Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
२६
अभिनवटीका
बहुतद्धिते पिएको व सद्दसत्थे पन तयो, यथाः
बहुल्लतद्धिते आलु पच्चये को पवत्तति । सत्थेसु आलुको चेव थेरेन न कता इधा ति
सेट्ठ-तद्धिते पञ्च पच्चया, यथा:
अधिते पञ्च पच्चया तद्धिते सुविसेसने
-
-
तर, तम, इसिक, इय, इट्ठा इच्चेते पञ्च पच्चया ति I अस्सत्थितद्धिते नव पच्चया, सद्दसत्थे पन एकादस, तेनाहः अस्सत्थि तद्धिते वी च ई-सी इक र वन्तु च मन्तु च स ण-कारो च पच्चया नव दीपिता, सत्थे इध इया चेव थेरेन न कता इधा ति पकतितद्धिते एको व, वुत्तञ्चः
पकति तद्धिते एको मय पच्चयनामको बहुपकारो विधीसु ञातब्बं तद्धितेसिनाति । पूरणतद्धिते पञ्च, सद्दसत्थे पन सत्त, तेनाहः
पूरणे पच्चया पञ्च इम, दु, त्ता, तिये पिच पूरणत्थे पवत्तन्ति आतब्बो तद्धितेसिना
६
थ, म, अ-पच्चया सब्बे थेरेन न कता इधाति ।
१. कच्च. ३६१-आलु आलुको; तु सद्दसारत्थजालिनी- ४५३ ।
२. तर, तम, इस्सिक, इय, इट्ठ; तु. कच्च. ३६५; एवं सद्दसारत्थजालीनि ४५४
३. तु.कच्च. ३६६-३७२ वी च, ई, सी, इक, र, वन्तु, मन्तु, ण, इया । सद्दसारत्थजालिनी - ४५४
४५५।
४. न्य. सो; टी. तब्ब ।
५. सद्दसारत्थजालिनी - ४५५; कच्च. ३७४- मय ।
६. सद्दसारत्थजालिनी - ४५६;
Jain Education International
कच्च. ३७५, ३७७, ३८०, ३८४, ३८६, ३८७ इच्चादि ।
For Private & Personal Use Only
इ, मठ त्ता, तिय, थ, म, अ
www.jainelibrary.org

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468