________________
सद्दबिन्दु
२३
न ब्यसो तीसु लिङ्गेसु सब्बासु च विभत्तीसु ।
येसं नत्थि पदानन्तु तानि वच्चन्ति' अब्यया ति (?) अब्यायानं अत्थं भावेती ति अब्ययीभावो। वुत्तञ्चः
सदिसं तीसु लिङ्गेसु सब्बासु च विभत्तिसु वचनेसु च सब्बेसु यं न व्येति तदव्ययं ति (?) तीहि लिङ्गेहि यो यस्मा विभत्तीहि च सत्तहि
ब्ययं न पापुणाती ति अब्ययीभावा ति कित्तितो। सयं कतं मक्कतिको व जालन्ति एत्थ पन द्वे पटिपाटिया अत्थस्स गहेतब्बत्ता अब्ययत्थविभावना नअत्थी ति सयं कतं ति समासो अब्ययीभावो न होति। तथा पुब्बपदत्थपधानो अब्ययीभावो। केचि पन: अब्ययत्थ पुब्बङ्गमत्ता अनब्ययं भवती ति अब्ययीभावो ति पि वदन्ति। अयं पन अम्हाकं खन्ति रुचि। अब्ययत्थपुब्बङ्गमत्ता अनब्ययं पि पदं एकदेसेन अब्ययं भवति एत्था ति अब्ययीभावो। एत्थ च एकदेसग्गहणं 'को' यं मज्झे समद्दस्मिंति (?) इमाय पालिया समेति, समुदस्स मज्झे, मज्झे समुद्दस्मिं ति हि विग्गहो। अत्थो पन समुद्दस्स मज्झे इच्चेव योजेतब्बं। अब्ययीभावो नाम दुविधा नाम पुब्बपदं अब्ययपुब्बपदञ्चा ति। तत्थ गामपति नगरपती त्यादीसु नामपदपुब्बपदो ति, उपनगरं उपगङ्गं त्यादिसु अब्ययपुब्बपदञ्चा ति। वुत्तञ्च:
नाम पुब्बपदो च सो अव्ययपुब्बपदो तथा
नामुपसग्गनिपात-वसेन दुविधा मतो ति (?) अव्ययीभावो सत्त विभत्तीहि वत्तति। तं यथाः यानि यानि फलानीति यथाफलं, पथमा अब्ययीभावो; सोतं अनु वत्तते ति अनुसोतं, दुतिया; जीवस्स परिमाणे न तिकृते ति यावजीवं, ततीया; सद्धाय उपेतो ति उपसद्धं, चतुत्थी; गुणतो उद्धंति उद्धंगुणं, पञ्चमी; नगरस्स अन्तोति अन्तोनगरं, छट्ठी: इत्थियं
अधिकिच्च ति अधित्थि, सत्तमी अव्ययीभावो नामा ति वेदितब्बो। अब्ययीभावो नाम निच्चानिच्चवसेन दुविधो वा एकविधो वा ति चोदना। अब्ययीभावो नाम अज्ञपदस्स विग्गहत्ता पुब्बपधानो अपरपधानो ति चे, पुब्बपधानो ति परिहारो। तथा निच्चो, सो अब्ययीभावो सञ्जावसेन दीपितो। एको पधानो अब्ययी भावो
१. वुच्चन्ति; ३. न्य. छन्दवसेन. टी.विभत्ति;
२. टी. सब्बेसु। ४. न्य. "टको;
५. टी. किच्च।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org