________________
सद्दबिन्दु
रागतद्धिते एको,तेनाह:
रागादितद्धिते एको पच्चयो स-ण-कारको
संखेपेनेव जानेय्य अनेकत्थेसु सोधितो ति । जाततद्धिते छ पच्चया होन्ति, तेनाहः
सुत्तेन इमिना चेव इम-इय-इक-आदिग्गहणेन च
कियो चापि च सद्देन छ जात्या होन्ति पच्चया ति समूहतद्धिते तयो पच्चया होन्ति। एको ता-पच्चयो लिङ्गत्तयेसु वत्तति।
तेनाहः
कण-णा पच्चया वुत्ता समुहत्थेसु लिङ्गतो
लिङ्गत्तयेन गहितो होति ता-पच्चया इधा ति ठानतद्धिते एको, तेनाहः
इयो सो पच्चयो एको वत्तति ठानतद्धिते
सद्दसत्थे इय, एय्य ते विधनविचारिता ति उपमादद्धिते एको, तेनाहः
उपमातद्धिते एको आयितत्तं पवत्तति
सद्दसत्ये इध विय थेरेन न कता इधा ति निस्सिते पि एको व पच्चयो, सद्दसत्थन्तरे पन द्वे ति। तेनाह:
निस्सिते पच्चया द्विधा लोत्थ अञत्थ वत्तते णे एको पच्चयो एव कच्चायने न दीपितो ति
१. कच्चा .-३५४-ण। २. कच्च. ३५५; सद्दसारत्थजालिनी-४४८ इम,इय,इक,किय। ३. टी.पि;तु.सद्दसात्थजालिनी-४४९; कच्च. ३५६-कण,ण; ३५७-ता। ४. कच्च. ३५८-इयो, इय, एय्य; सद्दसारत्थजालिनी-४५०। ५. सद्दसारत्थजालिनी-४५१-आयितत्त। ६. न्य. सो' टी-ब्यको। ७. क्य. सो; टी-यन; तु.कच्चा. ३६०; तु.सद्दसारत्थजालिनी-४५२; लो,णे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org