशावली आपेल छे. ते त्यांथी अगर मो. द. देशाईकृत जैन साहित्यनो संक्षिप्त इतिहास पृ. ४७६ थी अथवा विज्ञप्तित्रिवेणीनी भूमिकामांथी जिज्ञासुओए जोइ लेवी. लंबाणना भये अहीं मात्र वंशवृक्ष रजु करूं छं -
चंद्र
आभू- अभयद-आंबड - सहणपाळ - नैणादुसाजक-वीका - झाजण अने झाझण पछी
झाझणा
बाहड सं, देहड सं. पत्री, सं. आल्हा
मंडन
क्षेमराज समुद्र (समधर) धन्यराज, ( धनराज, धनद, धनेश)
सं. पाहु
For Private and Personal Use Only
सं. जीजी
सं. संग्राम
सं. श्रीमाल.
सं. पूजा मंडन जेवो विद्वान् हतो तेवो धनी पण हतो. एणे पोताना ग्रंथोमां पोतानुं नाम जोड्युं छे, ने तेमां मंडननो अर्थ भूषण पण लइ शकाय. मंडनना ग्रंथो आ छे
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
दिसम्बर • २०१३ १. सारस्वतमंडन-आ सारस्वत व्याकरण परनो ग्रंथ छे.
(पाटण वाडीपार्श्वनाथ भं.) २-३. काव्यमंडन, चंपूमंडन-ते बन्नेने सारस्वतमंडनना अनुज कहेल छे. ४. कादंबरीमंडन-अनुष्टुप् ४ परिच्छेदमां छे. ५. चंद्रविजय-१४१ ललित पद्यमां बे पटलमां छे. ६. अलंकारमंडन-पांच परिच्छेदमां छे. ७. शृंगारमंडन-जेमां शृंगारिक परचूरण श्लोक छे. ८. संगीतमंडन अने ९ उपसर्गमंडन.
आ बधा ग्रंथो मंडने पोते ज लख्या होय तेम सं. १५०४मां कायस्थ विनायकदासना हाथनी ताडपत्रीय प्रतो जे पाटण वाडीपार्श्वनाथना मंदिरना भंडारमा विद्यमान छे ते उपरथी प्रतीत थाय छे. ते पैकी १, ८ अने ९ सिवायना सर्व हे. ग्रं. मां मुद्रित थया छे. दशमी कृति नामे कविकल्पद्रुमस्कंध छे.
मांडनने चार पुत्रो हता. आ भाइओए श्रीजिनभद्रसूरिना उपदेशथी एक विशाल सिद्धांतकोष लखाव्यो हतो. आजे ते सिद्धांतकोष विद्यमान नथी. पाटणनो एक भंडार के जे सागरगच्छना उपाश्रयमा रक्षित छे, तेमां भगवती सूत्र (मूळ) नी एक प्रति छे. जे मंडनना सिद्धांतकोशनी छे. तेमां जणाव्यु छ के
सं. १५०३ वैशाख शुदि १ प्रतिपत्तिों रविदिने अद्येह श्रीस्तम्भतीर्थे श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे स्रीजिनभद्रसूरीश्वरणामुपदेशेन श्रीश्रीमालज्ञातीय सं. मांडण. सं. धनराज भगवतीसूत्रपुस्तकं निजपुण्यार्थं लिखापितं ।
आ पछी मंडननी प्रशस्ति सारस्वतमंडनमा पहेलां त्रण पद्य (छेल्ला पाद सिवाय) मां मूकी छे ने ते पछी चोथु पद्य उमेरेलुं छे. पछी गद्यमां जणाव्युं छे के
श्रीमालज्ञातिमंडनेन संघेश्वरश्रीमंडनेन सं. श्रीधनराज, सं. खीगराज, सं. उदयराज, सं. मंडनपुत्र सं. पूजा, सं. जीजी, सं. संग्राम, सं. श्रीमाल प्रमुखपरिवारपरिवृतेन सकलसिद्धान्तपुस्तकानि लेखयांचक्राणि श्रीः ।।
आ उपरथी स्पष्ट जणाय छे के-मंडनने चार पुत्रो थया हता.
१८. धनद - मंडळनी पेठे तेना काका-दादा देहडनो पुत्र धन्यराज-धनराजधनद पण एक नामी विद्वान हतो. तेणे भर्तृहरिशतकत्रयनी पेठे शृंगारधनद, नीतिघनद, अने वैराग्यधनद नामना त्रण शतक-धनदत्रिशती रचेल छे. ते पैकी नीतिधनदनी प्रशस्ति उपरथी जणाय छे के तेणे ते मंडपदुर्गमां सं. १४९० मां
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३
श्रुतसागर - ३५ वैशाख शुदिमां गुरु पासे रचेल छे, वळी तेमां पोतानो परिचय आप्यो छे अने तत्काले विद्यमान खरतरगच्छीय आचार्य श्रीजिनभद्रसूरिनुं स्मरण करेल छे. वैराग्यधनद नामना तृतीय शतकना त्रीजा श्लोकमां पोते कहे छ के -
श्रीमालः श्रीविशालः खरतरमुनितोऽधीतधर्मोपचारः पारावारन्यतीरप्रचुरदुरयशादानसन्तानबन्धुः । नानाविद्याविनोदस्फुरदमलशमः कामरूपाभिरामो जीयाद् धन्यो धनेशः शमशतकमिदं यस्य नाम्ना विभाति ।। त्रणेय शतकने अंते गद्यमा जणाव्युं छे -
तपः सिद्धतरखरतराम्नाय सोनवंशावतंस श्रीमालकुलतिलक संघपाल श्रीमद् देहडात्मज विविध विरुदराजी विराजमान संघपति श्री धनदराजविरचिते । - (काव्य. गु. १३ मुद्रित.)
१९. चंडपाळ - पोरवाड वणिक यशोराजनो पुत्र अने लूणिगनो विद्यार्थी हतो. एणे त्रिविक्रमभट्टकृत दमयंती कथा (नलचंपू) पर १९०० श्लोकप्रमाण विषमपदप्रकाश नामे विवरण रचेल छे.' त्रिविक्रमनो समय ई. स. ९१५नो छे. टीकाकारनो काल निर्णीत नथी परंतु एना विवरण उपरथी सं. १६४६ मां ख. क्षेमशाखाना क्षेमराज-जयसोमना शिष्य गुणविजय उपाध्याये टीका रची छे. तेथी तेना पूर्वे थई गयेला संभवे छे.
२०. आशाधर - एणे १० शतकमय जिनसहस्र नाम स्तवन रचेल छे. जे अर्हन्नाम सहस्रसमुच्चय (प्र. जै. ध. प्र. सभा भावनगर) परिशिष्टमां प्रगट थयेल
छे.
आ कवि श्वेतांबर छ के दिगंबर ते निर्णीत नथी. दिगंबरी पंडित आशाधरे सं. १३९२ मां माळवाना परमार देवपाळना राज्यमां त्रिषष्टिस्मृतिग्रंथ अने सं.
१. इति विषमपदप्रकाशमेनं दमयंत्यां तनुते स्म चंडपालः। शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ।। श्रीप्राग्वाटकुलाब्धि...शशमृत् श्रीमान् यशोराज इत्यार्यो यस्य पिता प्रबन्धसुकवि, श्रीचंडसिंहोऽग्रजः। श्रीसारस्वतसिद्धये गुरुरपि श्रीलुणिगः शुद्धधीः सोऽकार्षीद् दमयंत्युदारविवृर्ति श्रीचंदपालः कृती ।। इति श्रीचंडपालविरचिते दमयंतीविवरणे सप्तम उच्छवासः समाप्तः ।। अस्मिन् विवरणे दुर्गपदतत्त्वावबुद्धये । एकोनविंशतिः श्लोकशतानि ग्रंथसंख्यया ।।
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
दिसम्बर - २०१३ १३००मां जयदुगिदेव (जयसिंह)ना राज्यमां धर्मामृतशास्त्र वगेरे अनेक ग्रंथो रचेल
छे.
२१. दलपतिराय - आ कवि क्यारे थयो ते ख्लायमां नथी. एणे सिद्धविंशिका तथा प्रश्नाष्टक रचेल छे. (जै. स्तो. सं. पृ. २५१ तथा २५७) आ बन्ने कृतिओ एनी विद्वत्ता प्रकट करे छे.
२२. आल्हाद मंत्री - एमनोय समय निर्णीत नथी. एमणे पार्श्वजिनस्तवन रचेल छे. (जुओ मंत्राधिराज चिंतामणि नं. ५२) आ तो संस्कृतसाहित्यसेवीओनी बात थई. हवे केटलाक गूर्जरगिरोपासक
श्रावको तरफ दृष्टि करीए - १. सोलणु - (वि. नो १४मो सैको) एणे प्राचीन गुजरातीमा ३८ कडीनी चर्मरिका रची छे. (जै. गु. क. भा. १. नं. १२)
२. वस्तिक - एणे सं. १४६२ पहेलां चिहुं गति चोपइ रची. (जै. गु. भा. १ नं. २१)
३. वच्छ भंडारी - एणे मंगळपुर (मांगरोळ) मंडन नवपल्लव पार्श्वनाथ कलश रच्यो छे, (जै. गु. क. भा. १ नं. ६३)
४. अमीपाल - एणे सं, १५७२ मां महीपालनो रास रच्यो. (सं. सा. इति. पृ. ५२७)
६.भीम भावसार - एणे सं. १६२१ मा. शु. वटपद्र (वडोदरा)मां श्रेणिक रास बनाच्यो, जेना अंते लखे छे के -
गौतमपाए सारदमाए, चित राखु चरणेसमुं, भावसार भीम करजोडी बोले, साध सहु चरणे नयु. - (नं. १५१)
६. खीमो - एणे शत्रुजय चैत्यप्रवाडी (परिपाटी) कडी ३२मां रची. जेनी १६१९नी वा. सहजरत्नगणिलिखित प्रति मळे छे. तेथी ते कवि ऋषभदास करतां जूना जणाय छे.
७. लींबो • एणे पार्श्वनाथनो संवेगरस चंद्राउलो बनावेल छे.
सं. १६७० मां कवि ऋषभदासे बनावेला कुमारपाळरासमां बीजा कविओ साथे आ बन्नेने पण संभार्या छे. ते आ प्रमाणे -
आगि जे मोटा कविराय, तास चरणरज ऋषभाय, लावण्य लींबो खीमो खरो, सकलकविनी कीरति करो.
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रुतसागर - ३५
६५
८. हीराणंद आ कान्हानो सुत संघपति हतो. एणे सं. १६६८ पहेलां अध्यात्मबावन बनावी, जेनो अंत्य भाग आ प्रमाणे छे -
-
Acharya Shri Kailassagarsuri Gyanmandir
मुनिराज कहइ मंगल करउ, सपरिवार श्री कान्हसुअ,
बावन्न वरन बहु फल करउ, संघपति हीरानंद तुअ. (नं. २१६ ) ९. कवि ऋषभदास गूर्जरगिराना जैन कविओमां ऋषभदासनो फाळो सहुथी मोटो छे. ए खंभातनो वतनी श्रावक हतो अने विजयहीरसूरि - विजयदेवसूरिनो परमभक्त हतो. एना पितानुं नाम सांगण हतुं जाते प्राग्वाट (पोरवाड) हतो. अने मातानुं नाम रीडी हतुं. एणे संवत् १६६६ थी १६८८ सुधी गूर्जरगिरामां पद्यसाहित्यनो प्रवाह वहेवडाव्यो हतो. सर्व कृतिओ माटे जुओ जै. गू. क. भा. १ पृ. ४०९ थी ४५८ तथा सुरतनी गुजराती साहित्य परिषद माटे लखेलो मो. द. देशाइनो जैन कोन्फरसन् हेरल्डमा १९१५ ना ७-९ अंकमा प्रगट थयेलो निबंध.
१०. वानो - ए तपागच्छीय श्रीविजयानंदसूरिनो श्रावक शिष्य हतो. सं. १६८६मां विजयानंदसूरि महाराजे बारेजामां चातुर्मास करेलुं ते वखते तेमना मुखे श्रवण करीने एणे पोष शुदि १३ गुरुवारे जयानंद रास रचेल छे. तेथी प्रायः बारेजानो ज वतनी होय एम संभवे छे. अत्यं उल्लेख
" इति स्त्री जयानंद चरित्रे - रासप्रबंधे वाना कवि विरचिते चक्रायुध दीक्षा ग्रहण, मोक्षप्राप्ति, श्रीजयानंदराज्यपालन, दीक्षाग्रहण, निर्वाणगमनो नाम पंचमोल्लास, समाप्त: । उल्लास ५, प्र. २४०, द्वि. २७०, त्रि. २८७, च २४४, पं. १६१ एवं सर्वाके १२०७, शुभं भवतु लेखक पाठक्योः ।"
११. शांतिदास - एणे सं. १७३२ आसो शुदि १० गौतमस्वामीनो रास (कडी ६५) रच्यो. (जुओ जै. गू. क. भा. २, नं. ३६८ )
१२. गोडीदास - ए तपागच्छी श्रावक हतो. एणे सं. १७७५ आशो शुदि १० (विजयादशमी) भोमवारे वटप्रद ( वडोदरा ) मां नवकाररास अथवा राजसिंह- राजवतीरास विजयरत्नसूरीश्वरराज्ये ढाळ २५ मय रच्यो, (नं. ४११ )
आ प्रमाणे संस्कृत तथा गुजराती साहित्य समजनार जैन गृहस्थोनी सामान्य हकीकत रजु करी छे. ए सिवाय अन्य केटलाक विद्वानोए पोतानी प्रतिभाकुसुमोनी परिमल वेरी साहित्योद्यानने सुवासित बनाव्यो हशे, परंतु ते सर्वनी माहिती अने साधनना अभावे आटलेथी ज संतोष मानी, प्रमाददोषने लीधे थयेली क्षतिओ माटे साक्षर समूह प्रत्ये क्षमा याची विरमुं छं.
( जैन सत्यप्रकाश वर्ष ७, दिवाळी विशेषांक)
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्राट् संप्रति संग्रहालयना प्रतिमा लेखो
आजे आपणी पासे परंपरा अने श्रमण संस्कृतिनो क्रमबद्ध इतिहास प्राप्त नथी, इतिहासना अप्रकाशित केटलाय तत्त्वो ग्रंथ भंडारो, ताम्रपत्रो, शिलालेखो, अने प्रतिमालेखोमां धरबायेला छे. प्रतिलेखन पुष्पिकाओ, ताम्रपत्रो, शिलालेखो, अने प्रतिमालेखो आवी केटलीय ऐतिहासिक सामग्रीओथी ऐतिहासिक तत्त्वY अनुसंधान करी शकाय छे. आवी ऐतिहासिक साधन साम्रगीओमां प्रतिमालेखो अग्रता क्रमे छे,
प्रतिमा लेखोमा सामान्यथी बे प्रकार मळे छ. १ पाषाण प्रतिमा लेखो. २ धातु प्रतिमा लेखो, धातु प्रतिमानी अपेक्षाए पाषाण प्रतिमामा लेखो बहु ओछा प्राप्त थाय छे. प्रतिमा लेखोमां श्रमण परंपरा अने तत्कालीन श्राद्ध परंपरा अखंड रूपे प्राप्त थाय छे.
श्रमण परंपराना इतिहासमां खूटती कडीओनुं अनुसंधान करवामां प्रतिमा लेखो बहु महत्त्वनो भाग भजवे छे. पूज्यपाद् गुरुदेव श्रीमद् आचार्य श्रीपद्मसागरसूरीश्वरजी महाराज प्रभु शासनना आवा ऐतिहासिक मूल्योनी काळजी अने जतन माटे सतत उद्यमशील अने कांईक करी छूटवानी भावना धरावी, प्रभु शासननी शान अने गरिमाने हृष्ट पुष्ट करता रहे छे. पूज्य गुरुमहाराजना अथाग प्रयत्नथी निर्मित आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर अने सम्राट् संप्रति संग्रहालयमा आवी केटलीय ऐतिहासिक सामग्रीओ संकलित, संग्रहीत अने सुरक्षित छे. संग्रहालयमा रहेला धातु अने पाषाण प्रतिमाना लेखो अहीं प्रस्तुत छ, आ लेखोने उतारी आपवानुं पु-कार्य परम पूज्य शासनसम्राटश्री नेमिसूरिजी म.सा.ना समुदायना आचार्य भगवंत श्रीसोमचंद्रसूरीश्वरजी महाराज साहेब अने एमना शिष्य परिवारे करी आप्यु छे. संग्रहालयमा जे क्रमांके धातु-प्रतिमाओ नोंधायेल छे. ते क्रमानुसार ज प्रतिमाना लेखो प्रकाशित करीए छीए.
संपा.
