Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर २०१३
श्रीमज्जिनं देवयशा९भिधानं, अ ( न - म ) नन्तवीर्याजिनवीर्यदेवम्" | छत्रत्रयीचामरचारुशोभं विह्नीयामानं जिनमानमामि ||४|
इति स्तुता विंशतितीर्थनाथा : ( था), महाविदेहेषु विह्रीयमाणा ) । भव्याम्बुजो (दो)? धनभानवो (ते) भवन्तु कल्याणधनोदयाय ||५|| ।। इति वीसविहरमानजिनस्तवनम् ।।
अथ श्री पार्श्वनाथ स्तवन
श्रीमत्श्री (च्छ्री) पार्श्वनाथस्य, जेयमाला (लां) भणाम्यहम् । पठतां शृणवतां (शृण्वतां ) नित्यं, क्षेमं भवति मङ्गलम् ।।१।। जय कर्मे (र्म) महाबलदलनवीरो, जय कोपदावानलशमननीरो । जय मायाजगतीयभेदसीरो, जय पार्श्वजिनेश्वर ! मेरुधीरं ( रो ) ||२॥
जय कुशले पायाहरे तुल्यदेहो, जय केवलि कमलां केलि गेहि । जय रोगरसायर(ण) मत्तनागो, जय दुरितनिवारणवीतराग! ।।३।।
जय सजलपायाधरे जलहंतरु, जय बुद्धिजनमानसराजहंस ! जय पूरितमानवचित्तचोष ?, जय दुरितनिवारणभूरिदोष ||४||
·
जय जनवरवछर (वंछिअ) दत्तदानं(न), जय जन्तुकृपापरं ( र!) गुणनिधानं (न!)। जय वछितपूरणकल्पवृक्ष! जय शे(से) वक भविवनव (वि) हितरक्षं ( क्ष! ) ||५||
जय सिद्धिसुरासुरं विततरागं(ग!), जय विपुलकमलदलं(ल) नयनमालं(ल!) । जयं (य) पापतमोहरगगनि (न) र (न) !, जय वामादेवी (य) कुक्ष(क्षि) रत्ने (न) ! || ६ ||
जय पर्हित सुरनरनाथवारं, जय दुस्तरं (र) भवि (व) वनलब्धवी(ती) रं(र!)। जय महि मोदक निधनपूर्णचन्द्र !, जय पर्हित मायामोहतंरुं ( तन्द्र ! ) । ।७।।
जय विरचितकिन्नरचरणसेवं ( व!), जय विषयपंकघन पार्श्वदेव ! | जय दलितकमठशि (श) ठनिव (बि) उदर्प!, जय केवलि बोधिते विषय सर्प ! ।। ८ ।।
For Private and Personal Use Only
जय संहतगुरुतरशोकजाल!, जय नाशितकु (क) लिमलं (ल) कष्टमाल (ल!) । जय शम-दमगुणमणिसिंधु ! नाथ!, जय दशभवराजित ! पार्श्वनाथ ! ११९ ।।
इति सय चय सुंदर ! शिवसुखमंदिर! श्रीवामेयजिनस्यपुरुं स्त्रि(त्रि) भुवनं(न) जनरंजन! कुलि (ल) मदभंजन! जय जय बहु कल्याण कुरु ||१०||

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84