SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिसम्बर - २०१३ इति विचिन्त्य तत्राऽऽगतः । “काऽसि त्वम्? क(क्व)उपगामिणी (नी)?' केण(न) मरसि? केण मेघवाहणो समरीओ किन मेधवाहनः स्मृतः]?' [इत्यपृच्छत् ताम्) । सा वक्ति-पोतनपुरे कनककेतुनृप६१-कनकमालाराशीपुत्रीकनकसुन्दरी सप्तभूमिकुट्टिमोपरि खेलन्ती एकेन विद्याधरेणाऽपहृता । तावदन्यो(न्यः) सन्मुखं मिलितः । परस्परं सङ्ग्रामः समजनि । तरवारिघाताद् द्वावपि६५ मृतौ। अहमक्षताङ्गी भूमौ पलालोपरि पतिता न मृता। 'हसन्तीपतिजयपालनृपपुत्रमेघवाहनो पतिर्भावी' [इति] नैमित्तिक-वचसा [पूर्वे ज्ञातमासीत] | तेन तन्नामस्मरणं [करोमि । कुमारेणक्तम्-'स एवाऽहम् ।' चलितावग्रे त्रम्बावतीपुरोधाने । राजपुत्रीं चम्पकछायायामुपवेशयित्वा तदीयामेकामुद्रिकां गृहीत्वा वस्त्रभोज्यग्रहणाय पुरचतुष्पथे(थं) प्राप्तः । तदैकाऽक्का पञ्चदश-लघुवेश्यावृता तत्राऽऽयाता तां दिव्यरूपधारिणी राजकन्यकां दृष्ट्वा६९ विमर्शयति-'यद्येषाऽस्मत्करे चटति, तदा बहु लोक-द्रव्याकर्ष(र्षि)णी स्यात् | इति सञ्चिन्त्य मायाप्रपञ्च (०प्रपञ्चाद् वक्ति) मायाशी(सी)लह माणसह, किंमर्यापूजण जाइ(?)। नीलकंठ महुरउं लवइ, स(सो)वि य भू(भु)अ(अंगम खाइ ।।४४ ।। 'का त्वं वत्से?' साऽऽह२– 'पोतनपुराधिपपुत्री निजपतिना सहाऽत्राऽऽयाताऽस्मि । स भोजनार्थं मध्ये गतोऽस्ति ।' 'वत्से! त्वं मम भगिन्याः पुत्री । स मदीय एव जामाता | त्वं गृहमागच्छ। तमपि गृहमानयिष्यामि इत्युक्त्वा सा गृहमानीता। साऽवदत्-'मम पति समानय'। ताभिरुक्तम्-'मूढे! अत्र बहवो भर्तारः। एकेन किं करिष्यसि । साऽऽह-' 'नाऽहं वेश्याचारं प्राणान्तेऽपि करिष्ये। ताभिरुक्तम्-' 'अस्मद्गृहमागता, परं किं करिष्यसि?' यतः इतोऽग्रे पद्यमेकं सम्भवति परं, हस्तप्रते नास्ति] वर(रो) अग्गिंमि पवेसो, वरं विसुद्धेण कम्मणा मरणं। मा शी(सी)लव्ययभंगो, मा जीवियं खालियसीलस्स ||४५|| [ ] एवं विचिन्त्योक्तम्-'अग्निप्रवेशं करिष्यामि।' 'तदाऽक्कया चिन्तितम-यद्येषा म्रियते, तदा बहुकोटिमूल्याभरणानि मद्धस्ते चटन्ति । ततस्ताभिरपरप्रतोल्यां चिता रचिता। सा तुरङ्गाधिरूढा नेतुमारब्धा पञ्चशब्दनिनादपूर्वा । राजादिपुरलोको ६१. 'राजा' इत्यर्थः । ६२, 'रमती' इत्यर्थः । ६३. 'उ(अ)पहरी गिउ(गउ)' इत्यर्थः । ६४. 'बीजउ' इत्यर्थः । ६५. 'ते बेहे(ए) मृत्यु पामिउं' इत्यर्थः। ६६. 'नगरी(नाम) इत्यर्थः । ६७. 'राजा' इत्यर्थः । ६८. 'गउ' इत्यर्थः । ६९. “देखीनइ' इत्यर्थः। ७०, 'हुइ इत्यर्थः । ७१. 'मोर' इत्यर्थः । ७२. 'बोली' इत्यर्थः । ७३. 'भार' इत्यर्थः। ७४. “बिदंतनी (बिहननी) बेटी' इत्यर्थः । ७५. न पठ्यते। ७६. "भरतार नायक' इत्यर्थः । For Private and Personal Use Only
SR No.525285
Book TitleShrutsagar Ank 2013 12 035
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy