Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
अभिनवटीका
अकि-कार-पुष्पं इदं खं चरन्ति विहंगमे गत-कारे-जने पस्स घटेति वायामं इठ ङक्खरो सर-निस्साय नत्थेकं पिटकत्तये तस्मा व अस्स विकारो निग्गहितं ति अव्हयु वज्जेय्य पुं महाराजा छड्डे जटं विजटहि जनेथ आदान भावेन चागमा पुञ्जसम्पदं बातब्बं धम्म जातन्ति फुतं रञ्चतो इट व ठत्वा पुञानुभावेन टाही गण्हाही फलदं व वड्डेन आचायं णहि इणं न गहेय्य तारेहि न-करं इणं ताहि राजतवानुभा ददं यन्तान धम्मेन धम्मं गच्छेय्य कामतो नरेहि अत्तनो गेहे बहिरक्खाहि समणे वालेसि सरीरं जाता फासु पसे वियो होति अयं सील विसुद्धानं मरित्वा इध लोकम्हा याहि सग्गनिवासनं रतिं पेमं राजाजने लभित्वा अत्तनो गेहं धम्मिकं विय पस्सति रतनत्तयस्स महा कामधरेहि खत्तिय सरित्वा इनने अन्ते मणे गणं विनोदये ळ-ति कीळन्तराजानो अथ तेजेन तादिना ति (१)
एवं द्वेतालीसक्खरे गहेत्वा एकपादं एकक्खरं सुबन्धित्वा राजोवादं दसहि कारणुपायन्ति कस्मा ति चे, एकक्खरं नाम एकपादं बन्धित्वा कत्थचि दिस्सती ति। सच्चं, तं पन एकक्खरं एकपादं नाम ताव होतु, चतुरो अक्खरा गाथा नाम अत्थि, 'साधि मेत्थुत्यादीहि' पोराणवुत्तोदयटीकायं (?) वुत्तं। अथ वा द्वे अक्खरा ति-अक्खरा चतु-अक्खरा च गाथा नाम होन्ती ति:
राजा पातु सब्बं मच्चं (?)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468