SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ दिसम्बर - २०१३ सच्चित्तदव्वमुज्झण-मच्चित्तमणुज्झणं मणेगत्तं। इग-साडिउत्तरासंगु अंजली सिरसि जिणदिढे ||८५।। (चैत्यवंदनभाष्य) इय पंचविहाऽभिगमो अहवा मुच्चंति रायविण्हाइं। खग्गं छत्तो वाणह मउडं चमरे अ पंचमए ||८६ ।। (चैत्यवंदनभाष्य) इति विधिना प्रदक्ष(क्षि)णां दत्त्वा स्तुतिपूर्वं भक्तिभराद् वन्दित्वा तदग्रे उपविष्टः श्रीगुरुमुखाद् धर्मोपदेशं शृणोति । यथा चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो । माणुसत्तं सुई सद्धा संजमंमि अ वीरिअं ।।८७।। मानुष्यत्वेऽपि गुरुयोगो दुर्लभः । यथाधर्मा(म्मा)यरिएण विणा, अलहंता सिद्ध-साहूणोवायं । अलयव्व तुंबलग्गा, भमंति संसारचक्कंमि ||८८|| इत्यादिदेशनां श्रुत्वा मेघवाहननृपो निजपूर्वभवपुण्यस्वरूपं पृच्छति । गुरुभिरुक्तम्'त्वया पूर्वभवे सुपात्रदानं दत्तम्। तेन पुण्येन त्वया राज्यादिसर्वं प्राप्तम्।' इत्यादि श्रुत्वा परमवैराग्यमापन्नः [मेघवाहनः] श्रीगुरुपाचे महता महेन श्रीसम्यक्त्वमूलद्वादशव्रतात्मकं श्राद्धधर्मं प्रतिपद्य गृहं गतः। ततःप्रभृति विशेषतो बहुप्रसाद-प्रतिमायात्रा-सुपात्र-दानादिपुण्यानि कुर्वन् बहुकालं जैनेन्द्रधर्मसाम्राज्यं पालयामास । प्रान्ते पुत्राणां पृथग(क) पृथग् राज्यं दत्त्वा सप्तक्षेत्र्यां बहु धनं वप्त्वा गुरुसाक्षिकक्षमितक्षामणकाराधना-ऽष्टादशस्थानकव्युत्सरणपूर्वमनशनेन स्वमायुः प्रपूर्य स्वर्गसौख्यमवाप्तवान् । क्रमेण मोक्षं च प्राप्स(प्स्य)ति। ।। इति सुपात्रदानोपरि मेघवाहननृपकथानकं सम्पूर्ण(र्णी)कृतं पं. नन्दिरत्नगणिशिष्यपं.रत्नमन्दिरगणिना ।।छ|| श्री ||१|| शुभं भवतु || For Private and Personal Use Only
SR No.525285
Book TitleShrutsagar Ank 2013 12 035
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy