Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
सद्दबिन्दु
रागतद्धिते एको,तेनाह:
रागादितद्धिते एको पच्चयो स-ण-कारको
संखेपेनेव जानेय्य अनेकत्थेसु सोधितो ति । जाततद्धिते छ पच्चया होन्ति, तेनाहः
सुत्तेन इमिना चेव इम-इय-इक-आदिग्गहणेन च
कियो चापि च सद्देन छ जात्या होन्ति पच्चया ति समूहतद्धिते तयो पच्चया होन्ति। एको ता-पच्चयो लिङ्गत्तयेसु वत्तति।
तेनाहः
कण-णा पच्चया वुत्ता समुहत्थेसु लिङ्गतो
लिङ्गत्तयेन गहितो होति ता-पच्चया इधा ति ठानतद्धिते एको, तेनाहः
इयो सो पच्चयो एको वत्तति ठानतद्धिते
सद्दसत्थे इय, एय्य ते विधनविचारिता ति उपमादद्धिते एको, तेनाहः
उपमातद्धिते एको आयितत्तं पवत्तति
सद्दसत्ये इध विय थेरेन न कता इधा ति निस्सिते पि एको व पच्चयो, सद्दसत्थन्तरे पन द्वे ति। तेनाह:
निस्सिते पच्चया द्विधा लोत्थ अञत्थ वत्तते णे एको पच्चयो एव कच्चायने न दीपितो ति
१. कच्चा .-३५४-ण। २. कच्च. ३५५; सद्दसारत्थजालिनी-४४८ इम,इय,इक,किय। ३. टी.पि;तु.सद्दसात्थजालिनी-४४९; कच्च. ३५६-कण,ण; ३५७-ता। ४. कच्च. ३५८-इयो, इय, एय्य; सद्दसारत्थजालिनी-४५०। ५. सद्दसारत्थजालिनी-४५१-आयितत्त। ६. न्य. सो' टी-ब्यको। ७. क्य. सो; टी-यन; तु.कच्चा. ३६०; तु.सद्दसारत्थजालिनी-४५२; लो,णे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468