Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
३०
अभिनवटीका
सीघगमनेन, इमिना किञ्चि लेसेन इमिना उपायेन ते पयोगे जानित्वान' सीघं पवेसाय पुरं पिटकसंखातं पुरं (रम्म) रमितब्बं नाना नयेहि मग्गो उपायो उजुमग्गं तं कुलपुत्तानं मग्गं उपायं विसोधितो मया ति अधिप्पायो। नानानयेन सद्दारजेति योजना। पतिसरणं करोती ति पटिकं,पटिविसुं वा करोती ति पटिकं,पतिसरणं करीयति एतेही ति वा पटिकं, पटिकं विया ति पटिकं। तेसु वुद्धी ति आदिना सुत्तेन पटिक-सद्दस्स पिटकादेसो होती ति कते रूपं, सञ्जियते सञ्जी, पिटकातिसञ्जी, पिटकसजी, पिटकसजी एव पिटकसञ्जी, पिटकसञ्जी यस्स तं पिटकसञ्जीतं, तस्स भावो पिटकसञ्चितं ।
इति गन्थसारं सद्दबिन्दुविनिच्छयं समत्तं। यो थूपथूपो व धिरोसमानो जिनस्स धातु पतिट्ठानभूतो वसीहि कतेहि अनेकनेका कारापयन्ते हरिपुञ्जयस्मिं सुवण्णपटेहि अच्छादयित्वा हरिस्सरंसीहि जज्जलमानो आव्हयितब्बो' व नाम रम्म नानत्त सो नयेन आवुतो योन नगरे अभिवड्डयन्तो विसुद्धसीलो समणानं इन्दो लद्धाभिसेखो फुस्सदेव" थेरो . राजाधिराजिनोति पूजयित्वा
१. न्य.-सो; टी-जानितान। २. न्य.सो; टी-सिक्खा ; ३. पी.सो; टी-रूपं। ४. कच्च.४०६-तेसु वुद्धिलोपागमविकारविपरीतादेसा च। ५. टी.पुनरूत्ति। ६. न्य.
२० धम्मेन धम्मानुरूपं सोलिपतिना (वा सलपतिना) सहसमुद्देन पथवितले इस्सरेन परत्थ निपकेनेव परेसं अत्थहितावहे निपुणेन, गुरूनामकेन गुरूहि दिन्न,(क्य एवा ति) नामकेन, धम्मराजा धम्मराजेन कच्चायनुत्तरतने कच्चायनाचरियेन उत्त (कथित) सद्दनय अत्थनयसंखातेहि रतनेहि सम्पुण्णे, चित्तगब्भकोणे विचित्रगब्भस्स, ओवरकस्सकोणे, एकदेसे, पदीपो दीपजाला, किञ्चि थोकमत्तं जलितो उज्जालितो। ७. टी. समनो;
८. न्य. सो, टी.-पटिपट्ठान। ९. न्य. सो;टी-परिपञ्च; १०. टी.-हरिसरंसिहि। ११. न्य-सो; टी-अवव्ह; १२. टी.आवत्तो। १३. योनर8; १४. टी.लद्धो;
१५. टी.फुस्सरेव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468