Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 443
________________ अभिनवटीका रूपसिद्धि पकरणं ओलोकेत्वा गहेतब्। सेसवचनं एव वत्तब्बं नत्थी ति। अत्थो पन सुपाकटो। इति आख्यातकप्पस्स अत्थवण्णनं छटुं। कित कप्पो १७. एवं आख्यातकण्डं दस्सेत्वा इदानि कितकप्पं दस्सेन्तो आहः कितादी त्यादि। सब्बे पच्चया कितादि एकधातुतो सियुं। अनुरूपतो यथासम्भवतो सत्त साधने सति पि पायतो येभुय्येन पवत्तन्ति, एत्थ आदि-सद्देन कितकिच्चपच्चया संगय्हन्ति । अपिसद्देन धातुसाधनानि संगय्हन्ति। कितो आदिये सन्ते ति कितादयो। पटिच्च एतस्मा ति पच्चयो। कितादि एव पच्चया कितादिपच्चया। सह अवयवेन वत्तती ति सब्, पयति येभुय्येन पवत्तती ति पायो। पाय. सद्दो बाहुल्लवाचको, येभुय्येना ति अत्थो। ये पच्चया बाहुल्लेन कत्तरि पवत्तन्ति, ते किता नाम। ये पच्चया बाहुल्लेन भावकम्मेसु वत्तन्ति, ते किच्चा नाम। ये पच्चया सब्बेसु वत्तन्ति, ते कितकिच्चा नाम वुत्तञ्चेतं: तयो च पच्चया बेय्या कितका किच्चका तथा कितकिच्चकनामञ्च सद्दसत्थे पकासिता। कितका कत्तरि बेय्या भावकम्मेसु किच्चका कितकिच्चा तु सब्बत्थ येभुय्येन पवत्तरे ति (?) कितपच्चया नाम किं तन्ति पुच्छा। वुत्तं हि एतं: ण्वु,रो,ण,क,त,ति,तु,च तावे इ अन्त,मान,तुं, तुन, त्वान च इम तेरसे कितपच्चया सियुं । अनीयो, तब्ब, ण्यो, रिच, रिरिय,ख सब्बपच्चया ते किच्चापच्चया नाम बातब्बा पच्चयेसिना। णो च यु क्वि च रम्मो च णु, ण्वु,तु,आवी इध अ ट्ठ, रहु, आनी,अ,नु,का पन्नरस कितकिच्चा ति १. न्य. सो; टी. अनुरूपगतो: ३. न्य-सो:टी-धम्मेसु; ५. न्य.सो; टी-ताव; ७. न्य. सो; टी-अनियो; २. न्य-सो; टी. संगय्हति। ४. न्य. सो; टी-णो। ६. टी. तपच्चया। ८. न्य. सो; टी. स्व, तु, रत्थु। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468