१. विभागीय नं. ७६, पार्श्वनाथ भगवान, पंचतीर्थी
१० सं. १४.... वर्षे........... सा. माल्हा पुत्र तोल्हा पु. श्रावकेन पुत्र जगमालवयराप्रमुखपरिवृत्तेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनराजसूरिभिः ।। शुभमस्तु ।।
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
2. विभागीय नं. ७७, अजितनाथ भगवान, पंचतीर्थी
सं. १४५६ वर्षे माघ शुदि १४ शनौ श्रीउपकेश ज्ञातौ लिंगागोत्रे सं. झाझू पु. हांढा भातृव्य सच्चदेव - समुद्रसिंह - सोनपालैः पित्रोः . श्री अजितबिंबं का. श्रीउपकेशगच्छे ककुदाचार्यसंताने प्र. श्रीदेवगुप्तसूरिभिः
६७
३. विभागीय नं. १९, सुमतिनाथ भगवान, पंचतीर्थी
|| ६ || सं. १५१८ वर्षे माघ सु. १० श्रीऊकेशवंशे सांतुशाखीय रा. सूहडा नार्य सूहडादे पुत्र ईसर नार्या ईसरदे नेमा अडकलपुत्रेण सं. जावड ? विकमप्रतापपौत्रादियुतेन पुण्याय श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीख. गछ. श्रीजिनराजसूरि-तत्पट्टश्रीजिनभद्रसूरिभिः
४. विभागीय नं. ६०, शांतिनाथ भगवान, पंचतीर्थी
सं. १५३१ वर्षे कार्तिक वदि २ गुरौ १५३१ वर्षे कार्तिक वदि २ गुरौ श्री श्रीभावडारगच्छीय श्री श्रीमालज्ञातीय श्रे. खेता का खेतलदे पु. फोजा- जाजाप्रभृतैः समस्तकुटुंबयुतेन मातृपितृसमस्तपूर्वजनि० श्रीशांतिनाथ का० प्र० श्रीभावदेवसूरिभिः
।।छ।।
५. विभागीय नं. ६१, धर्मनाथ भगवान, पंचतीर्थी
संवत् १५२१ माघ शु. १३ प्रा. श्रे. वयरा भा. पलू सुत श्र. जावडेन भा. पुरी सुत वेणी - जिणाकसाहियतेन श्रीधर्मनाथबिंबं का. प्र. तपागच्छे श्रीलक्ष्मीसागरसूरिभिः || अहम्मदावादे |
६. विभागीय नं. ६२, श्रेयांसनाथ भगवान, पंचतीर्थी
सं. १७०६ प्राग्वाटज्ञातीय वृ. व ज्ये. व. ३ गुरौ श्रीराजनगरवास्तव्य दौसी कल्याणजी भा. नागबाईनाम्या श्री श्रेयांसबिंबं का. प्र. श्च तपा. भ. श्रीविजयाणंदसूरिभिः ७. विभागीय नं. ६३, संभवनाथ भगवान, पंचतीर्थी
।। संवत् १५०४ वर्षे फागुण सुदि ८ सोमे प्राग्वाटज्ञातीय श्रे. मूलराज भा. तिलू सुत पुंजाकेन पितृमातृश्रेयोर्थं श्रीसंभवनाथमुखपंचतीर्थी कारिता श्रीपूर्णिमापक्षे भीमपल्लीय श्रीजयचंद्रसूरीणामुपदेशेन प्रतिष्ठितं ।।
८. विभागीय नं. ६४, शांतिनाथ भगवान, पंचतीर्थी
For Private and Personal Use Only
सं. १४७३ वर्षे सा. तेजपाल भार्या कमा पुत्र जरता भार्या नागी पुत्र जाल्हारूपा वीसल-पंचकलितेन श्रीशांतिनाथबिंबं .. .. जिनचंद्रसूरिभि..
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
दिसम्बर - २०१३ ९. विभागीय नं. ६५, मुनिसुव्रतस्वामी भगवान , पंचतीर्थी
सं. १४९१ व. प्राग्वाटज्ञातीय सा. भादा. देदा सुत खेटाकेन भा. वलदेयुतेन मुनिसुव्रतनाथ बिंबं कारित प्र. श्रीसोमसुंदरपाटैः स्वश्रेयोर्थ ।। १०. विभागीय नं. ६६, जिनप्रतिमा, त्रितीर्थी
सं. ११४३ वरदेववंशे इरा सुत ................का. प्र. ११. विभागीय नं. ६८, जिनप्रतिमा, पंचतीर्थी
संवत् १२९० माह सुदि १० बुधे श्रीमदूकेशीयगच्छे श्रे. जेसल भार्या वीरी श्रेयो) पुत्र साहाएणे ........ प्रतिमा कारिता प्रतिष्ठिता श्रीदेवगुप्तसूरिभिः । ११. विभागीय नं. ७१,शीतलनाथ भगवान, पंचतीर्थी
संवत १५१९ वर्षे ज्येष्ट स. १३ सोमे ओसवालज्ञा. सा. घणपाल भा. धनादेव्या पु. देवा सुत राजाप्रभृतिकुटुंब-समन्वितया स्वपुत्रीजयतूश्रेयसे श्रीशीतलनाथबिंबं का. प्र. ऊएसगच्छे श्री सिद्धांताचार्यसूरिपट्टे भ० देवगुप्तसूरिभिः । १३. विभागीय नं. ७२, अभिनंदनस्वामि भगवान, पंचतीर्थी
सं. १५०७ वर्षे ज्ये. व. ४ बुधे प्रा. ज्ञा. वृ. व्य. कुपा भा. कपूरादे पु. व्य. जोगा-हापा-भजा व्य. हापा भा. मांकू द्वि भा. भर्मायुतेन मांकूश्रेयोर्थं श्रीअभिनंदनबिंबं कारापितं ऊ. श्रीसिद्धाचार्यसंताने प्रतिष्ठितं श्रीकक्कसूरिभिः १४. विभागीय नं. ७३, शांतिनाथ भगवान, पंचतीर्थी
सं. १५४३ वर्षे ज्ये. व......... व्य...........श्रेयसे श्रीशांतिनाथवि. का. तपागच्छे श्रीसोमसुंदरसूरिसंताने श्री सुमतिसाधुसूरिभिः प्रतिष्ठितं
संकेतसूचि सं. संवत्
पु. पुत्र प्र. प्रतिष्ठापितं
का. कारितं सु. सुत, सुद
श्रे., श्र. श्रेष्ठि वृ. वृद्धशाखीय
व. वदि तपा. तपागच्छ
भ. भट्टारक ख. खरतर
गछ. गच्छे भा. भार्या
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केटलीक अप्रगट लघुकृतिओ
___ मुनिश्री प्रियंकरप्रभविजय जैन साहित्यमां कदथी नहीं, पण कृतिसंख्याथी विशाळखंड रोकनार कोइ साहित्य-प्रकार होय तो ते छ स्तुति-चैत्यवन्दन-स्तोत्र साहित्य,
संस्कृत-प्राकृत-अपभ्रंश-गुजराती-मारुगुर्जर जेवी भाषामां व्यापकपणे अने फारसी-समसंस्कृत-प्राकृत-अष्टभाषामां आ रचनाओ ओछी प्राप्त थाय छे. आवी रचनाओमां रचना कौशल्य-भाषाज्ञान (प्रभुत्व) के पाण्डित्य करतां पण कर्तानी परमात्मभक्ति वधु प्रतिबिंबित थती होय छे. अने ए ज कर्तानो कृति रचनानी पाछळनो उद्देश होय छे.
उपा. श्री पद्मविजयजी म. नी 'जिन उत्तम गुण गावतां, गुण आवे निज अंग' ए पंक्तिनो भाव आवा प्रकारनी काव्यरचनानुं प्रेरक बळ छे. हृदयमां परमात्माना दर्शनथी जागेला आनंद अने अहोभावमाथी शब्दो अनायासे फूटी नीकळता होय छे. हृदयनो भाव व्यक्त थई जतो होय छे. रचनामां प्रयुक्त थती कविनी कौशल्य (अलंकार/छंद) योजना दूधमां भळती साकरनी जेम काव्यनी रसाळता-हृदयंगमता वधारनारी होय छे.
आचार्य श्री नेमि-विज्ञान-कस्तूरसूरि ज्ञानमंदिर-सूरतमाथी प्राप्त त्रण छूटक पत्रोमां लखायेली आवी केटलीक रचनाओ अहीं प्रस्तुत छे - पत्र-9:
"पंच परमेसरा, परम अलवेसरा, विश्ववालेसरा, विश्वव्यापी ए स्तवन पंक्तिमां स्तवायेला-२४ जिनेश्वरमांना ५ जिनेश्वरोनी स्तुति आ कृतिमां गूंथायेली छे. मणिविजयजी नामना गुरुभगवंते आ रचना करी छे. कृतिमां कर्त्ताना समयनी के गुरुपरंपरानी कोइ नोंध नथी. कदाच आ गुरुभगवंत तपागच्छाधिराज श्री मुक्तिविजयजी म. ना शिष्य मुनि श्री गुलाबविजयना शिष्य होय. जेमनी देरी घेटीपाग (पालिताणा)मां छे. विशेष तपास करवी घटे.
प्रस्तुत कृति नागनेश गामना निवासी शेठ रुगनाथजीए लखावी छे. बोटादथी तेतालीस कि. मी. अने राणपुरथी सात कि.मी. दूर 'नागनेश' गाम छे. त्यां बिराजमान परमात्मानी अनेक विशेषणोथी स्तुति करी छे. परमात्मानी स्तुति एज आ कृतिनो मुख्य सार के वैशिष्ट्य गणि शकाय एम छे. पत्र-२:
प्रस्तुत पत्रमा त्रण लघुरचनाओ लखायेली छे. - (१) पार्श्वनाममाला स्तोत्र, (२) वर्त्तमानचतुर्विंशतिका-शाश्वतजिनस्तव, (३) वीसविहरमानजिनस्तव.
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७०
दिसम्बर
२०१३
पार्श्वनाममालास्तोत्रने बाद करतां अन्य बे कृतिओ ते-ते जिनेश्वरोना नामथी जं निबद्ध छे. ज्यारे पार्श्वनाममालास्तोत्रमां कर्त्ताए पोताने गमता पार्श्वप्रभुनी प्रार्थना करी छे. पार्श्वनाथ भगवानना प्रायः ४५-४६ नामो कृतिमां गूथायेला जणाय छे. एमां केटलाक तीर्थो प्रसिद्ध छे, तो केटलांक तीर्थो अप्रसिद्ध छे.
Acharya Shri Kailassagarsuri Gyanmandir
-
विशेषमां पार्श्वनाथनाममालाना श्लोक क्रमांक चारना त्रीजा चरणमां प्रयुक्त 'उदारजिन' शब्दथी, श्लोक क्रमांक पांचमाना त्रीजा चरणमां वपरायेल 'मण्डोरपूर्वो वरवेइ नामा' ए पंक्तिथी, तेमज श्लोक क्रमांक सातमाना त्रीजा चरणमां वपरायेल 'करदुर्गरिष्ट श्री - गडुरीक आ पदथी कर्ताए कया तीर्थना पार्श्वप्रभु अने एमनुं तीर्थ अभिप्रेत छे ते स्पष्ट समजायुं नथी. श्लोक क्रमांक पांचमाना त्रीजा चरणमा वपरायेल 'मण्डोरपूर्वी वरवेइनामा' पंक्तिथी जोधपुर जिल्लामां आवेल मण्डोरपार्श्वनाथ के मण्डोवरापार्श्वनाथ (मुंडावातीर्थ ) प्रभु अने आवेल 'गडुरीक' शब्दथी जोधपुर जिल्लामां आवेल गाडरीया पार्श्वनाथनी स्तवना कर्त्ता ए करी होवानुं संभवे छे. अस्तु. नाममाला स्तोत्र गत केटलाक केटलाक अन्य तीर्थो अने तेना प्रसिद्ध नामो नीचे मुजब छे.
कृतिगत नाम
करहेड
मगसी
प्रसिद्धनाम
करेडापार्श्वनाथ
मक्षीपार्श्वनाथ
महुरी
टीटोई(गुज.)
मुहरीपार्श्वनाथ कापरडापार्श्वनाथ
काप्रेडक
कापरडा (जोधपुर-राज.) उंबरी (गुज.)
अधि
आनंदापार्श्वनाथ
आ सिवाय केटलाक पार्श्वनाथ प्रभुना तीर्थो संबंधी अन्य माहिती प्राप्त थाय तो ज विशेष विगतो जणावी शकाय.
पत्र-३
गाम
भूपालसागर ( चित्तोड - राज.) भक्षी (उज्जैन - मध्यप्रदेश )
आ पत्रमा दश श्लोकप्रमाणनी 'श्रीपार्श्वजिनस्तवन' नामनी कृति छे. 'जय' शब्दपूर्वकना बत्री विशेषणोथी पार्श्वप्रभुनी स्तुति कृतिसार स्वरूपे जणावी शकाय. प्रति घणे स्थाने अशुद्ध होय तेवुं लागे छे तेथी कर्ता ए कृतिने कया छंदमां टाकी छे ते ख्याल आवतो नथी, प्रायः करीने सोळ अक्षरना (?) मात्रिक छंदमां रचना थइ हशे कर्त्ता प्रयोजेल अत्यानुप्रास कृतिने आनंदप्रद - रसाळ करे छे.
For Private and Personal Use Only
प्रस्तुत त्रणेय कृतिमां रचनाकारे पोताना नामनो के पोतानी गुरुपरंपरानो उल्लेख करेल नथी. एटले आ कृतिओना कर्ता विशे कोई माहिती मेळवी शकाई नथी.
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
७१ कृतिना घणा स्थानो अमने वधु स्पष्ट थया नथी. तेथी ते जे स्वरूपे मळ्या ते ज रीते लख्या छे. विद्वानो आ विशे वधु जणावे ए ज आशा साथे...
श्रीशान्तिनाथजी स्तुति नमः श्रीशान्तिनाथाय, विनाशितमहारये। नमः श्री शान्तचित्ताय. कनक सदृशद्युते ।।१।। दुरवैरिवारिदि-भावशत्रुविनाशिने । वरविमलज्ञानेन, लोकालोकप्रकाशिने ।।२।। भवाटवीभूस(त)भूरि-भयविह्वलमानसः। मम त्वं शरणं भूया निखिलार्तिनिवारक! ।।३।।
श्रीनेमनाथजी स्तुति नमः श्री नेमिनाथाय, महानन्दाय तायिने । नमो देवाधिदेवाय, जगदानन्ददायिने ।।१।। विश्वलोकैकवर्याय, शिष्टाय ब्रह्मचारिणे । शरण्यजन्तुजातौध-रागद्वेषमहारिणे ।। चिदानन्दस्वरूपाय, महामन्मथवारिणे। विश्ववन्धाय नाथाय, श्रीनेमिस्वामिने नमः ।।३।।
श्री पार्श्वनाथजी स्तुति पार्श्वनाथप्रभो! नित्यं, ध्यायामि त्वां मनोहरम् । त्रैलोक्यनतपादाब्ज, विघ्न वातविनाशकम् ।।१।। अश्वसेनावनिपाल-कुलनभोनभोमणे! वामाकुक्षिसरोहंस! जय त्वं धीमहोदधे! |२|| त्वन्नाम च स्मरेतु(द्) यस्तु, प्रातःकाले सदा विभो! तस्य जन्म-जर-मृत्यु-भत्भग्यं नास्ति कदाचन ।।३।।
श्रीमहावीरस्वामि स्तुति धीरं जगत्त्रयीहीरं, गभीरं च महागिरम् । कर्मभूमिसहासीरं, महावीरं नमाम्यहम् ।।
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७२
।।२।।
अनादिकालतप्तोऽहं, दुःखपापार्त्तिकल्मषैः । त्रैलेय! ममैभ्यश्च द्रुतं मोचय मोचय महावीर्याय देवाय, केवलज्ञानशालिने । स्मरगजेन्द्रसिंहाय श्रीवीराय नमो नमः ।।३।।
www.kobatirth.org
इत्येवं निर्मितं स्तुत्यं पञ्चानां परमेष्ठिनाम् । स्तोत्रं मणिविजयेन, भक्त्या भवभयापहम् ||१||
ली. श्रीनागनेशनिवासी शेठ रुगनाथ वल्यंम ( ? ) || श्री ||
अथश्रीपार्श्वनाथनाममालास्तोत्रम्
शङ्खेश्वर' स्तम्भन'-लोड (ठ) न' - श्रीगोडी- "भटेवा - "करहेड' सञ्ज्ञा । जीराउलिः " श्रीनवपल्लवाक (हः ) श्रीपार्श्वनाथो मम सुप्रसन्नः ||१ | । चारुप' - पञ्चासर - रावण " - श्री - चिन्तामणि २ - श्रीमगसी महेशाः । श्रीअन्तरीक्षो मनमोहनाकः १५ श्रीपार्श्वनाथो मम सुप्रसन्नः ।।२।। पोसीननामा" वरकाणकः ७-श्री- भाभाभिधाने (नो) “ फलवृद्धिरर्हन्” । दादाभिधः २० श्रीनवखण्डनेता", श्रीपार्श्वनाथो मम सुप्रसन्नः ।।३।।
१८
.80
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्यामलः २२ कुङ्कुमरोलसञ्ज्ञः ३, कोकाभिधः ४ श्रीकलिकुण्डदेवः २५ । अमीझरो दारजिनो अवन्ती, श्रीपार्श्वनाथो मम सुप्रसन्नः ||४|| प्रह्लादनामा” प्रभुकुर्कुटेशः " कल्हारकावो" महुरीपुरीशः ३२ । मण्डोरपूर्वी वरवेइ नामा*, श्रीपार्श्वनाथो मम सुप्रसन्नः ।।५।।
दिसम्बर २०१३
सरङ्ग नारङ्गपुर:३५ सहस्र-फणो जग (द्) वल्लभनामधेयः ३७ । काप्रेडको अणिन्धतया प्रतीभः ( ? ), श्रीपार्श्वनाथो मम सुप्रसन्नः ||६||
पद्मावतीनाग.. ओमिश्र (?) पार्श्वपरमेश्वरनाममालां, कण्ठे करिष्यति च यः स्थिरचित्तवृत्तिः ।
.........
