SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ दिसम्बर - २०१३ महाकल्लोलप्रेरितस्तद्दिन एव तटस्थः(स्थं) सुरपुरनगरं प्राप्तः। स तत्र सर्वलोकान् चिन्तातुरान-दृष्ट्वा चतुःपथि स्थितं कमपि नरं पृच्छति। स कथयति-'अत्रत्य रत्नप्रभराज्ञो रत्नसुन्दरीप्रियाकुक्षीसमुद्भवा रत्नवतीकुम(मा)री पित्रोः प्राणादप्यतीववल्लभा यौवनं प्राप्तऽद्यरात्री सर्पण दष्टा मणिमन्त्रौषध्य(द्यादि)भिः परिचयमाणाऽपि कथमपि प्राप्तः(प्त)चैतन्या (नाऽ-]स्ति। तेन राजा सशोकः। तद्दुःखेन प्रजाऽपि सशोकाऽस्ति।' यतः राज्ञि धर्मिणि धर्मिष्ठा(ष्ठाः), पापे पापाः समे समाः। राजानमनुवर्त्तन्ते, यथा राजा तथा प्रजा ।।५०।। [ ] इति कथिते राजप(पु)रुषाः पटहं वादयन्तस्तत्र समागताः कथयन्ति-'यः कुम(मा)री जीवापयति, तस्य राजा तां कन्यां पञ्चशत(५००)ग्रामाधिपत्यं च ददाति।' तच्छ्रुत्वा कुमारेण पटहः स्पृष्टः । ततस्तै राजप(पु)रुषैर्बहुमानपूर्वं राजभवने नीतः। तत्राऽऽगत्वा(त्य) मणिं प्रक्षाल्य सा छण्डि(ण्टि)ता तत्कालमुत्थिता। सर्वेषां प्रमोदो जातः । राज्ञा स(सु)मुहूर्ते रत्नवत्याः पाणिग्रहणं कारिय(रयित्वा प्रौढावासे स्थापितो मेघवाहनः । कुमारो धनवतीवियोगेन भूमौ शेते, ब्रह्मव्रतं च पालयति। एकदा रत्नवत्या तत्कारणं पृष्टः सपत्नीई(त्नीाभयेन समयोचितोत्तरं दत्ते-'प्रिये! ममैवं प्रतिज्ञाऽस्ति 'देसावलोअणत्थं, निग्गंथं बस्स महई य पइन्ना। बंभं भूमीसयणं जा नियजणए न वुच्छामि।।५१।।' तयोक्तम्-'स्वामिन्! त्वं धन्योऽसि । यत्तव पित्रोरुपर्येवंविधा भक्तिः। यतः'माता गङ्गा समं तीर्थं, पिता पुष्करमेव च।' गुरु(:) केदारसमं तीर्थं, माता तीर्थं पुनः पुनः। ५२ || [ ] तया सर्वं स्वरूपं जनन्या ज्ञापितम्। तया च राज्ञो(ज्ञः)। राज्ञा पृष्टः कुमारः स्वदेश-राज्य-कुलादि कथयति । ततो हृष्टेन राज्ञा बहुरत्न-मणि-मुक्ताफल-कनककसादि भरितं यानपात्रं [दत्तम्] || [इतोऽग्रे पाठः त्रुटितोऽस्ति] यानपात्रमन्त(पात्रान्त)राले कुम(मा)रीरूपं दृष्ट्वा मन्त्री स्वनामसदृशं चिन्त्य(चिन्तन) करोति । यतः दिवा पश्यति नो धूकः, काको नक्तं न पश्यति। अपूर्वः कोऽपि कामान्धो दिवा-नक्तं न पश्यति ।।५२।। [ ] For Private and Personal Use Only
SR No.525285
Book TitleShrutsagar Ank 2013 12 035
Original Sutra AuthorN/A
AuthorMukeshbhai N Shah and Others
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2013
Total Pages84
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy