Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra श्रुतसागर - ३५ www.kobatirth.org सद्यः सकः समाधिगच्छति शुद्धबुद्धिः, कल्याणकोटि-धनचिन्तितसिद्धिसौघम् ।।९।। ।। इति श्रीपार्श्वनाथनाममाला स्तोत्रम् || अथ वर्तमानचतुर्विंशतिका- शाश्वतजिनस्तव: श्री आदिनाथा' - ऽजितनाथदेवी, श्रीशंभ (सम्भ) वार्हन्नभिनन्दनौ च । स्तुवे जिनं श्रीसुमति' च पद्म-प्रभं सुपार्श्वं च शशिप्रभं च ||१|| वन्दे जिनं श्री सुविधिं च शीतलं ", श्रेयांसनाथं च (व) सुपूज्यनन्दनम् । श्रीवासुपूज्य विमलं गुणादिम ( ? ) नन्त *-धर्मो(र्मों)" जिनशान्तिकुन्यू १६-१७ ।।२।। अरं " च मल्लिं" मुनिसुव्रतं च नमिं" च नेमि (मिं) प्रभुपार्श्वनाथम् । श्रीवर्द्धमानं२४ गुणवर्द्धमानं, .. पदं चतुर्विंशतिकां नमामि ||३|| Acharya Shri Kailassagarsuri Gyanmandir मध्ये चतुर्ण(?) ऋषभं च चन्द्रा - ननं च पारङ्गतवारिषेणम् । श्रीवर्द्धमानं जिनशाश्वतानां, कायेन वाचा मनसा नमामि ।।४।। इति स्तवः शाश्वत - वर्तमान- जिनेश्वराणां पठितः स्मृतश्च । प्रतिप्रभातं प्रतिवासरं च ददाति कल्याणघनोप्सितानि ||५|| ।। इति श्री वर्तमानचतुर्विंशतिका- शाश्वतजिनस्तव: । अथ वीसविहरमानजिनस्तवनम् ७३ सीमन्धरं श्रीयुगमन्धरं च, बाहु (हुं) सुबाहु (हुं) * च भगव (वत्) सुजातम्' । स्वयम्प्रभं श्रीऋषभाननं च विह्नीयमानं जिनमानमामि ||१|| For Private and Personal Use Only अनन्तवीर्यं भगवद्विशालं", सुरप्रभं " वज्रधरं " जिनेन्द्रम् | चन्द्राननं २ केलिव (केवलि) चन्द्रबाहुहुं)", विहीयमानं जिनमानमामि ||२|| भुजङ्ग नाथं" च जिनेशमीश्वरं ५, नेमिप्रभं श्रीश्रितवीरसेनम्" । प्रभुं महाभद्र" जिनाधिराजं, विहीयमानं जिनमानमामि ||३||

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84