·
वाडीप्रतिष्ठः करडाभिधानः ४१, कंसारिनामा ४२ सुखसागराकः ४३ (ह्वः) । करदुर्गरिष्ट: "श्री-गडुरीक:४५ श्रितभिन्नमाल (लः), श्रीपार्श्वनाथो मम सुप्रसन्नः इक्ष्वाकुवंशान्तरसप्तसप्ति-र्वामाश्वसेनप्रभवः प्रभु ( ? ) ।
श्रीपार्श्वनाथ मम सुप्रसन्नः ||८||
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर - ३५
www.kobatirth.org
सद्यः सकः समाधिगच्छति शुद्धबुद्धिः, कल्याणकोटि-धनचिन्तितसिद्धिसौघम् ।।९।।
।। इति श्रीपार्श्वनाथनाममाला स्तोत्रम् || अथ वर्तमानचतुर्विंशतिका- शाश्वतजिनस्तव:
श्री आदिनाथा' - ऽजितनाथदेवी, श्रीशंभ (सम्भ) वार्हन्नभिनन्दनौ च । स्तुवे जिनं श्रीसुमति' च पद्म-प्रभं सुपार्श्वं च शशिप्रभं च ||१||
वन्दे जिनं श्री सुविधिं च शीतलं ",
श्रेयांसनाथं च (व) सुपूज्यनन्दनम् । श्रीवासुपूज्य विमलं गुणादिम ( ? ) नन्त *-धर्मो(र्मों)" जिनशान्तिकुन्यू १६-१७ ।।२।।
अरं " च मल्लिं" मुनिसुव्रतं च नमिं" च नेमि (मिं) प्रभुपार्श्वनाथम् । श्रीवर्द्धमानं२४ गुणवर्द्धमानं,
.. पदं चतुर्विंशतिकां नमामि ||३||
Acharya Shri Kailassagarsuri Gyanmandir
मध्ये चतुर्ण(?) ऋषभं च चन्द्रा - ननं च पारङ्गतवारिषेणम् । श्रीवर्द्धमानं जिनशाश्वतानां, कायेन वाचा मनसा नमामि ।।४।।
इति स्तवः शाश्वत - वर्तमान- जिनेश्वराणां पठितः स्मृतश्च । प्रतिप्रभातं प्रतिवासरं च ददाति कल्याणघनोप्सितानि ||५||
।। इति श्री वर्तमानचतुर्विंशतिका- शाश्वतजिनस्तव: । अथ वीसविहरमानजिनस्तवनम्
७३
सीमन्धरं श्रीयुगमन्धरं च, बाहु (हुं) सुबाहु (हुं) * च भगव (वत्) सुजातम्' । स्वयम्प्रभं श्रीऋषभाननं च विह्नीयमानं जिनमानमामि ||१||
For Private and Personal Use Only
अनन्तवीर्यं भगवद्विशालं", सुरप्रभं " वज्रधरं " जिनेन्द्रम् | चन्द्राननं २ केलिव (केवलि) चन्द्रबाहुहुं)", विहीयमानं जिनमानमामि ||२|| भुजङ्ग नाथं" च जिनेशमीश्वरं ५, नेमिप्रभं श्रीश्रितवीरसेनम्" । प्रभुं महाभद्र" जिनाधिराजं, विहीयमानं जिनमानमामि ||३||
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर २०१३
श्रीमज्जिनं देवयशा९भिधानं, अ ( न - म ) नन्तवीर्याजिनवीर्यदेवम्" | छत्रत्रयीचामरचारुशोभं विह्नीयामानं जिनमानमामि ||४|
इति स्तुता विंशतितीर्थनाथा : ( था), महाविदेहेषु विह्रीयमाणा ) । भव्याम्बुजो (दो)? धनभानवो (ते) भवन्तु कल्याणधनोदयाय ||५|| ।। इति वीसविहरमानजिनस्तवनम् ।।
अथ श्री पार्श्वनाथ स्तवन
श्रीमत्श्री (च्छ्री) पार्श्वनाथस्य, जेयमाला (लां) भणाम्यहम् । पठतां शृणवतां (शृण्वतां ) नित्यं, क्षेमं भवति मङ्गलम् ।।१।। जय कर्मे (र्म) महाबलदलनवीरो, जय कोपदावानलशमननीरो । जय मायाजगतीयभेदसीरो, जय पार्श्वजिनेश्वर ! मेरुधीरं ( रो ) ||२॥
जय कुशले पायाहरे तुल्यदेहो, जय केवलि कमलां केलि गेहि । जय रोगरसायर(ण) मत्तनागो, जय दुरितनिवारणवीतराग! ।।३।।
जय सजलपायाधरे जलहंतरु, जय बुद्धिजनमानसराजहंस ! जय पूरितमानवचित्तचोष ?, जय दुरितनिवारणभूरिदोष ||४||
·
जय जनवरवछर (वंछिअ) दत्तदानं(न), जय जन्तुकृपापरं ( र!) गुणनिधानं (न!)। जय वछितपूरणकल्पवृक्ष! जय शे(से) वक भविवनव (वि) हितरक्षं ( क्ष! ) ||५||
जय सिद्धिसुरासुरं विततरागं(ग!), जय विपुलकमलदलं(ल) नयनमालं(ल!) । जयं (य) पापतमोहरगगनि (न) र (न) !, जय वामादेवी (य) कुक्ष(क्षि) रत्ने (न) ! || ६ ||
जय पर्हित सुरनरनाथवारं, जय दुस्तरं (र) भवि (व) वनलब्धवी(ती) रं(र!)। जय महि मोदक निधनपूर्णचन्द्र !, जय पर्हित मायामोहतंरुं ( तन्द्र ! ) । ।७।।
जय विरचितकिन्नरचरणसेवं ( व!), जय विषयपंकघन पार्श्वदेव ! | जय दलितकमठशि (श) ठनिव (बि) उदर्प!, जय केवलि बोधिते विषय सर्प ! ।। ८ ।।
For Private and Personal Use Only
जय संहतगुरुतरशोकजाल!, जय नाशितकु (क) लिमलं (ल) कष्टमाल (ल!) । जय शम-दमगुणमणिसिंधु ! नाथ!, जय दशभवराजित ! पार्श्वनाथ ! ११९ ।।
इति सय चय सुंदर ! शिवसुखमंदिर! श्रीवामेयजिनस्यपुरुं स्त्रि(त्रि) भुवनं(न) जनरंजन! कुलि (ल) मदभंजन! जय जय बहु कल्याण कुरु ||१०||
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી અજાહરણ તીર્થ: એક પરિચય
કનુભાઈ એલ. શાહ સંસારસાગરમાં ઓતપ્રોત થયેલા અને એના કાદવ-કીચડમાં ખરડાયેલા જીવોને તરવાનું સાધન તીર્થ છે. તેથી જ કહેવાયું છે કે “તારે તે તીર્થ” આવું જ એક પ્રાચીન તીર્થ છે “અજાહરા પાર્શ્વનાથ તીર્થ'. સૌરાષ્ટ્રને જૂનાગઢ જિલ્લાના અજાહરા ગામમાં શ્રી અજાહરા પાર્શ્વનાથ પ્રભુનું મુખ્ય તીર્થ આવેલું છે. અજાહરા કે અંજારા ગામને છેડે આ મંદિર આવેલું છે.
શ્રી અજાહરા પાર્શ્વનાથ તીર્થના મૂળનાયક તરીકે બિરાજિત આ પ્રતિમાજી કેશરવર્તી અને વધુમાંથી નિર્મિત થયેલી છે. સપ્તફણાથી વિભૂષિત, પદ્માસનસ્થ આ પ્રતિમાજીની ઊંચાઇ ૪૬ સે.મી. ની છે. આ પ્રતિમાજી અત્યંત દિવ્ય, મનમોહક, ભવશોષક, પાપરોધક, રક્તવર્ણ અતિ અદૂભૂત ભવ્ય પ્રતિમા છે.
પૂર્વે જીર્ણ અને નાના લાગતા જિનાલયે અત્યારે વિશાળ રૂપ ધારણ કર્યું છે. શ્રી અજાહરા પાર્શ્વનાથ પરમાત્માની મૂળ ગાદી મૂળસ્થાન અકબંધ રાખીને, તેમનું પબાસન સુંદર આરસથી મઢીને, નૂતન સુંદર છત્રી તૈયાર કરવામાં આવી છે.
શ્રી અજાહરા દાદાની જમણી બાજુ શ્રી શાંતિનાથ પરમાત્મા અને ડાબી બાજુ શ્રી સંભવનાથ પરમાત્માની પ્રતિમાજી છે. આ ત્રણે પરમાત્માઓને ઉત્થાપન કર્યા વિના જ સુંદર કલાકૃતિમય આરસની છત્રી તૈયાર કરાવેલ છે. છત્રીની પાછળ જગ્યા કરીને ગભારામાં જ પરમાત્માને પ્રદક્ષિણા આપી શકાય તેવી વ્યવસ્થા કરવામાં આવેલ છે.
મૂળનાયક શ્રી અજાહરા દાદાના ગભારાની બાજુ બીજા બે ગભારામાં પહેલાં વિરાજિત પરમાત્માને ઉસ્થાપિત કરી, દૃષ્ટિમળ સાંધી, વેધ આદિ દોષોનું નિવારણ કરીને પ્રતિમાજી બિરાજિત કરવામાં આવેલ છે.
૧૯૪૦માં ખોદકામ કરતાં નીકળેલા બે કાઉસગિયાજી શ્રી આદિનાથ તથા શ્રી મહાવીરસ્વામિની પ્રતિમાઓ બિરાજિત કરેલી છે. બંને કાઉસગિયાયુક્ત અભૂત ચોવિશીને પણ યોગ્ય દેરીઓમાં પ્રતિસ્થિત કરેલી છે.
પ્રાચીન જિનાલયને ફરતો અતિ ભવ્ય નૂતન મંડપ નિર્માણ થયેલ છે. કે જેમાં નૂતન શ્રી ગૌતમસ્વામીની પ્રતિમા, નૂતન શ્રી વિજયહરસૂરીશ્વરજીની મૂર્તિ, શ્રી માણીભદ્રવીરની મૂર્તિ, શ્રી પદ્માવતી દેવીની મૂર્તિની સ્થાપના કરેલી છે. મંડપમાં બીજા વચ્ચેના ગાળામાં ફરતે શ્રી અજાહરા તીર્થનો ઇતિહાસ, શ્રી પાર્શ્વનાથ પરમાત્માના ૧૦ ભવ, શ્રી વિજય હરસૂરીશ્વરજી મ.સા. નો સંક્ષિપ્ત ઇતિહાસ દર્શાવતાં સુંદર ચિત્રપટ સ્થાપિત કર્યા છે.
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७६
दिसम्बर २०१३
સંપૂર્ણ દેરાસર ફરતે કલાત્મક જાળીવાળા કઠેડાઓ ને લીધે દેરાસરની શોભામાં અભિવૃદ્ધિ થઇ છે.
દેરાસરમાં પ્રવેશ કરતાં બંસીપહાડના ગુલાબી પત્થરનું શિલ્પક્લાયુક્ત પ્રવેશદ્વાર, મન હરી લે તેવું આકર્ષક છે. પ્રવેશદ્વારના ઉપરના ભાગમાં શ્રી હીરસૂરીશ્વરજીની પ્રતિમા વિરાજિત કરેલી છે. જિનાલયનો આકર્ષક દેખાવ, પ્રતિષ્ઠિત સુંદર પ્રતિમાઓ, નૂતન મંડપમાં પ્રસ્થાપિત ચિત્રપો અને ગુલાબી પત્થરનું કોતરણીયુક્ત પ્રવેશદ્વાર આદિથી અંતરમાં પ્રસન્નતા વ્યાપી જાય છે અને મનમોરલો ઝૂમી ઉઠે છે.
Acharya Shri Kailassagarsuri Gyanmandir
યાત્રિકોની સગવડ માટે જૂની ધર્મશાળાને નવું રૂપ આપવામાં આવ્યું છે. તેમજ નવી ધર્મશાળા પણ બનાવવામાં આવી છે. યાત્રિકો માટે કાયમી ભાતાખાતું તેમજ ભોજનશાળાની સુવિધા પણ ઉપલબ્ધ છે.
ધર્મારાધના માટે ઉપાશ્રય છે અને વ્યાખ્યાનખંડ પણ છે. વ્યાખ્યાન ખંડમાં જગદ્ગુરુ શ્રી હીરસૂરીશ્વરજીનું પૂરા કદનું તૈલચિત્ર શ્રી ઉના સંધે આચાર્યશ્રી શીલચંદ્રસૂરીશ્વરજીની પ્રેરણાથી તૈયાર કરીને મૂક્યું છે.
અજાહરા પાર્શ્વનાથ પ્રભુની પ્રતિમા ખૂબ જ પ્રાચીન હોઇ તેની આસપાસ અનેક ચમત્કારિક દંતકથાઓ/ઘટનાઓ ગૂંથાએલ છે. શ્રી તીર્થંકર પરમાત્માના અતિશયો જ એવા પ્રકારના હોય છે કે તેઓ જ્યાં જ્યાં વિચરે ત્યાં ત્યાં એક યોજન સુધી સર્વ દિશાઓમાં દરેક પ્રકારની આધિ-વ્યાધિ-ઉપાધિ વગેરે આપમેળે નાશ પામે છે. અમંગળ દૂર થાય છે, ચારે દિશાઓમાં આનંદ-મંગળ ફેલાય છે.
આ બધો પ્રભાવ પરમાત્માની કરુણાનો છે. પાર્શ્વનાથ પ્રભુજીના જન્મપૂર્વે ય તેઓશ્રીના માત્ર નામસ્મરણથી અનેક જાતના વિઘ્નો તરત જ નાશ પામતાં હતાં. શ્રી અજાહરા પાર્શ્વનાથ પરમાત્માના દર્શન માત્રથી અજયપાલ રાજાના શરીરમાં રહેલા અનેક રોગો નાશ પામ્યા હતા. અને પાર્શ્વપ્રભુના હવણ જળના છંટકાવથી કોઢ જેવો અસાધ્ય રોગ પણ સર્વથા દૂર થયો હતો. શ્રી અજાહરા દાદાના હવણ જળને આ નગરીના લોકો ‘અમીજળ’ તરીકે ઓળખે છે. આ ગામની મુખ્ય વસતિ કોળી અને ખારવા (માછીમાર) જાતિની ગણાય છે. ગામમાં વસતા કોમી જ્ઞાતિની રતન નામની વિધવા બાઈના છોકરાને પ્લેગની ગાંઠ નીકળી હતી. અન્ય ઉપચારો ન કરતાં શ્રદ્ધાપૂર્વક ‘અમીજળ’નો છંટકાવ બરાબર નવ દિવસ કર્યો. બરાબર નવમા દિવસે ગાંઠ ફૂટી, અને છોકરાને તદ્દન સારું થઇ ગયું.
એક વખત સંધ્યા સમયે દેરાસરના શિખરના અગ્રભાગ ઉપર એક તેજસ્વી દીવો જોવામાં આવ્યો. આ વાત પંચતીર્થીના મહેતાજીને જણાવવામાં આવી. મહેતાજી અને સાથે બે-ત્રણ વ્યક્તિઓએ શિખર પર જોઇને જોયું તો ત્યાં દીવો
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
૭ દેખાયો નહિ. પરંતુ નીચે આવીને જોતાં દીવો ફરી દેખાયો. નીચે ઊભેલા લોકોને તો એ દીવો સતત દેખાતો હતો.
વિ. સં. ૧૯૫૪ માં જ્યારે જીર્ણોદ્ધારનું કાર્ય ચાલતું હતું ત્યારે શિખરને અગ્ર ભાગે માંચડા ઉપર પાલિતાણાના કાર્યકરો કામ કરતા હતા. અચાનક અવાજ સંભળાયો “સાવચેત થાઓ, નીચે ઊતરો”. આ સાંભળી કારીગરો નીચે ઊતર્યા કે તરત જ માંચડો તૂટી પડ્યો.
એકાદ-બે નહિ પરંતુ આવી તો અનેક ઘટનાઓ બની છે અને બનતી રહે છે. લાખો લોકોનું આસ્થાનું કેન્દ્ર છે શ્રી પાર્શ્વનાથ પરમાત્મા. જ્યાં પાર્શ્વનાથ દાદાનું ધામ હોય ત્યાં ભક્તોની સંખ્યા અસીમ હોય. આ દાદાનાં નામો અનેક, પ્રતિમાઓ અનેક અને દાદાનાં મહિમાવંતા તીર્થસ્થાનો પણ અનેક છે.
આ તીર્થનો ઇતિહાસ ગૌરવંતો છે. પ્રાચીન કાળમાં અયોધ્યા નગરી પર સૂર્યવંશી રાજાઓનું શાસન હતું. તેમાં પુરંદર, કીર્તિધ, સુકોશલ, નઘુષ વગેરે મહાપ્રતાપી રાજવીઓ થયા. નઘુષ રાજાને રઘુ નામનો પુત્ર હતો અને રધુ રાજાને અજયપાળ અર્થાત્ અનરણ્ય નામનો પુત્ર હતો.
મહારાજા અજયપાળ પરમ જિનભક્ત હતો. તે એકવાર શ્રી શત્રુંજય ગિરિવરની યાત્રાએ નીકળ્યો હતો. દીવ બંદર આવતાં તેના દેહમાં અસહ્ય પીડા ઉત્પન્ન થઇ, અજયપાળ રાજા અસહ્ય પીડાના કારણે દીવ બંદરે થોડો વખત રોકાઈ ગયા.
