________________
Shri Mahavir Jain Aradhana Kendra
७२
।।२।।
अनादिकालतप्तोऽहं, दुःखपापार्त्तिकल्मषैः । त्रैलेय! ममैभ्यश्च द्रुतं मोचय मोचय महावीर्याय देवाय, केवलज्ञानशालिने । स्मरगजेन्द्रसिंहाय श्रीवीराय नमो नमः ।।३।।
www.kobatirth.org
इत्येवं निर्मितं स्तुत्यं पञ्चानां परमेष्ठिनाम् । स्तोत्रं मणिविजयेन, भक्त्या भवभयापहम् ||१||
ली. श्रीनागनेशनिवासी शेठ रुगनाथ वल्यंम ( ? ) || श्री ||
अथश्रीपार्श्वनाथनाममालास्तोत्रम्
शङ्खेश्वर' स्तम्भन'-लोड (ठ) न' - श्रीगोडी- "भटेवा - "करहेड' सञ्ज्ञा । जीराउलिः " श्रीनवपल्लवाक (हः ) श्रीपार्श्वनाथो मम सुप्रसन्नः ||१ | । चारुप' - पञ्चासर - रावण " - श्री - चिन्तामणि २ - श्रीमगसी महेशाः । श्रीअन्तरीक्षो मनमोहनाकः १५ श्रीपार्श्वनाथो मम सुप्रसन्नः ।।२।। पोसीननामा" वरकाणकः ७-श्री- भाभाभिधाने (नो) “ फलवृद्धिरर्हन्” । दादाभिधः २० श्रीनवखण्डनेता", श्रीपार्श्वनाथो मम सुप्रसन्नः ।।३।।
१८
.80
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्यामलः २२ कुङ्कुमरोलसञ्ज्ञः ३, कोकाभिधः ४ श्रीकलिकुण्डदेवः २५ । अमीझरो दारजिनो अवन्ती, श्रीपार्श्वनाथो मम सुप्रसन्नः ||४|| प्रह्लादनामा” प्रभुकुर्कुटेशः " कल्हारकावो" महुरीपुरीशः ३२ । मण्डोरपूर्वी वरवेइ नामा*, श्रीपार्श्वनाथो मम सुप्रसन्नः ।।५।।
दिसम्बर २०१३
सरङ्ग नारङ्गपुर:३५ सहस्र-फणो जग (द्) वल्लभनामधेयः ३७ । काप्रेडको अणिन्धतया प्रतीभः ( ? ), श्रीपार्श्वनाथो मम सुप्रसन्नः ||६||
पद्मावतीनाग.. ओमिश्र (?) पार्श्वपरमेश्वरनाममालां, कण्ठे करिष्यति च यः स्थिरचित्तवृत्तिः ।
.........
·
वाडीप्रतिष्ठः करडाभिधानः ४१, कंसारिनामा ४२ सुखसागराकः ४३ (ह्वः) । करदुर्गरिष्ट: "श्री-गडुरीक:४५ श्रितभिन्नमाल (लः), श्रीपार्श्वनाथो मम सुप्रसन्नः इक्ष्वाकुवंशान्तरसप्तसप्ति-र्वामाश्वसेनप्रभवः प्रभु ( ? ) ।
श्रीपार्श्वनाथ मम सुप्रसन्नः ||८||
For Private and Personal Use Only