________________
३६
आह
बुद्धघोसुप्पत्ति
यो भगवा विसुद्धखन्धस
धम्मो नाम भगवता देसितो । नवविधो लोकुत्तरधम्मो ।।
पिटकतो ताणि पिटकानि – विनपिटकं, सुत्तन्तपिटकं, अभिधम्मपिटिकं ति; निकायतो पञ्चनिकायानि—दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अंगुत्तरनिकायो, खुद्दकनिकायो ति; अङ्गतो नव अङ्गानि सुत्त, गेय्यं, गाथा, वेय्याकरणं, उदानं, इतिवृत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं ति; धम्मक्खन्धतो चतुरासीति धम्मक्खन्धसहस्सानि; अभिधम्मे चत्तारिदससहस्सानि द्विसहस्स - धम्मक्खन्धा; विनये द्वादससहस्सानि एकसहस्सधम्मक्खन्ध च; सुत्तन्ते द्वादससहस्सानि एकसहस्सधम्मखन्धा चा ति; संघो चत्तारो मग्गट्ठा चत्तारो फलट्ठा चा ति अट्ठन्नं अरियानं समूहो ।' इति रतनत्तयस्स सरूपं दस्सेत्वा अत्तनो पणामञ्च पकासेन्तो इमं गाथं
२
यो व सो बुद्धो ति नियमागतो ।
Jain Education International
बुद्धे धम्मे च संघे च कतो एको पि अञ्जली । पहोमि भवदुक्खग्गिं निब्बापेतुं असेसतो ति ।।
सो च रतनत्तयस्स पणामावसाने भगवतो सासनस्स दूसनत्थाय कतकिच्चानं दुस्सीलानं सीलरक्खने असिक्खितचित्तानं जीवितत्थाय कतकुहकानं कम्मञ्च पकासेन्तो इमा गथायो अभासि—
४
यथा पि हि मिगिन्दस्स सीहस्स मिगराजिनो ।
तस्स मंसं न खादन्ति सिंगाला सुनखाधमा । सरीरे समुपन्ना व किमियो मंसभोजना ।
सीहमंसानि खादन्ति न अञ्ञे सापदा मिगा । तथेव सक्यसीहस्स निब्बुतस्स पि सासने ।
न दूसयन्ति सद्धम्मं इद्विपत्ता पि तित्थिया । इमे व पापभिक्खू ये मुण्डा संघाटिपारुता ।
ते दूसयन्ति सद्धम्मं सम्मासम्बुद्धदेसितं ति ।।
१. Pand S.D. P. विसुद्धिरवं ।
२. This last sentences सङ्गव्हो - समूहो in omitted in P. and S.D.P.
३. B.EL. दस्सनत्थाय;
४. BF.L. सुसिक्खितं; S. D. P. has असिक्खितसिक्खानं ।
For Private & Personal Use Only
३
www.jainelibrary.org