________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३
श्रुतसागर - ३५ मिलितः-'भो भो आश्चर्यम्, वेश्यापुत्री कुमारी काष्ठभक्षणं करोति [इति वदन]। मेघवाहनोऽपि भोजनसामग्री गृहीत्वा तत्र तां कन्यामपश्यन् [सा] यत्र काष्ठमक्षणं करोति तत्रैवाऽऽययौ ! मनुष्यान्तरितो मेघो [तां] विलोकयति । सा चितारोहसमये दिशि दिशि पतिं गवेषयन्ती प्रौढस्वरेणाऽऽह -
'इक वयरी नइ(इक) वल्लहउ, हीइ खडुक्कइ दुन्नि । वीसरतां न वीसरइं, वसतां ओव सरनि' (?) ।।४६ ।।
तेन-भो देवा! भो लोका! नाऽहं वेश्यापुत्री, किन्तु नृपपुत्री वेश्यया विप्रतारिता पतिमलभमानाऽग्निप्रवेशं करोमि । इत्युक्त्वा काष्ठान्तः प्रविश्य यावदग्नि प्रज्वालयति तावत् कुमारः प्रकटीबभूव । ततस्तत्पुराधीपनरदेवराज्ञा समहोत्सवं गृहमानीतो भोजनाऽऽच्छादनादिना सत्कृतो वेश्यानां (वेश्याभ्यः)दण्डं कृत्वा प्रौढावासे स्थापितः राजसेवा वितन्वन् सुखेन तिष्ठति । इतश्च नायकः सर्वदा स्त्रीसमीपे समागत्य 'मनसि खेदो न कार्यो(यः), भव्यं भविष्यति, सर्वचिन्तां करिष्यामि' इत्यादि मधुरालापैरालापयति। तास्तु न्यग्मुखीभूय श्यामवदना(:) प्रत्युत्तरमपि न वदन्ति, न केनाऽपि सह वदन्ति, अशनं न गृह्णन्ति । पोतमध्यस्थाः केचन वृद्धा एवअ(म)समञ्जस(सं) नायकचरित्रं ज्ञात्वा स्त्रीपार्श्वस्थाः स्वपुत्रीवच्चिन्तां वितन्वन्ति । यतः
विपदि परेषां सन्तः, समधिकतरमेव दधति सौजन्यम्। ग्रीष्मे भवन्ति तरवो घन-कोमलपल्लवच्छन्नाः ।।४७।। [ ]
ततस्ते कथयन्ति-भगिन्यो भोजनं कुर्वन्तु।' ताः कथयन्ति-'पतिसम्यग्शुद्धिं (द्धि-) लब्धां(ब्या) विना न करिष्यामः ।' ततः पञ्चदश निर्नीरोपवासैः स्तम्भतीर्थतटे प्रवहणानि प्राप्तानि । रात्री नष्टचर्यया सम्यग्कलत्रपतिव्रतात्वमवगम्य रहोवृत्त्या नृपाय कुमारेण ज्ञापितं प्राप्तः । सार्थपतिः प्राभृतं लात्वा नृपसभायां(भा) प्राप्तो। नृपेणाऽत्यन्तं(?) बहुमानितो (तः)। राज्ञोक्तम्-'कियन्ति प्रवहणानि? कति कति वस्तूनि सन्ति?' नायकेनोक्तम्-'राजन्! ५००-(पञ्च-)शतप्रवहणानि गजमणि-मुक्ताफलप्रवालाद्यनेकवस्तुभृतानि सन्ति।' राज्ञा परिधाप्य स्वोत्तारके प्रहितः। द्वितीयदिने नृपो वाहकेलीमिषेण बहुपरिवारपरिवृतो मेघवाहनं वि.......
[इतोऽग्रे पत्रमेकं नास्ति। अतः कथाऽपि त्रूटिताऽस्ति]
.....करभी प्रहिता। नृपस्तत्राऽऽगतः। सुमुहूर्ते राजधवलनहेन] मेघवाहनो भृगुकच्छे राज्ये स्थापितः । तदवसरे राज्ञी नृपाय मिलिता । मेघवाहनो(नः) चम्पकमाला-पाणिग्रहण(ण) कारिता(तः)(?)। नृपसत्कगज-तुरग-धन-कनकादि कुमाराय समर्प्य पश्चादागतः(?)। स्तम्भतीर्थाद् राज्ञीत्रयं तत्राऽऽगतम्। नृपराज्ञा(इया) कुमाराय स्वजामात्रि
For Private and Personal Use Only