આ સમયે રત્નસાર નામના સાર્થવાહન વહાણો સમુદ્રના તોફાનોમાં અટવાઇ ગયાં હતાં, સાર્થવાહ રત્નસાર સહિત વહાણમાં રહેલા માણસો વેપારીઓના જીવ અદ્ધર થઇ ગયા હતા. રત્નસારે જીવ બચાવવા પરમાત્માનું અપૂર્વ શ્રદ્ધા સાથે ધ્યાન ધર્યું. તેની શ્રદ્ધા અને ભક્તિના કારણે આકાશવાણી સંભળાઈ. “જે સ્થળે તારું વહાણ થંભ્ય છે. તેનું કારણ ભાવિ તીર્થંકર શ્રી પાર્શ્વનાથ પ્રભુની પ્રતિમાના પ્રભાવથી તારું વહાણ વંધ્યું છે. અને તે પ્રતિમા તારા વહાણ નીચે છે. આ પ્રતિમા પૂર્વે એક લાખ વર્ષ ધરણેન્દ્ર પૂજી હતી, તે પછી છસો વર્ષ કુબેરે પૂંજી, ભક્તિવાળા વરુણદેવતાએ પોતાના ભુવનમાં લઇ જઇ સાત લાખ વર્ષ સુધી પૂંજી હતી, આવી મહાપ્રભાવિક પાર્શ્વનાથ પ્રભુની પ્રતિમાને બહાર કઢાવ” (શ્રી અજાહરા પાર્શ્વનાથ ચરિત્ર, પૃ. ૧૪૮)
પદ્માવતી દેવીએ જણાવ્યું કે આ પ્રતિમા શ્રી અજયપાળ રાજાને આપવાની છે. અજયપાળ રાજાને આ પ્રતિમાના દર્શન માત્રથી સર્વ રોગો દૂર થશે. આ પ્રતિમા અજયપાળ રાજાના ભાગ્યથી અહીં આવેલી છે. અજયપાળ રાજા ત્યાં નગર સ્થાપન કરી મોટું વિશાળ મંદિર બંધાવશે. એ મંદિરમાં મોટા મહોત્સવપૂર્વક
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9૮
दिसम्बर - २०१३ એ પ્રતિમાને પ્રતિષ્ઠિત કરશે. એ નગર અજયપુરનગર તરીકે ઓળખાશે. પદ્માવતીદેવીના કથન અનુસાર આ પ્રતિમા હું શ્રી અજયપાળ રાજાને અર્પણ કરીશ. શ્રી રત્નરાજે પદ્માવતી દેવીની આજ્ઞાનુસાર નાવિકોને સમુદ્રમાં ઉતારી પ્રતિમાની શોધ કરાવી કલ્પવૃક્ષના સંપુટને તરત જ નાવમાં લઇ લીધો. ભગવાન નાવમાં આવ્યા હોવાના કારણે વહાણ આગળ ચાલવા લાગ્યું. સમુદ્રમાં આવેલું ભયંકર તોફાન શમી ગયુ. સૌના દિલમાં આનંદની લહેર પ્રસરી ગઇ.
રત્નસાર દ્વારા સમાચાર મળતાં જ શ્રી અજયપાળ રાજા વાજતે-ગાજતે સ્ત્રી-પુરુષો સાથે સમુદ્રતટે કલ્પવૃક્ષના સંપુટને લેવા ગયા. કલ્પવૃક્ષના સંપુટને ધામધૂમપૂર્વક રાજાએ નગરપ્રવેશ કરાવ્યો.
રાજમહેલમાં સિંહાસન ઉપર સંપુટમાંથી કાઢીને શ્રી પાર્શ્વનાથ પ્રભુની રમણીય પ્રતિમાને સિંહાસન ઉપર સ્થાપિત કરી. પ્રભુના દર્શન થતાં જ રાજાનું શરીર હર્ષથી રોમાંચિત થયું અને દર્શન માત્રથી રાજાના સર્વ રોગ દૂર થવા લાગ્યા. લાંબા સમય બાદ પોતાના શરીરમાં આજે પરિવર્તન થવાથી રાજાનો હર્ષ સમાતો ન હતો.
શ્રી અજયપાળ રાજાએ દીવનગરની નજીકમાં સારી ભૂમિ જોઇ શુભ મુહૂર્ત નગરનું ખાતમુહૂર્ત કર્યું. શિલ્પીઓએ થોડા સમયમાં જ અનેક સગવડતાપૂર્વક નગરની રચના કરી. નગરીમાં લોકોને વસાવવામાં આવ્યા. ભવ્ય પ્રાસાદમાં પ્રભુ પાર્શ્વનાથની મહોત્સવપૂર્વક પ્રતિષ્ઠા કરાવવામાં આવી. મહારાજે આ નવી નગરીનું નામ અજયપુર પાડ્યું. તેવી જ રીતે ભગવાન પાર્શ્વનાથ પણ અજાહરા પાર્શ્વનાથના નામે ઓળખાયા. આ દેરાસરના નિર્વાહને અર્થે અજયપુર નગર અર્પણ કર્યું તેમજ બીજા પણ દશ ગામો આપ્યાં.
સંવત ૧૯૬૭ માં આચાર્ય ભગવંત શ્રી વિજય દેવસૂરીશ્વરજી મહારાજાની નિશ્રામાં ઉના નિવાસી કુંબરજી જીવરાજ દોશીએ આ તીર્થનો ચૌદમો જીર્ણોદ્ધાર કરાવ્યો હતો. ૧૪ જીર્ણોદ્ધાર બાદ આ ૧૫મો જીર્ણોદ્ધાર છે. શ્રી અજાહરા પાર્શ્વનાથ પંચતીર્થ જૈન કારખાના પેઢીની વિનંતી સ્વીકારીને ૫. પૂ. યોગનિષ્ઠ આ. વિજય શ્રીમદ્ કેસરસૂરીશ્વરજી મ. સા. ના પટ્ટાલંકાર ગચ્છાધિપતિ પ. પૂ. આ. ભગવંત શ્રીમદ્ વિજય હેમપ્રભસૂરીશ્વરજી મ. સાહેબની નિશ્રામાં અનેક સાધુ-સાધ્વી ભગવંતોની હાજરીમાં ૧૫મો જીર્ણોદ્ધાર થયા બાદ પુનઃ પ્રતિષ્ઠા, નૂતન પ્રતિષ્ઠા તેમજ કળશ તથા ચાંદીની ધજા ચઢાવવા વગેરે વિ.સં. ૨૦૫૯ ના ચૈત્ર વદ ૫ સોમવાર તા. ૨૧-૪-૨૦૦૨, મંગલ દિવસે અષ્ટાલિકા મહોત્સવની ઉજવણી ખૂબ જ ઉલ્લાસપૂર્વક કરાવવામાં આવેલ છે.
(અનુ. ઘેજ નં. ૮૦ ઉપર)
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
આચાર્યશ્રી કૈલાસસાગરસૂષ્ટિ જ્ઞાનમંદિર, કોબા
સંક્ષિપ્ત કાર્ય અહેવાલ બdબર-૧૩ ૧. હસ્તપ્રત કેટલૉગ પ્રકાશન કાર્ય અંતર્ગત કેટલૉગ નં. ૧૭ માટે કુલ ૫૪૯
પ્રતો સાથે ૧૦૧૫ કૃતિલિક થઇ અને આ માસાંત સુધીમાં કેટલોગ નં. ૧૭ માટે ર૭૧૬ લીંકનું કાર્ય કરવામાં આવ્યું. ૨. હસ્તપ્રતોના ૯૩૭૩૮ પૃષ્ઠો અને પ્રીન્ટેડ પુસ્તકોના ૭૩૬૮ મળી કુલ
૧૦૧૧૦૬નું સ્કેનીંગ કાર્ય કરવામાં આવ્યું. ૩. સાગર સમુદાય તેમજ વિશ્વ કલ્યાણ પુનઃ પ્રકાશન પ્રોજેક્ટ હેઠળ કુલ ૫૪૮
પેજની ડબલ એન્ટ્રી કરવામાં આવી. ૪. લાયબ્રેરી વિભાગમાં પ્રકાશન એન્ટ્રી અંતર્ગત કુલ ૧૬૫ પ્રકાશનો, ૫૭૩ પુસ્તકો, ૧૨૨ કૃતિઓ તથા પ્રકાશનો સાથે ૪પ૧ કૃતિ લીંક કરવામાં આવી. આ સિવાય ડેટા શુદ્ધિકરણ કાર્ય હેઠળ જુદી-જુદી માહિતીઓના રેકૉર્સમાં
સુધાર કાર્ય કરવામાં આવ્યું. ૫. મેગેઝીન વિભાગમાં ૬૧ મેગેઝીનોના અંકોની એન્ટ્રી કરવામાં આવી. ૬. ૧૧ વાચકોને ર૫ ગ્રંથોના ૩૦૬૦ પૃષ્ઠોની ઝેરોક્ષ નકલ ઉપલબ્ધ કરાવવામાં
આવી. આ સિવાય વાચકોને કુલ ૩૪૯ પુસ્તકો ઇશ્ય થયાં તથા ૩૫૭ પુસ્તકો
જમા લીધાં. ૭. જ્ઞાનમંદિરમાં પર પુસ્તકો ભેટ સ્વરૂપ પ્રાપ્ત તથા રૂ. ૩૯૪૩૮.00 રૂ ના
પુસ્તકો ખરીદવામાં આવ્યાં. ૮. વાચક સેવા અંતર્ગત પ. પૂ. સાધુ-સાધ્વીજી ભગવંતો, સ્કૉલરો, સંસ્થાઓ વિગેરેને ઉપલબ્ધ માહિતીના આધારે જુદી-જુદી ક્વેરીઓ તૈયાર કરી આપવામાં આવી, જેમાંથી તેઓ દ્વારા જરૂરી પુસ્તકો તથા હસ્તપ્રતોના ડેટાનો તેઓના કાર્યમાં ઉપયોગ કરવામાં આવ્યો, ૯. સમ્રા સંપ્રતિ સંગ્રહાલયની ૧૩૯ર યાત્રાળુઓએ મુલાકાત લીધી. ૧૦. શ્રુતસાગર નવેમ્બર-૨૦૧૩નો અંક નં-૩૪ પ્રસિદ્ધ કરવામાં આવ્યો. ૧૧. પૂ. ગુરુભગવંતશ્રીના ચાર્તુમાસ પરિવર્તન પ્રસંગે ગોલ્ડન બુક ઓફ વર્લ્ડ રેકાર્ડ સંસ્થા તરફથી દર્શન ચોવીશી અને વિજ્ઞપ્તિપત્રો-સ્કોલના વર્લ્ડ રેકોર્ડના
પ્રમાણપત્રો આચાર્ય ભગવંતશ્રીને અર્પણ કરવામાં આવ્યાં હતા. ૧૨. શ્રી ઘાટકોપર જૈન છે. મૂ. પૂ. તપગચ્છ સંઘ દ્વારા ભવ્યદ્યુત મહોત્સવપુસ્તક પ્રદર્શનનું આયોજન તા. ૨૩ થી ૨૫ નવેમ્બર, ૨૦૧૩ના રોજ ઘાટકોપર મુંબઈ ખાતે થયું હતું. તેમાં આચાર્ય કૈલાસસાગરસૂરિ જ્ઞાનમંદિરે શ્રત પ્રદર્શનમાં ભાગ લીધો.
