Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 441
________________ २६ अभिनवटीका बहुतद्धिते पिएको व सद्दसत्थे पन तयो, यथाः बहुल्लतद्धिते आलु पच्चये को पवत्तति । सत्थेसु आलुको चेव थेरेन न कता इधा ति सेट्ठ-तद्धिते पञ्च पच्चया, यथा: अधिते पञ्च पच्चया तद्धिते सुविसेसने - - तर, तम, इसिक, इय, इट्ठा इच्चेते पञ्च पच्चया ति I अस्सत्थितद्धिते नव पच्चया, सद्दसत्थे पन एकादस, तेनाहः अस्सत्थि तद्धिते वी च ई-सी इक र वन्तु च मन्तु च स ण-कारो च पच्चया नव दीपिता, सत्थे इध इया चेव थेरेन न कता इधा ति पकतितद्धिते एको व, वुत्तञ्चः पकति तद्धिते एको मय पच्चयनामको बहुपकारो विधीसु ञातब्बं तद्धितेसिनाति । पूरणतद्धिते पञ्च, सद्दसत्थे पन सत्त, तेनाहः पूरणे पच्चया पञ्च इम, दु, त्ता, तिये पिच पूरणत्थे पवत्तन्ति आतब्बो तद्धितेसिना ६ थ, म, अ-पच्चया सब्बे थेरेन न कता इधाति । १. कच्च. ३६१-आलु आलुको; तु सद्दसारत्थजालिनी- ४५३ । २. तर, तम, इस्सिक, इय, इट्ठ; तु. कच्च. ३६५; एवं सद्दसारत्थजालीनि ४५४ ३. तु.कच्च. ३६६-३७२ वी च, ई, सी, इक, र, वन्तु, मन्तु, ण, इया । सद्दसारत्थजालिनी - ४५४ ४५५। ४. न्य. सो; टी. तब्ब । ५. सद्दसारत्थजालिनी - ४५५; कच्च. ३७४- मय । ६. सद्दसारत्थजालिनी - ४५६; Jain Education International कच्च. ३७५, ३७७, ३८०, ३८४, ३८६, ३८७ इच्चादि । For Private & Personal Use Only इ, मठ त्ता, तिय, थ, म, अ www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468