Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 436
________________ सद्दबिन्दु , करणं कारो, कारो एव कारको । गमन पचनादिकं क्रियं करोति निप्फादेती ति कारको। छ एव कारको छ कारको । तेसु सं धनं अस्स अत्थी ति सामी । तस्मिं समसनं समासो,सद्दो समासीयती ति समासो अत्थो । सम्मा अनुरूपा भवन्तीति सम्भवा । करोतीति कत्ता, करियते तं ति कम्मं सं सुडुं आददाति गण्हाती ति सम्पदानं। ओकासं विय आचिक्खती ति ओकासो, सहवत्तती ति सामी । तद्धितं च कत्तु च कम्मञ्च सम्पदानञ्च ओकासञ्च सामी चा ति द्वन्दो । साधेतब्ब साधनं ति एव साधनं । आचिक्खती ति आख्यातो । विभत्तियो कितेतब्बादिका पच्चया । छ कारकेसू ति वत्तब्बे छन्दानुरक्खनत्थं ऊ-कारस्स रस्सं' कत्वा ति वेदितब्बं । सब्बपदेसु पठमा येव होन्ती ति वुत्ते समासतद्धिताख्यातकितकेहि दुतिया च न भवितब्बं। कस्मा ? समासतद्धिताख्यातकितकादीहि न वुत्ते दुतियादि यथारहं एवं होति । वुत्ते कम्पादिसामिस्मिं लिङ्गत्थे पथमा सिया । न वृत्ते च भवन्त दुतीय अनुरूपतो ति वृतं ।। अत्थो पन सुविजानितब्बं एवं । ३ ४ ११. तदनन्तरं एव कारक सम्बन्धं कत्वा आहः मनसात्यादि । वुत्या ति वृत्तिना, वट्टा ति संसारवट्टा, विवट्टं ति विपञ्चितुकामस्स, भावनन्ति कसिणपरिकम्मादीहि वड्ढनं । तत्थ विग्गहो कातब्बो | मोनं वुच्चति जाणं, मोनं अस्स अत्थी ति मुनि । को सो भगवा, तस्स वण्णितब्बे वणिते । वने वट्टति पुनप्पुनं निब्बत्तती ति वट्टा, संसारा विसेसेन वट्टति कम्मं मुञ्चतीति । भीयति दस्सती ति भीतो, को सो भिक्खुः, छिन्नभिन्नपटं धारेती ति भिक्खुः संसारभयं इक्खति पस्सती ति वा भिक्खुः किलेसे भिन्दतीति वा भिक्खु; भिक्खति याचती ति वा भिक्खु । भावेति पुनप्पुनं वड्ढेती ति भावना । कसिणपरिकम्मादिकं। संसारो नाम किं ति, खन्ध - धातु - आयतनानं अब्बोच्छिन्नं पवत्तत्ता संसारो ति । तेन आह: Jain Education International खन्धानञ्च परिपाटि धातु - आयतनानञ्च । अब्बोच्छिन्नं पवत्तत्ता संसारो ति पवुच्चती ति ।। २१ १. न्य- लोपं; ३. न्य-सो; टी- कारण; ५. न्य- विवत्तं । ६. वि. मग्ग ५४४; विभं. अ०. १४९; किञ्चि भिन्नं दिस्सति । २. तु. बालावतारो -गा. ३ । ( कारकप्पकरणां ) ४. न्य-विमुच्चितु For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468