________________
Shri Mahavir Jain Aradhana Kendra
४४
www.kobatirth.org
कलङ्काः किं कुलानां वा, भयानां कारणानि किम् ? पापसौधक्षणात् सप्तः(सप्त ) - व्यसनानि नृणां विदुः । । ७४ ।। [ ]
परं चौरिका - भवन्तीति न निवर्त्तयति । अन्यदा चौरोच्चाटितया जनतया राजा
विज्ञप्तः
Acharya Shri Kailassagarsuri Gyanmandir
'न्यायेनाऽपसृतं जनैर्विधुरितं पापोत्करेणोच्छ्रितं,
पुण्यैः प्रव्रजितं गुणैर्विगलितं भद्रेण दूरे स्थितम् । दुःखैरुल्लसितं श्रिया मुकुलितं भोगेः प्रसुप्तं पते,
निश्चिन्तः प्रतिवासरं नृपतिभिर्बोभुज्य सो पुष्यते । ७५ ।।
7
दिसम्बर २०१३
तेन राजन्! अस्माकं किमपि स्थानान्तरम (मु) पाय ( : ), येन सुखेन दिनानि गमयामः । इह तु चौराणामग्रे न शक्न (क्नु )मः स्थातुम् ।' राजा चिन्तयति यथा
'राजा वृक्षः स्वप्रजा तस्य मूलं ।
भृत्याः पर्णा मन्त्रिणस्तस्य शाखाः । तस्मा (द्) राज्ञा स्वप्रजा रक्षणीया,
मूले गुप्ते नास्ति वृक्षस्य नाशः । । ७६ ||
वनवासं गच्छता श्रीरामेणाऽपि भरतायैवमेवोक्तम्
आलस्योपहतः पादः पादः पाखण्डमाश्रितः ।
राजानं सेवते पादः पादः (द) एकः कृषीवलः । ७७ 1। [ ]
एकं पादं त्रयः पादा भक्षयन्ति दिने दिने ।
तथा भरत! कर्त्तव्यं यथा पादो न सीदति ॥ ७८ ॥ [ ]
इति विचिन्त्य तलारक्षमाकार्य रुष्टेन राज्ञोक्तम्
श्लोक
For Private and Personal Use Only
'रे रे! निस्त्रपरक्षकाधम ! मम प्राणपिया पूः प्रजा, प्रेतेशप्रतिमेन सेयमनिशं स्तेनेन नः पीड्यते ।
त्वं त्वादाय मदीयवेतनधनं प्रेयोङ्गनासङ्गतः
स्त (स्त्य)क्ता ( क्त्वा) नागररक्षणव्यतिकरं निद्रायसे रे! सुखम् ।। ७९ ।।'