________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३
श्रुतसागर - ३५ वैशाख शुदिमां गुरु पासे रचेल छे, वळी तेमां पोतानो परिचय आप्यो छे अने तत्काले विद्यमान खरतरगच्छीय आचार्य श्रीजिनभद्रसूरिनुं स्मरण करेल छे. वैराग्यधनद नामना तृतीय शतकना त्रीजा श्लोकमां पोते कहे छ के -
श्रीमालः श्रीविशालः खरतरमुनितोऽधीतधर्मोपचारः पारावारन्यतीरप्रचुरदुरयशादानसन्तानबन्धुः । नानाविद्याविनोदस्फुरदमलशमः कामरूपाभिरामो जीयाद् धन्यो धनेशः शमशतकमिदं यस्य नाम्ना विभाति ।। त्रणेय शतकने अंते गद्यमा जणाव्युं छे -
तपः सिद्धतरखरतराम्नाय सोनवंशावतंस श्रीमालकुलतिलक संघपाल श्रीमद् देहडात्मज विविध विरुदराजी विराजमान संघपति श्री धनदराजविरचिते । - (काव्य. गु. १३ मुद्रित.)
१९. चंडपाळ - पोरवाड वणिक यशोराजनो पुत्र अने लूणिगनो विद्यार्थी हतो. एणे त्रिविक्रमभट्टकृत दमयंती कथा (नलचंपू) पर १९०० श्लोकप्रमाण विषमपदप्रकाश नामे विवरण रचेल छे.' त्रिविक्रमनो समय ई. स. ९१५नो छे. टीकाकारनो काल निर्णीत नथी परंतु एना विवरण उपरथी सं. १६४६ मां ख. क्षेमशाखाना क्षेमराज-जयसोमना शिष्य गुणविजय उपाध्याये टीका रची छे. तेथी तेना पूर्वे थई गयेला संभवे छे.
२०. आशाधर - एणे १० शतकमय जिनसहस्र नाम स्तवन रचेल छे. जे अर्हन्नाम सहस्रसमुच्चय (प्र. जै. ध. प्र. सभा भावनगर) परिशिष्टमां प्रगट थयेल
छे.
आ कवि श्वेतांबर छ के दिगंबर ते निर्णीत नथी. दिगंबरी पंडित आशाधरे सं. १३९२ मां माळवाना परमार देवपाळना राज्यमां त्रिषष्टिस्मृतिग्रंथ अने सं.
१. इति विषमपदप्रकाशमेनं दमयंत्यां तनुते स्म चंडपालः। शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ।। श्रीप्राग्वाटकुलाब्धि...शशमृत् श्रीमान् यशोराज इत्यार्यो यस्य पिता प्रबन्धसुकवि, श्रीचंडसिंहोऽग्रजः। श्रीसारस्वतसिद्धये गुरुरपि श्रीलुणिगः शुद्धधीः सोऽकार्षीद् दमयंत्युदारविवृर्ति श्रीचंदपालः कृती ।। इति श्रीचंडपालविरचिते दमयंतीविवरणे सप्तम उच्छवासः समाप्तः ।। अस्मिन् विवरणे दुर्गपदतत्त्वावबुद्धये । एकोनविंशतिः श्लोकशतानि ग्रंथसंख्यया ।।
For Private and Personal Use Only