Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 442
________________ २७ सद्दबिन्दु संख्यातद्धिते एको व पच्चयो। वुत्तञ्चः संख्याय तद्धिते एको पच्चयो को ति दीपितो, वीसति बीसतद्धितं तस्सोदाहरणं मतं ति' लोपादेसागमाबुद्धि संख्याने पकतीहि च बेय्यो सत्थानुसारेन अञत्र विविधा कता ति। (?) विभागतद्धिते द्वे, सद्दसत्थे पन तयो, यथाह: सुत्तेन पच्चयो वुत्तो विभागे धा विभागतो सो पच्चयो विभागतो च-सद्देन पकासितो सद्दसत्थे विधं वुत्तो विभागो च विभागतो ति (?) इमे पन्नरस तद्धितानि। सेसा निधनत्ति बाणवता सद्दसत्थेस गहेतब्बं ति कच्चादितो ति एतेन गोत्ततद्धिते साधनत्थं ति दस्सेति। अपी ति पदेन सब्बतद्धिते साधेती ति दस्सेति। अत्थो पन सुविधेय्यो। इति तद्धित कप्पस्स अत्थवण्णनं पञ्चमं । आख्यात कप्पो १५-१६. एवं परचित्तनयगम्भीरतद्धितकण्डं दस्सेत्वा इदानि आख्यात कण्डं आरभन्तोयं आचारियो आह: 'कत्तरी' त्यादि। कत्तरी ति कत्तुस्मिं, सब्बेते पयोगा पञ्च धातुम्हि होन्ति, नाचथा। सत्त सतं ते पयोगा पन कम्मे येव होन्ति,तथा नाजथा। भावे पयोगा विपवत्तन्ति, मेरया सतवीसपञ्चाधिक संख्यावचनो। पञ्च धातुम्हि पयोगा होन्ति, संखेपेन संखित्तेन, मरुमयं सहस्स पञ्चसतवीसपञ्चाधिक संख्यावचने, गमुम्हि पयोगा पन तिगुणा तीहि गुणिता होन्ति। एत्तो पञ्चधातुतो सम्भवानुरूपं गहेतब्बं एव। ते च पयोगा अञथा धातुसु अनन्ता अपरिमाणा एव। आदेसपच्चयादीहि सम्भवन्ती ति। एत्तावता पयोगा पञ्चधातुम्हि गणनवसेन मरूमयं अचधातूसु पि येभुय्येन पवत्तन्ता न गणितब्बा। १. सद्दसारत्थजालिनी-४५७; कच्च.-३८०। २. न्य.-सो; टी-लोपादेसोग। ३. टी. ओ, य्यो; ४. कच्च. ३९९-धा ५. न्य. तद्धितत्थिना (?); ६. पी.सो;टी-गेमुमि। ७. पी.सो;टी-आदेसे पच्चयादि पि। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468