Book Title: Shrutsagar Ank 2013 12 035
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिसम्बर - २०१३ (जामातरि)वल्लभतया भूमिगतकोशो दर्शितः। कुमारेण राज्ञी भृशं मानिता। अत्रान्तरे त्रम्बावतीपतिर्मृतोऽपुत्रः । प्रधानैस्तद् राज्यमपि कुमाराय दत्तम् । प्रजावत्सलतया
मेनिरे गुरवो बालं, कालं सकलशत्रवः। प्रजावज्राश्च तं राम, कामं पौरपुरन्ध्रयः ।।४८।।
इत्यादि राज्यं कुर्वन् सुखेन दिनानि गमयन्ति(ति)। अन्यदा श्रीकान्तव्यवहारी(रि)पुत्री तिलकमञ्जरी लेखशालासु गच्छन्ती यौवनं प्राप्ता स्वकुल-रूप-शील-विद्यासमानमहामात्यसुतेन सह पूर्वकृतसङ्केता प्राणिग्रहणाय गवाक्षस्था भूमिमुक्तरज्जुमञ्चिका निशि जागरुका तिष्ठति। मन्त्री(न्त्रि)पुत्रः स्वकुल-पितृभीत्यादिकारणैर्नाऽऽगतः। तनिशि राजा नष्टचर्यया परिभ्रमन् घोरान्धकारे दोलायमानमञ्चिकायामुपविष्टो मन्त्रिपुत्रभ्रान्त्या दासीभिराकृष्योपरि नीतो मेघवाहनो मौनं कृत्वा स्थितः। कन्यया सहसा वृतः । नृपेण तत्करमुद्रिका गृहीता, हारः(र)-कुण्डला-ऽऽभरणा(ण)करण्डिका च। चतुर्थयामे नृपः स्वसौधे समागतः । 'पुरमध्ये कोऽपि व्यवहारी(रि)पुत्रिकां परिणीय तदाभरणानि लात्वा गतः' इति वार्ता विस्तृता । व्यवहारिणा नृपाय विज्ञप्तम् । नृपेण मुद्रिकाचं दर्शितम्। सर्वोऽपि व्यतिकरो ज्ञापितः । राज्ञा व्यवहारिणाऽन्तःपुरे पुत्री (व्यवहारिणः पुत्र्यन्तःपुरे) महोत्सवेन प्रवेशिता पट्टराज्ञीपदे स्थापिता।
एकदा नृपो वर्षव्य एकवार प्रधानहाथि वही देखीनइ दृष्टिपडीये(?) वहिकां व्ययकरणपादि वाचयामासः(स)। तत्राऽन्तरालपत्रके सन्धिरेहकमन्त्रिमतिसागरस्यैकस्मिन् वर्षे पञ्चलक्षटककग्रास (ग्रासः) श्रुतः। तच्छ्रुत्वा राज्ञा चिन्तितम्-‘कायमल्पं बहुग्रासप्रदानम्, मुधा लोकमोषः(?)।' पट्टराज्ञी(झ्या) पृष्टम्-'स्वामिन्! केन चिन्ताक्रान्तचित्तो देवपाद!?' राज्ञा कारणं प्रोक्तम्। तयोक्तम्-'मुधा कोपं कृत्वा सपरिवारा पर्यन्तवाटिक(का)यां पटावासे तिष्ठन्त्यस्मि । एकदाऽऽकारिता कथमपि गृहे पश्चान् नागमिष्यामि ।' नृपवचसा राज्ञी तत्र स्थिता । राज्ञा सन्धिरेहकमन्त्रिणो ज्ञापितम्-'राज्ञी रुष्टारोहणं कृत्वा वने स्थिताऽस्ति, कया बुद्धया मया सह प्रीति स्यात? तथा चिन्न्यम्।' मन्त्रिणा-'देवादेश(शः) प्रमाणम्' [इत्युक्तम् । कियदिनानन्तरमन्यप्रतोल्या(:) ५०० शतजात्याश्ववारपरिवृतो मन्त्री सौराष्ट्र गत्वा, वेश्याद्वयं लात्वा, महताडम्बरेणाऽऽगत्य पट्टराइयुत्तारकासनपटावासं विधाय व्या(वा)द्याडम्बरपूर्वं स्थितः । सशृङ्गारवेश्याद्वयं-सौराष्ट्राधिपपुत्रीशृङ्गारदेवीपट्टराज्ञीकरणार्थं बुद्ध्या पट्टराज्ञी गृहानिष्काष्य तदावासग्रासपरिवृढिमाप्रदानमानदानादिना मन्त्रिमतिसागरप्रेरणेनाऽऽकारिता(?)। अद्य सायं लग्ने नृपखड्गेन पाणिग्रहणं कृत्वा पट्टरास्यावासे प्रवेशोऽस्ति। त्सस्ते(?) भविष्यन्ती' इति शिक्षयित्वा राज्यु(यु)त्तारके प्रहितम्। राज्ञा(ज्या)ऽद्भुतस्त्रीयुगं दृष्ट्वा पृष्टम्- कुतः समागतम्? कस्य सत्कम्? तेनोक्तम्
For Private and Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84