SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिसम्बर २०१३ अट्ठ मुह नयण सोलस, पनरस जीहाउ चलणजुअलेक्कं ( ? ) । दुन्नि जीय दुन्नि करयल, नमामि को नाम सो पुरिसो ? ||६७ ।। इति पृष्टः श्रीपार्श्वनाथः ।। का वत्थाण पहाणं ? किं दुलहं मरुअदेसमज्झमि ? किं पवणाउ चवलं ? दिवसकयं किं हरइ पावं ? ||६८ ।। पडिक्कमणं || पढमक्खर विणु करयलमुहंता, मज्झक्खर विणु कन्हकलत्ता । अंतक्खर विणु राउलि किज्जइ, पडिक्कमणइ सा पहिली लीजइ । ६९ ।। रावही || इति प्रत्त्युत्त[र] रञ्जिता (तया)- 'अहो! अस्याऽसमानरूपम्, अहो! उदग्रं सौभाग्यम्, अहो! सम्यग् जिनधर्मज्ञत्वम् |' [ इति विचिन्त्य ] मेघवाहनकण्ठे वरमाला क्षिप्ता । 'अहोऽसुष्ठु वृत्तत्वम्' इति समुत्थितो जनकलकलः । अत्रान्तरे [ केचन राजानः खड्गमाकृष्य मेघवाहनमाक्षेप्तुं प्रवृत्ताः । सर्वेऽपि सम्भूय - 'भो ! कुमार! [त्या] परिणेतुं न लभ्यते। अनयाऽयुक्तं कृतम्, यत्त्वमज्ञातकुलशीलो वृतः । तावदेनां मुञ्च, अथवा युद्धसज्जो भव । ' [इति कथयन्ति] कुमारेणोक्तम्- 'भो नरेन्द्राः ! यदि कुमार्या यूयं न वृत्ताः, ततः किं दूमिताः परित्यक्तसाधुमार्गा मया शिक्षितव्याः ?' ततो द्वयोरपि दले सन्नद्धबुद्धे ( युद्धे ? ) जाते । कुमारमहसा युद्धोत्साहं कोऽपि न कुरुते । [ इतोऽग्रे पाठः खण्डितः प्रतिभाति ] ततो महाबलकुमार (:) जनकजयपालाऽग्रे कृत्वा (गत्वा) सर्वेऽपि ढौकिताः(?) 1 कुमारोऽपि स्वतातमुपलक्ष्य व्रीडापरस्तातरथाग्रे समागतः (तो) बाणधोरणीभिः तातधनुष्गुणं(धनुर्गुणं) छेदयामास । सर्वो (र्वे ) ऽपि सविस्मया ( : ) - 'अहो ! न सामान्यः [अयम्' इति वदन्तः सन्ति ।] विलक्षो जयपालः समजनि । ततः स्वनामाङ्कितं 'मेघवाहनोऽश्वापहृतः संप्राप्तराज्यस्तातपादान् प्रणमति' इति लेखयुक्तं बाणं [पितुः] उत्सङ्गे मुमोच । राजाऽपि तं लेखं वाचयित्वा हर्षाद् रोमाञ्चकञ्चुकिताङ्गः समजनि । यतः For Private and Personal Use Only
SR No.525285
Book TitleShrutsagar Ank 2013 12 035
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy