Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ श्रुतसागर - ३५ यावन्तो मेषोन्मेषाः, परस्त्री मुखवीक्षणे। तावन्ति वर्षलक्षाणि, कुम्भीपाकेषु पच्यते ।।३७ ।। अप्पउं धूलिंहिं मेलीउं, सयणह दीधउ छार। पगि पगि माथा ढंकणउं, जिणि जोई परि(र)नारि(?) ।।३८ ।। इत्याधुपदेशं दत्त्वा पश्चात् प्रहिता | सहर्ष राजपुत्र्या जनन्यग्रे' कुमारचरित्रं प्रकाश्य२ महता महेन पाणिगृहीतः। पश्चाद्वलन् नायकेन समं भार्याद्वयं, बहुरत्नमणिमुक्ताफलाढ्यः पृथ्वीपतिना बहुप्रसादकरणपूर्वं प्रहितः५३ । अन्तराले विशूचिकया नायको मृतः। तत्पदे तत्पुत्रदेवराजः स्थापितः । स तु प्रकृत्या कुशीलः परस्त्रीलोलः। यतः स्वाधीनेऽपि कलत्रे, नीचः परदारलम्पटो भवति। सम्पूर्णेऽपि तटाके, काकः कुम्भोदकं पिबति ।।३९ || [ ] कुमारस्त्रीरूपमोहितेन तेन तद्धनग्रहणेच्छुना" कुमार(:) बहिभूमिगमनाय यानपार्श्वस्थमञ्चिकाप्राप्तो गुणकर्तनात् समुद्रे क्षिप्तः५६ । स तु मणिमहिम्नाऽब्रुडन् तरङ्गस्तीरे क्षिप्तः । सूर्यातपात् स्वस्थीभूतः सागरपरिसरे परिभ्रमन् रात्रौ तालपत्रस्रस्तरे सुप्तः स्त्रीरावं शृणोति हे राय मेघवाहन!, सायरसि(स)सिँकित्तिधवलियदियंत । कन्नेहिं सुओ न पुणो, दिट्ठो नयणेहिं कइआ वि ||४०।। संपइ सुण्णा रण्णे, भयतरलच्छीय कंपी(पि)यसरीरा।। एग्गगिणी यहणा(अहण्णा)- समुद्दनीरंमि निवडेमि ।।४१।। अरिहंता मे सरणं, सिद्धा सरणं च साहुणो सरणं। केवलिकहिओ धम्मो सरणं मे होउ परलोए ||४२।। ततः कुमारश्चिन्तयति - एगा (व?]णंमि अबला, यणमि दुखाउरंमि जे विमुहा (?)। ते कापुरिसा पुरिसा, हवंति सयलंमि लोगंमि ।।४३।। ५१. 'माता-पिता' इत्यर्थः। ५२. 'कहिउं' इत्यर्थः। ५३. 'मोकलिउ' इत्यर्थः। ५४. 'तेहनी' इत्यर्थः । ५५. 'इच्छाइ' इत्यर्थः । ५६. 'गउ' इत्यर्थः। ५७. “सरदकालनु चन्द्रमा' इत्यर्थः। ५८. हीनपुण्या इत्यर्थः । ५९. 'पछइ कुमर जाणिउ' इत्यर्थः। ६०. 'स्त्रीनउं दुःख देखी पाछा उसरइ इत्यर्थः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84