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चातुर्मास परिवर्तन प्रसंग पू. गुरुभगवंतश्री पद्मसागरसूरीश्वरजी म. सा.नी पुनित प्रेरणा अने आशीर्वाद थकी श्री महावीर जैन आराधना केंद्र अने आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर छेल्लां केटलाय वर्षोथी श्री संघनी सेवामां तत्पर अने अग्रेसर बनी रह्यं छे.
सौथी विशाळ संग्रह अंगे अने विज्ञप्तिपत्रो माटे श्री महावीर जैन आराधना केन्द्र कोबाने गोल्डन बुक ओफ वर्ल्ड रेकोर्ड संस्था तरफथी विश्व रेकोर्डमां स्थान मळ्युं हतुं. पू. गुरुभगवंतश्रीना चातुर्मास परिवर्तन प्रसंगे गोल्डन बुक ओफ वर्ल्ड रेकोर्ड तरफथी प्रमाणपत्रो पू. गुरुभगवंतश्रीने समर्पित कराया हता.
समये समये जिनशासनमा आचार्यभगवंतो द्वारा श्री संघ अने शासननी सेवा माटे आवा भगीरथ कार्यो थता ज आव्या छे. पू. गुरुभगवंतश्रीए आचार्य श्री कैलाससागरसूरिजीनी खेवना अने तमन्नाने ज्ञानमंदिर द्वारा सार्थक अने साक्षात् करी छे. उपस्थित श्री संघना सभ्योए अने संस्थाना ट्रस्टीवर्यश्री आदि सर्वेए आनंद अने हर्षथी आ प्रसंगने वधावी लीधो.
(सनु. ४ नं. ७८नु) ૧૪મી સદીમાં ઉપાધ્યાય શ્રી વિનયપ્રવિજયજીએ રચેલી “તીર્થમાળામાં પણ આ તીર્થનું વર્ણન છે. સૌરાષ્ટ્રની અજાહરા પંચતીર્થીનું આ મુખ્ય તીર્થ છે. દર વર્ષે કાર્તિક પૂર્ણિમા, ચૈત્રી પૂર્ણિમા તથા માગશર વદ ૧૦ના રોજ મેળા ભરાય છે. પંચતીર્થી યાત્રાનાં નામ છે. ઉના, દેલવાડા, દીવ બંદર, અને શાહબાગ. સંપર્ક : શ્રી અજાહરા પાર્શ્વનાથ પંચતીર્થી જૈન કારખાના પેઢી, વાસા ચોક, ઉના -
૩૬૨૫૬૦ ફોન : (૦૨૮૭૫) ૨૨૨૨૩૩
સંદર્ભ સાહિત્ય १. भुनिश्री विज्ञानमविश्य® म. सा. (Asan)
અજાહરા પાર્શ્વનાથ. ૨. શાહ મણિલાલ ન્યાલચંદ
અજાહરા પાર્શ્વનાથ ચરિત્ર. 3. मुनिश्री प्रशांतशेषविशय म. सा. (संपा.)
૧૦૮ પાર્શ્વનાથ તીર્થ સંપુટ, ભાગ-૧ ४.९३वा, योला
ગુજરાતના જૈન તીર્થધામો
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
WORLD RECORDS GOLDENBOOK OORDEERD OLDER
| EVORLD RECD संग्रहालयमां संग्रहीत स्क्रोल विभाग माटे GOLDENED No संस्थाने मळेल गोल्डन बुक ऑफ वर्ल्ड रेकॉर्डनुं प्रमाणपत्र.
RECOR
PLDEN
A B DOO
BOOK
CORDS
WORLO
Certificate of Excellence
LONGEST HAND WRITTEN ANTIQUE
SCROLL
The World Record of collecting 'Longest hand written Antique Scroll' has been achieved by Shri Mahavir Jain Aradhana Kendra (SMJAK), Koba, Gandhi Nagar, Gujarat, India.
Under the guidance of Rastrasaint Acharya Shri Padmasagarsuri Maharaj Saheb; SMJAK has collected an antique scroll having dimensions: 26.68 x 0.19 meters. This paper scroll is dated 1835.
GOLDEN
APPROVED
homDorized Signatory Golden Book of World Records
This certificate must not be reproduced without the permission of Golden Book of World Records This Certificate does not necessarily denote an entry into Golden Book of World Records
www.goldenbookofrecords.com
WORLD RECORDS GOLDENED
OSLI
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ 1 चित्कोशनी नोंध अंतर्गत द्वितीय क्रमांके नोधायेल हस्तप्रतनुं अंतिमपत्र. Acharya Shri Kailassagarsuri Gyanmandir लगणनानकसंघाघरणक्यसम्घाताइकमशालकायअलापरववधगिम्मकाप्रश्वागणकाहगावरान आमामघकाशसंघाघवाइनिगमासंघकाधमयावस्यानिकद्यज्ञातवानदारयासण्समासवागाणा दाwिalaमायणाययनारयणादादसणाणापचयझवणावाधारयाश्यतयातबदियाशायरायसावल सवालवाण्याघराणधिनमाववाक्षिण्मयाहरयाटाडामादहाताणामहनयानमायणमनिसोडावा सानाविसघचरणयावागायबीयताहविद्यावाघरा वाटाबजमायसेधियोनचिश्याणिकपकया स्मगादाविनायघाटकाएणयमानधासाधानहाता दिवछत्रणवरणविसाध्यावरणकरणविसाहयावा रसायनवणकरणमाकाक्यस्मानेयमविपोरकसादा पहाण्डस्किरणमविधियाकरविडरकरक्यंधार मायकल्याण समाधान गंधावश्या मवर. धावाधास्वादश्वरावायावसादिवाकरपातब थिकसविदितगारवारसदावनामधेयाऊगडसहारकघरद सहारकानावारविडयमराहारयश्वावलचित्रमा उमद्यारकथायाविडायसेनसराचारविडयमानरायोप्राचार्यशापशविजयदेवरिविराजमातायाधायशायण रकलावियगणानामुपदेशनाशाहम्मदाबादवामास्वामकेशझावायसाठसमरसिंघसार्याबाईसाड़ी सतम्याजिनशासनश्वमाशिगंधसंग्रहकतामायापालकमवाघड़ीयमुक्काबपरिवारयतेनपायो। छविकोशाचकालावधिनकलेविसोवाध्यमातरिनंदनाanam Haan कल्याणमया 1302 लारिबन www.kobatirth.org BOOK-POST/ PRINTED MATTER For Private and Personal Use Only प्रकाशक आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर Shri Mahavir Jain Aradhana Kendra श्री महावीर जैन आराधना केन्द्र कोबा, गांधीनगर 382007 फोन नं. (079) 23276204, 205, 252, फेक्स (079) 23276249 - Website : www.kobatirth.org email: gyanmandir@kobatirth.org