________________
Shri Mahavir Jain Aradhana Kendra
२६
तथाहि
-
www.kobatirth.org
अस्ति वास्तोषपतिदिशि हसन्तीनामनगरी ।यस्यां मणिगृहभित्तिषु सङ्क्रान्तां वीक्ष्य निजमूर्तिम् । मुग्धाङ्गनाः सपत्नी'- भ्रान्त्या कुप्यन्ति कान्तेषु ||७|| सौधाग्रगतैः कुम्भ-द्युतिनीरैः कलिजनङ्गमाश्लेषात्" । मलिनानऽन्यपुरागत- जनान् पवित्रयति या जाने || ८ ||
छत्र-व्रति२-कर१३–गोपथ - जिनगृहश्रृङ्गेषु दण्डसंयोगः । उद्वाहाऽऽम्रफल-स्तन- घृत- गुड समितायुते च करपीडा ।।९।।
Acharya Shri Kailassagarsuri Gyanmandir
गज- तुरगादिचतुष्पद-सुरगृहपीठ-ध्वजेषु बन्धोऽस्ति । मोदक-मूढक"-पाली“ नीवी - धम्मिल्ल - मौलिवस्त्रेषु ||१०||
१९
पर्पटदल”-गृहकुट्टिम-लोहादिकधातुकुट्टनं यत्र । तिल - सर्षपे क्षुदण्डादिषु यस्यां स (च) पीडाऽस्ति ||११||
चन्दन-दधि-मञ्जिष्ठा- केसर- कर्पूर-कनक - कर्पासे । जडपुत्र- शिष्यपाठे, यन्त्रक्लेशोऽस्ति न च लोके ||१२||
यन्त्रत्रासं कुमणिषु, गर्भप्रसवेषु शूलसंयोगः । कमलेषु सरोगत्वं, प्रजासु कुत्राऽपि नैवाऽस्ति । । १३ ।।
तैलेषु खलप्रीति- लहकारे कुशीलता " । कण्टकत्वं केतकीषु, पुं- स्त्रीरत्नेषु नो यत्र 11१४।।
दिसम्बर २०१३
सतीमतल्लिका कान्ता तस्याऽऽसित् कमलाभिधा । यद्रूपनिर्जिता देवाङ्गनाः प्रापुरदृश्यताम् ||१६||
.
तत्राऽभवन् ” नीतिलतालवालः ३, क्ष्मापालभास्वान् जयपालनामा । स्फीतेऽपि शीते* तनुते रिपूणां प्रस्वेदपूरं किल यत्प्रतापः । ११५ ।।
For Private and Personal Use Only
८. 'पूर्व' इत्यर्थः । ९. 'सुकिनी(?) (शोक्या?)' इत्यर्थः । १०. भरतार इत्यर्थः । ११. 'चाण्डाल' इत्यर्थः । १२. 'महात्मा' इत्यर्थः । १३. 'हाथिदण्ड' इत्यर्थः । १४. 'गोदेडा' (?) इत्यर्थः । १५. मेण्ढस्पर्धा' इत्यर्थः । १६-१७ न पठ्यते । १८. पालीनुं बंध करवुं' इत्यर्थः । १९. न पठ्यते । २०. 'पाटणा (?)' इत्यर्थः । २१. कुशि ( ? ) इत्यर्थः । २२. 'तिहां' इत्यर्थः । २३-२४. न पठ्यते ।