Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
30
अन्यथा
किमु कुवलयनेत्राः सन्ति नो नाकिनार्यः?
त्रिदशपतिरहल्यां तापसी यत सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मराग्नौ(ग्ना)
चितमु(म)नुचितं वा वेत्ति कः पण्डितो वा? ||५३ ।। इति हेतोः कुमारमारणोपायं चिन्तयंस्तिष्ठति । एकदा कुम(मा)रः प्रवहणतीररथः कल्लोलकौतुकं विलोकयन् सन् समुद्रे पातयित्वा [तेन] बुम्बारवः कृतः। तच्छ्रुत्वा रत्नवती विलापं करोति । रुदन्तीं तां] मन्त्री निवारयति, कथयति च-'भद्रे! अहं तव पुराऽपि दासोऽतः परमपि तव सर्वसमीहितं पूरयिष्यामि । इत्युक्ते तया चिन्तितम“एष दुरात्मा कुम(मा)रं समुद्रे क्षिप्त्वा मम शीलभङ्गं करिष्यति. तेन यत्नै(यत्नेन) वरेण शीलरक्षां करोमि। शीले नरा न रक्षति, सर्वशुभं भावि। यतःशीलं नाम नृणां कुलोन्नतिकरं, शीलं परं भूषणं,
__ शीलं ह्यप्रतिपातिवित्तमनघं, शीलं सुगत्यावहम्। शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निर्वृतिहेतुरेव परमं शीलं तु(नु) कल्पद्रुपम् ।।५४ ।।'
(सुभाषित अष्टकानि-१०/५) इति शीलमहिमानं चिन्तयन्(ती) सा वदति-'भो मन्त्रिन्! तीरे गत्वा भर्तुः कार्यकरणादनु त्वद्वचः करिष्ये। इत्युक्त्वा कालविलम्बं करोति । यतः
कालेण रिपुणा सन्धिः, कालेऽभिष्टस्य सङ्गमः। कार्यकरणमाश्रित्य, कालं क्षिपति पण्डितः ।।५५।। [ ]
तयो जालघरो गच्छामि(?) ! प्रतिकूलवातेन भग्नं प्रवहणम्। लब्धफलकं(का) रत्नवती कर्मवशेन कुसुमपुरे(२) प्राप्तः(प्ता)। तत्र प्रियमेलकतीर्थे श्रीऋषभदेवं प्रणम्य तत्रैव तपस्तपति । मन्त्र्यपि प्राप्तफलकस्तत्रैवस्तिमेव नगरं] प्राप्तो बुद्धिबलेन तत्रत्य राज्ञो मन्त्री जातः । कुमारोऽपि जलधौ पतन्नेव केनावप्युत्पाद्य (केनाऽप्युत्पाट्य) तापसाश्रमे मुक्तः। स्त(त)त्र(त्यः) कुलपतिः परिपूर्णराजलक्षणालङ्कृतशरीरं तं कुमारं दृष्ट्वा विस्मितमानसः स्वाश्रमे नीत्वा स्नान-भोजनादि कारयित्वा स(स्व)पुत्री(त्रीं) रूपवतीनाम्नी(म्नी) ददाति । सुमुहूर्ते जातं पाणिग्रहणम् । हस्तमोचने कुलपतिना दत्ता प्रतिदिनदीनारशत(१००)दात्रे(त्र्ये)का का(क)न्या-ऽऽकाशमार्गेण चिन्त(न्ति)तस्थानगामिन्येका खट्वा च । देवताधिष्ठितवस्तुद्वयप्राप्ता(प्त्या) कुमारः]
For Private and Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84