SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिसम्बर - २०१३ रत्लानि। ततः सर्वेऽपि प्रविश्यैकैका(का) रत्नपेटी गृहीत्वा गताः सर्वेऽपि माणिक्यचतुष्के नृपेण पृष्टम्-'क्वाऽस्ति भवतां स्थानकम्? तैरुक्तम्-'अमुकामुकस्थानेऽस्माकमोकांसि सन्ति।' नृपेणोक्तम्-'माऽत्मनां भ्रातृत्वमनो(न्यो)न्यम-भूत्, परं पुनः मेलापकः कथं भावी? तैरुक्तम् 'प्रातर्माणिक्यचतुष्के वयं सर्वेऽपि बीजपूरकफाण्टिमध्ये क्षिप्त्वा गमिष्यामः, तदा त्वयोपलक्षणीया चेय(वयं) व्यवहारिवेषाः। ततो गता(:)चत्वारः सरत्नपेटीकाः स्वगृहे । नृपोऽपि पेटी क्वापि स्थाने मुक्त्वा पल्यङ्के गत्वा सुप्तः सुखम्। रात्रिबहुजागरणवशागतगाढनिद्रो न जागादित्ये(त्य) उदयत्यपि। ततो वैतालिकेनोच्चैरवापिनिःपुण्यस्य मनोरथा इव विलीयन्तेऽखिलास्तारका व्यापारीव पदच्युतः सितरुचिस्तेजस्विता मुञ्चति। रागं गच्छती कामुकीव' सुभग(ग)२ दृष्ट्वा दिगाखण्डल___ स्योत्फ(त्फुल्लन्ति च पङ्कजानि नयनानीव प्रियालोकने ।।८१।। तदाऽऽकर्ण्य तत्कालं जातजागरो राजा कृतप्रातःस्वकृत्य(:) परिहितदिव्यवेषाभूषणो धृतच्छत्रचामरोपवीज्यमान इन्द्र इव सिंहासनमलञ्चकार । भाण्डागारिकस्तु प्रातः काल एव कोशोपवरिकां भग्नतालामालोक्य मध्ये गतः पेटीमेकामचोरयत् । ता(तां) च गृहीत्वा गृहागृहे मुक्त्वा] पश्चादागत्य च बुम्बामपातयद् । वादितास्तावददृता सायुधा योद्धा 'हत(ण) हत(ण)' इति भणन्तो भटाः(?)। तैश्च भूपो विज्ञप्तः। भूपोऽप्यागत्यैकां मध्यकां पेटी गां दृष्ट्वा चकितश्चेतसि । सभायामेत्य गतवसुवालनाय बहु(ह)नामप्युक्तम्, परं कोऽपि रङ्कोपमो बीटकं नाऽदात्। ततो राज्ञा जनाः प्रिहिताः (प्रेषिताः)। तेषां चोक्तम्-'गच्छत माणिक्यचतुष्के । ये सबीजपूरकफाण्टयश्चत्वारो मिलन्ति, तानत्रऽऽनयत्(त)। ततो धावितास्ते। चौरेषु चम्पहतप्रतिष्ठानकेषु निष्क-मुद्रालङ्कि(कृ)तपाणिषु पुष्पित-ताम्बुलेषु धृतेभ्यवेषेषु(?) तेषु माणिक्यचतुष्के शाकुनिकेनोक्तम्-‘इतो दुर्गा स्वरं कुर्वन्त्येवं कथयति-यदुत नृपजना धर्तुमायान्ति । अपरैस्त्रिभिः त्रियामा(या) मुक्तमस्य यथा वृथाऽभूत्, तथैतदपि-'वृथा' इत्यवगणितं तद(द्) भणितम् । ततः प्राप्त धूर्ततया दृशैव जनात(न्) शोधयन्तो नृपजनाः(?) दृष्टा(:) तैरूपविष्टाश्चत्वारोऽपि ते सबीजपूराः। ततो नीता नृपोपान्ते। नृपेण ७९. 'जिम तारा विलयं जाइ, जि(ति)म व्यापारिउ भ्रष्ट थ(था)इ' इत्यर्थः। ८०. चन्द्रमा' इत्यर्थः । ८१. 'सती स्त्री' इत्यर्थः। ८२. 'सरूपदेवता (देवता-स्वरूप)' इत्यर्थः । For Private and Personal Use Only
SR No.525285
Book TitleShrutsagar Ank 2013 12 035
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy