Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५
दवदद्धा तरुपल्लवइ, जिम बुद्धे(बुढे)ण घणेण । विरहयलतू मणोरहा, तिम दिखूण सुअण(सुअणेण) ।।७० || [ ]
ततो नृपो रथादुत्तरितः। कुमारः [स्वतात]-पादे लग्नः । राजाऽपि पुत्रमुच्चैर्नीत्वा कण्ठे लग्नः। यतः
किं चन्दनैः सक्तकर्पूरै-स्तुहिनैः शीतलैश्च किम्? सर्वे ते पुत्रगात्रस्य, कलां नाऽर्हति षोडशीम् ।।७१।। [ ]
सर्वेषां प्रमोदः समजनि। ततः सर्वेऽपि राजानो जयपालराज्ञा स्वपार्श्वे संस्थाप्य महता महेन कुम(मा)रविवाहोऽकृतः। स्तेऽपि(तेऽपि) हसन्तीनगरी यावत् सम्प्रेषणार्थमागता ! मेघवाहनं कुम(मा)रं समागतं श्रुत्वा धृतमाङ्गल्यवेषाः पुष्पमालाऽक्षतपूर्णपात्रपाणयः पौरपुरन्ध्यस्य (पुरन्ध्यः) कुमार(र)सन्मुखमाजग्मुः। राजा पञ्चशब्दवाद्यनिनादबध(धि)रीकृतदिग्गजं प्रवेशमहश्चक्रे । कुमारोऽपि मातुः पादौ नमस्करोति । साऽपि पुत्रवियोगतापसन्तप्ता पीयूषस्नानेन चाऽतिशीतलहृदयाऽजनि । यतः
पुत्रजि(ज)नविप्रयोगे(गो), वढेरपि दुस्सहो न सह्यः स्यात् । यस्य दर्शनमात्रेण, हृदो दाहाः प्रशाम्यति(न्ति) । ७२ ।। [ ]
ततः सभामण्डपे(प) उपवेश्य वस्त्रा-ऽऽभरण-ताम्बूलार्पणेन सहागतः (सर्व आगता) राजानः पौरजनाश्च राज्ञा सत्कृताः(ता) भट्टमुखात् कुमारचरित्रं श्रुत्वा चेतसि चमत्कृता(:) स्वस्थानं जग्मुः । कियदिनानन्तरम(रं) जयपालराजाऽपि कुमाराय राज्यं दत्त्वा स्वकार्यमसाधयत् । मेघवाहननृपोऽपि बालमित्रबुद्धिसागरमन्त्रिणो तद् राज्यचिन्तां भलाप्य तिलकमञ्जरीराज्ञी युक्तः प्रौढप्रवेशोत्सवपूर्वं भृगुकच्छे(च्छं) प्राप्तो(प्तः)। तत्र सकलभूतलभारोद्धरणप्रमुदितदशदिग्पालढौकितदिग्कुमारिकेव दशराज्ञीयुतः शास्त्ररीत्या राज्यं करोति यथादुष्टानां दमनं न यातु गमनं स्वीयप्रजापालनं,
नित्यं देव-महर्षिपादनमनं षट्दर्शनीमाननम्। औचित्याचरणं परोपकरणं त्यागं सभोग-श्रियां,
कुर्वाणो नृपतिः श्रिया निजपतिः सत्येव नो मुच्यते ।।७३।। इति राज्यं कुर्वन् प्रजावत्सलतया स्वदेशमध्ये सप्ताऽपि व्यसनानि नि(न्य)वर्तयन्(त) । यतः
For Private and Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84