SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५ श्रुतसागर • ३५ तलारक्षकेणोक्तम्-'स्वामिन्! मम चौरदण्डं करिष्यसि, तर्हि कुरु। परं बहूपायैरपि मया चौरः कर्षयितुं न शक्यते। राजा मनसि कृतचौरवारणप्रतिज्ञोऽयं-'नाऽतः परं चौराउपद्रवेष्यन्ति' इत्युक्त्वा प्रजाः(जां) प्रेषिताः (प्रेषितवान्) । तद्दिन एव घोरान्धकारायां निशि कृतचोरवेषेण(वेषो) राजा चतुष्पथे गतः। तत्र चतुरः पुरुषा(न)वागच्छतो दीक्ष्य सीत्कारमकरोत। तैरपि चौरं चौरोऽयमिति] मत्वा प्रतिसीत्कारः कृतः। मिलिताश्च नृपेण पृष्टाः - 'के यूयम्? | तैरुक्तम्-'देवीपुत्रा(:)। तैः पृष्टम्-'कस्त्वम्?' क्षत्रपेनोक्तम्- 'अहमपि देवीपुत्रः। ततो मिथो मिलिता प्रीतिः । नृपेण पृष्टम्-'युष्माभिर्वरं चौरिका क्रियते, परमस्ति काऽपि शक्तिः। तदाऽऽद्येनोक्तम्-'अहमपि(अहं) सर्वेषां श्वापदानां शब्दान् जानामि।' द्वितीयेनोक्तम्-'अहं घ्राणेनैवाऽपवरकाद्यन्तर्गतं सर्वं वस्तु जानामि ।' तृतीयेनोक्तम्-'मत्करघातेन तालकं भज्यते, भित्तौ खात्रं च पतति।' तुर्येणोक्तम्-'यस्यैकवारं शब्दं शृणोमि तम-दृष्टमपि पश्चाद् वर्षशतान्तेऽपि शब्देनैवोपलक्षयामि।' [ततः] तै(:) पृष्टम्-'तव का शक्तिः?' नृपेणोक्तम्? 'येष्वहं स्यात्, ते कथमपि न म्रियन्ते।' हृष्टाः पञ्चाऽपि जनाः । नृपेणोक्तम-'तैल-लवणादिविक्रयादिना कष्टार्जितधनलवानां वराकाणां वणिगादिलोकानामोकस्सु खात्रदानेनाऽऽत्मनां बमुक्ष्या(बुभुक्षा) [नो] भक्ष्यति। तेनाऽऽगच्छत मत्पृष्ठि(ष्ठ)लग्नाः, यथाऽनर्गलद्रव्यभृते नृपभाण्डागारे गृहीत्वा यामि। तत्र चाऽत्मनो [हस्ते] बहु द्रव्यं चटिष्यति।' तत उत्कल्लोललोभास्तत्र गतास्तेन सह कोशे। दर्शिता नृपेण धनापवारिका । द्वितीयेनाऽऽघाय स्पर्द्धकरूप्यनिष्काद्यपवरकिका (बुद्ध्वा त्यक्ता)। एकस्यां रत्नापवरकिकायां स्तृ(?) तृतीयः करघाति(ते)न तालकं भु(भ)ङ्क्त्वा यावत् प्रविशति तदा(तावदा)ऽऽद्येनोक्तम्-'न प्रवेष्टव्यम्। इतः श्वापदो-'धनिकः पश्यन्नस्ति' इति[कथयति] ।' ततः सर्वे किञ्चित् प्रतीक्ष्य पुनर्लग्नाः प्रवेष्टुम् । पुनस्तेनोक्तम्-'न प्रवेष्टव्यम्। इतः शिवा व्यावयन्ती कथयन्तीत्यस्ति-'धनिको जागर्ति । ततो नृपेणोक्तम् 'दस्यूना(ना) धार्मिकाणां च, वैरिणां प्राप्तवैरिणाम् । परस्त्रीपार्श्वगानां तु, विस्तरः स्वार्थघातकः ।।८० ।। इति हेतोः समुद्रं ती| गोः पदे (गोष्पदे) किं बुज्यते? एषा शाकुनिका मृषा भाषते। क्व इह (क्वेह) धनिकस्य प्रचाराः? स नु सम्प्रति प्रास्तृतपट्टकूल(लं) सकोमलकुसुम मालं पल्यङ्कमारुह्य सुखं सुप्तो भावी। ततः प्रवेश्य गृह्यन्ते शीघ्रं For Private and Personal Use Only
SR No.525285
Book TitleShrutsagar Ank 2013 12 035
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy