SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४४ www.kobatirth.org कलङ्काः किं कुलानां वा, भयानां कारणानि किम् ? पापसौधक्षणात् सप्तः(सप्त ) - व्यसनानि नृणां विदुः । । ७४ ।। [ ] परं चौरिका - भवन्तीति न निवर्त्तयति । अन्यदा चौरोच्चाटितया जनतया राजा विज्ञप्तः Acharya Shri Kailassagarsuri Gyanmandir 'न्यायेनाऽपसृतं जनैर्विधुरितं पापोत्करेणोच्छ्रितं, पुण्यैः प्रव्रजितं गुणैर्विगलितं भद्रेण दूरे स्थितम् । दुःखैरुल्लसितं श्रिया मुकुलितं भोगेः प्रसुप्तं पते, निश्चिन्तः प्रतिवासरं नृपतिभिर्बोभुज्य सो पुष्यते । ७५ ।। 7 दिसम्बर २०१३ तेन राजन्! अस्माकं किमपि स्थानान्तरम (मु) पाय ( : ), येन सुखेन दिनानि गमयामः । इह तु चौराणामग्रे न शक्न (क्नु )मः स्थातुम् ।' राजा चिन्तयति यथा 'राजा वृक्षः स्वप्रजा तस्य मूलं । भृत्याः पर्णा मन्त्रिणस्तस्य शाखाः । तस्मा (द्) राज्ञा स्वप्रजा रक्षणीया, मूले गुप्ते नास्ति वृक्षस्य नाशः । । ७६ || वनवासं गच्छता श्रीरामेणाऽपि भरतायैवमेवोक्तम् आलस्योपहतः पादः पादः पाखण्डमाश्रितः । राजानं सेवते पादः पादः (द) एकः कृषीवलः । ७७ 1। [ ] एकं पादं त्रयः पादा भक्षयन्ति दिने दिने । तथा भरत! कर्त्तव्यं यथा पादो न सीदति ॥ ७८ ॥ [ ] इति विचिन्त्य तलारक्षमाकार्य रुष्टेन राज्ञोक्तम् श्लोक For Private and Personal Use Only 'रे रे! निस्त्रपरक्षकाधम ! मम प्राणपिया पूः प्रजा, प्रेतेशप्रतिमेन सेयमनिशं स्तेनेन नः पीड्यते । त्वं त्वादाय मदीयवेतनधनं प्रेयोङ्गनासङ्गतः स्त (स्त्य)क्ता ( क्त्वा) नागररक्षणव्यतिकरं निद्रायसे रे! सुखम् ।। ७९ ।।'
SR No.525285
Book TitleShrutsagar Ank 2013 12 035
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy