Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
२४
अभिनवटीका
पुब्बपदट्ठानं किं पयोजनं। पयोजनं पन वित्थारेन सद्दसत्थन्तरेसु होति। इध पन संखित्तेन वुत्तं। वुत्तञ्चः
द्वन्दा द्विपदिका चेव दस होन्ति च गणना बहुब्बीहि तप्पुरिसो द्वेसता गणसम्भवा। कम्मधारयसमासा कजा होन्ति च गणना दिगु-'ब्यया च समासा दयितन्ति या सञ्जिता ति (?) इति समासकप्पस्स अत्थवण्णनं चतुत्थं ।
तद्धित करो १४. एवं गम्भीरसमासकण्डं दस्सेत्वा इदानि तद्धितकप्पं आरभन्तो आह 'कच्चादितो' त्यादि। कच्चायनगोत्तादितो नियमं नियमनं एव, विना वज्जेत्वा अनेकत्थे सति, सब्बे तद्धितपच्चया णादयो होन्ति एव नियमनं न होति। तत्थ आदि-सद्देन वासुदेवगोत्तादयो। अपि-सद्देन तर त्यादि तद्धितादयो संगय्हति।' गोत्ततद्धिता नाम किं तं ति। वासिट्ठ,गोतम, कच्चायन, अग्गिवेस्सन, मोग्गल्लान उकत्त वासुदेव, वच्छ, नारायन, उकट्ठ-मज्झिम-हीनकण्हादिसंखातेहि जातिगोत्ततद्धितादि दट्ठब्बा । गोत्ततद्धिते अट्ठ पच्चया होन्ति, यथा-ण, णायन, णान, णेय्य, णि, णिक, णेर, णव, इति' मे अट्ठवेदितब्बा । तरत्यादि तद्धिते चत्तारो, तेनाहः
द्वे पच्चयानि एका व द्वीसु सुत्तेसु वत्तते विकप्पादिग्गहणेन वुत्ता णिकानिका दुबे ति।
१. न्य. पुब्बपदपधानं; २. न्य-न्ति;
३. न्य. सकट। ४. टी. 'आ;
५. टी. नरन्;
६. न्य. सो; टी. अग्गट्ठ। ७. तु. सद्दसारत्थ जालिनी-४४३-४४४।
वासिट्ठो गोतमो चेव कच्चानो अग्गिवेस्सानो मोग्गल्लायनो ‘च्चादि च उत्तमो ति पवुच्चति वासुदेवो च वच्छो च नारायनो साकटो पि
मज्झिमो कण्हादि गोत्तं हीनो नामा ति वुच्चते ।। ८. तु. सद्दसारत्थजालिनी-४४५।
णो णायनो च णाणो च णेय्यो णेरो णणो पिच __णि च णिको च अट्ठ एते अपेच्च होन्ति पच्चया । (तु.पि च. कच्चा. ३४६-३५१) ९. तु.कच्चा. ३५२-३५३; सद्दसारत्थजालिनी-४४७ णिक,णिय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468