Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर - ३५ वसन्ते सर्वरमणोद्याने विविधक्रीडां विधाय तुरगपदातिवृन्दपरिवृतः पुरं प्रविशन् विदेशगतेन व्यवहारिणा नगरनिवासी कश्चिज्जनः पृष्ट:-'भोः! कोऽयं जगदद्भुताडम्बरो राजकुमारः? तेनोक्तम्-'नृपजामाता । तदाऽऽकर्ण्य वज्राहत इव जातः। यतः
उत्तमाः स्वगुणैः ख्याता मध्यमा(:) स्वपितुर्गुणैः । अधमा मातुलैः ख्याताः, श्वशुरेणाऽधमाधमाः ||३०|| [ }
इत्यादि विचिन्तयन् स्वावासे समायातः । पल्यके सुखनिद्रामलभमानो विषप्रायं राज्यं गणन्नेकाकी खड्गपाणिः प्रच्छन्नं निर्ययो। नृपपुत्री पृष्ठो(ष्ठे) निर्गता। नगराद बहिर्नूपरा(नूपुर)रावं निशम्य पृष्टा-'काऽसि त्वमेकाकिनी?' तयोक्तम्-'तव देहच्छायेव सहचारिणी।' यतः
पिता रक्षति कौमारे, भर्ती रक्षति यौवने। वार्द्धके तनयो रक्षेत्, न स्त्री स्वातन्त्र्यमर्हति ।।३१।। [ ] स्त्री पीह(य)र नर सासरुं(रे), संजमीयां सहवास।
ए त्रिणइ असुहामणां, जइ मांडइ थिरवास ||३२|| [ ] अतः सुखे वा दुःखे वा मम तव पदावेव शरणम्
पवण हणंत बुडंत जलि, कमल न मेल्ह(ल्हि)उं तेण! रच्चंता सरिसउं मरण, आंगमिउं भमरेण(?) ||३३।। जम्मंतरे न विहडइ, पोठमहिलाण जं किय(कयं)पिम्म । कालंदी कं नू(नु) विरहेण, अज्जवि कालं जलं वहई(इ) ||३४।।
इत्थं तस्यात्यन्त(तस्या अत्यन्त) सार्कीगमनकदाग्रहं मत्वा तदपेक्षां कुर्वन् शनैः शनैश्चरति(न) कियद्दिने समुद्रतट प्राप्तः। सिंहलद्वीपं प्रति गच्छता पञ्चशतप्रवहणाधिपतिसांयान्त्रिकहंसराजनायकेन ग्रासप्रदानेन सार्द्धमाकारितः४३ समुद्रमुल्लङ्घ्य सिंहलद्वीपं प्राप्तः। स्त्रि(त्रि)यामायां सार्थेन सह गच्छन् सकलत्रः पथान्तरेण सार्थभ्रष्टो गिरिकन्दर-नदी-वन-गवरविषमां महाटवीं प्राप्तः । प्रौढवंशजालिकाध: पल्वलं हंसपादहिङगुललोहितजलाविलं विलोक्य चुल(लु)को भृतः । शुचिधवलं नीरं दृष्ट्वा विस्मितः कौतुकात सारिणीं विधाय च नीरं करिष्यतं (कर्षितम्?)। तदा वंशजालिमूले तरुणतरणिमण्डल(ल)वद देदीप्यमानं रत्नं निरीक्ष्य, 'तत्कान्त्या नीरं लोहितं जातम्' इति मत्वा जगृहे। हर्षितस्तल्लाभेन । यतः
४२. तेडा' (?) इत्यर्थः । ४३. 'तेडिउ (तेडाविउ) इत्यर्थः । ४४. 'रात्रिइ' इत्यर्थः ।
For Private and Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84