________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रुतसागर - ३५
९. आचारांगसूत्र, प्रतक्रमांक- ५७८७४, पत्रसंख्या १९०
Acharya Shri Kailassagarsuri Gyanmandir
|| श्रीजामनयरे ||
आ परत सा लघुभाई सुंदरजिइं भंडारमां मूकि छे । वांचवा भणवा सारु ||
१०. उत्तराध्ययनसूत्र, प्रतक्रमांक- ५६९३७, पत्रसंख्या - १०९
महोपाध्याय श्री कल्याणविजयगणि शिष्य गणि हंसविजयेन भांडागारे
मुक्ता
११. ज्ञाताधर्मकथांगसूत्र, प्रतक्रमांक- ५७३५०, पत्रसंख्या - १९४
पत्र ३९
५१
।। सं. १८८१ वर्षे मि माघ सुदि ५ तिथौ सोमवारे वालोचरपुरवरे श्रीसंभवजिनचैत्ये ज्ञानाभांडागारे इदं षष्ठमांगं ज्ञाताधर्मकाथाख्यं स्थापितं । सुगुणमोदेनबोधवृद्धि हेतवः 1
संवत् १६०१ वर्षे फाल्गुन शुदि १ गुरौ लिखितं
१२. श्रीपाल चौपाई, प्रतक्रमांक- ७७८४०, पत्रसंख्या ३९
श्रीपालकी चौपइ पं. जीतविन ( ज ? ) य भंडार मै ( मे) चढाई वालौचर कै (के)
।। सं. १८८४ चैत्र सुदि १ संभवनाथजी प्रसादात् ।।
१३. आचारांगसूत्र टीका, प्रतक्रमांक- ७८४८९, पत्रसंख्या - २०१
श्रीमदाराध्यपाद संविग्नसाधुशिरोमणि गणि श्री ऋद्धिविमल सिष्येण । सकलायोवतंशिका साध्वी श्री जयतश्रिया । मुक्तेयं पुस्तिका । चित्कोशे पुन्याय
।। छ । ।
For Private and Personal Use Only
१४. आचारांगसूत्र टीका, प्रतक्रमांक- ६०४५४, पत्रसंख्या - २२४
प्रतिरियं श्रीराजपुरवास्तव्य संघमुख्य प्राग्वाटज्ञातीय वृद्धिसाखायां श्रेष्ठि जेष्ठाजीत् पुनमचंद भ्रातृ जवेरचंद्रतर्योर्मध्ये पुनमचंद्र तस्य भार्यानु लछी नाम्नी तस्य पुत्रो लालचंद्र तेनस्वपितरोः वचसा भांडागारे कारापिता भट्टारक श्री राजेंद्रसूरेरुपदेशात् श्री राजपुरे सं. १९४१ वैशाख कृष्णपक्षैदशम्यां सोधर्मगणे ||