________________
२४
अभिनवटीका
पुब्बपदट्ठानं किं पयोजनं। पयोजनं पन वित्थारेन सद्दसत्थन्तरेसु होति। इध पन संखित्तेन वुत्तं। वुत्तञ्चः
द्वन्दा द्विपदिका चेव दस होन्ति च गणना बहुब्बीहि तप्पुरिसो द्वेसता गणसम्भवा। कम्मधारयसमासा कजा होन्ति च गणना दिगु-'ब्यया च समासा दयितन्ति या सञ्जिता ति (?) इति समासकप्पस्स अत्थवण्णनं चतुत्थं ।
तद्धित करो १४. एवं गम्भीरसमासकण्डं दस्सेत्वा इदानि तद्धितकप्पं आरभन्तो आह 'कच्चादितो' त्यादि। कच्चायनगोत्तादितो नियमं नियमनं एव, विना वज्जेत्वा अनेकत्थे सति, सब्बे तद्धितपच्चया णादयो होन्ति एव नियमनं न होति। तत्थ आदि-सद्देन वासुदेवगोत्तादयो। अपि-सद्देन तर त्यादि तद्धितादयो संगय्हति।' गोत्ततद्धिता नाम किं तं ति। वासिट्ठ,गोतम, कच्चायन, अग्गिवेस्सन, मोग्गल्लान उकत्त वासुदेव, वच्छ, नारायन, उकट्ठ-मज्झिम-हीनकण्हादिसंखातेहि जातिगोत्ततद्धितादि दट्ठब्बा । गोत्ततद्धिते अट्ठ पच्चया होन्ति, यथा-ण, णायन, णान, णेय्य, णि, णिक, णेर, णव, इति' मे अट्ठवेदितब्बा । तरत्यादि तद्धिते चत्तारो, तेनाहः
द्वे पच्चयानि एका व द्वीसु सुत्तेसु वत्तते विकप्पादिग्गहणेन वुत्ता णिकानिका दुबे ति।
१. न्य. पुब्बपदपधानं; २. न्य-न्ति;
३. न्य. सकट। ४. टी. 'आ;
५. टी. नरन्;
६. न्य. सो; टी. अग्गट्ठ। ७. तु. सद्दसारत्थ जालिनी-४४३-४४४।
वासिट्ठो गोतमो चेव कच्चानो अग्गिवेस्सानो मोग्गल्लायनो ‘च्चादि च उत्तमो ति पवुच्चति वासुदेवो च वच्छो च नारायनो साकटो पि
मज्झिमो कण्हादि गोत्तं हीनो नामा ति वुच्चते ।। ८. तु. सद्दसारत्थजालिनी-४४५।
णो णायनो च णाणो च णेय्यो णेरो णणो पिच __णि च णिको च अट्ठ एते अपेच्च होन्ति पच्चया । (तु.पि च. कच्चा. ३४६-३५१) ९. तु.कच्चा. ३५२-३५३; सद्दसारत्थजालिनी-४४७ णिक,णिय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org