Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
दिसम्बर • २०१३ राज्यं यातु श्रियो यातु, यातु प्राणा विनि(न)श्वराः । या मया स्वयमेवोक्ता वाचा मा यातु शाश्वती ।।६२|1 [ ]
इति विचिन्त्य तस्य(तस्मै) तां कन्यां ददाति । तास्तिस्त्रोऽपि पतिसम्पूर्णशुद्धि(द्धि) प्रत्याशया कुब्जकपृष्टिं(ष्ठं) न मुञ्चति । पाणिग्रहणावसरेण(वसरे) करमोचनदेय मार्गणे शालकेनोक्त।
"पूत्कुर्वन्तं सर्प लाहि।' कुब्जकेनोक्तम्-'सर्पएवाऽऽगच्छतु। ततः कुतोऽप्याऽऽगत्य सर्पण स द्र(द)ष्टी भूमौ पपात | तावता(तावत्, ताः) चिन्तयन्ति-'यद्येषा(ष) मरिष्यति, तदा प्रियतमशुद्धिं कः कथयिष्यति । तेनाऽस्माकं मरणमेव युक्तम् ।
पुण्णिमतिहिय वियोगो(गे), जाइ चंदो वि तेअपारिहीणो। वल्लहविरहे मरणं, होइ पुणो कित्ति प(पं)थं ।।६३।।
ततस्ताः स्वहृदयं छुरिकया यावद् विदारयन्ति तावता कुब्जरूपं विमुच्य कुम(मा)र एव दिव्यरूपधरो स्वरूपावस्थः सञ्जातः । सर्वेषां प्रमोदाश्चर्यं जातम् । तदवसरे नागः प्रत्यक्षीभूय ब्रुते-'हे कुम(मा)र! तव मित्रोऽहम् । आवाभ्यां पूर्वभवे मासक्षपणपारणे मुनेः परमानदानं दत्तम्। सुपात्रदान(म)तुलफलप्रदम्, ततोऽपि पारणकेऽधिक फलप्रदम् । यदुक्तम् -
प्रतिदिनमपि दानं पुण्यसम्पन्निदानं, पुनरधिकफलं स्यात् पारणाहोत्तराहे । रचयति जलदोऽन्नं कृत्तिकादी सुविष्ट, पुनरमलमनघं मौक्तिकं स्वातियोगे ||६४|| [ ]
तेनाऽहं सुरो जातः । त्वमजयपालराज्ञः (त्वं जयपालराज्ञः) सुतो जातः । मन्त्रिणा जलधौ पातितो मयैवोत्पाद्य(ट्य) तापसाश्रमे मुक्तः । ततोऽत्राऽऽगत(तः) सर्पदंशमिषेण वामनी कृतः। यतः
तव शत्रुर्गरुडाभिघोऽत्र वर्तते । तव दाने भावभङ्गादन्तरान्तरा दुःखं जातम्, पुनर्दानानुमोदनातः पर(रं) ते सर्वं शुभं भविष्यति। तेन त्वया पुण्यमेव कार्यम् । यतःकुलं विश्वश्लाघ्यं वपुरपगदं जातिरमलाः
सुरूपं सौभाग्यं ललितललनाभोग कमला। चिरायुस्तारुण्यं बलमविकलं स्वानममु(तु)लं
यदन्यच्च श्रेयो भवति भविनां धर्मत इह ||६५।। [ ] किं मित्रम्, यो [न?] निवर्तयति पापात्' इत्युपदेशं दत्त्वा देवस्तिरोदधे । ततः
For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84