Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 435
________________ २० अभिनवटीका सिद्धा ति एव सद्दो सन्निट्ठापको अधिप्पेतो। गो ति गो-सद्दो, अन्त विरहितो गो-सद्दो अत्थपधानसंखातो सद्दो सिद्धा येव सुत्तेन अनुरूपतो ति गो-सद्दो दस वाचको होति गो-सद्दो सग्ग रंसीसु वजिरानुनेवादिसु दस्सने नयनन्तेसु पसुम्हि वचने भुवी ति। सेसं पन वत्तब्बं एव नत्थी ति इति नामकप्पस्स अथवण्णनं दुतीयं ।। कारक कप्पो ९. एवं विचित्तनामकण्डं दस्सेत्वा इदानि कारककण्डं दस्सेन्तो छ कारके त्यादि। छ कारकेसू ति छ कारकेसु समासो होति, सामिस्मिं पन यथारहं ति दट्ठब्बं । कत्तु कम्म-सम्पदान-ओकास-सामि च तद्धितो ति गोत्त-तद्धितादयो सम्भवन्ति। आख्यातो ति आख्यातविभत्तियो ति साधनस्मिं कत्तुकम्म-भावसाधनेसु सम्भवन्ति। कितका ति कितपच्चयादयो सत्त साधनेसु सम्भवन्ती ति योजना। इमस्मिं पन सत्त साधने तयो पच्चया कित-किच्च-कितकिच्च-भेदेन। तेसु ये पच्चया येभुय्येन कत्तरि वत्तन्ति, ते किता नाम। ये पच्चया भावकम्मेसु वत्तन्ति, ते किच्चा नाम। ये पच्चया सब्बेसु वत्तन्ति, ते कितकिच्चा नामा ति वेदितब्बा। वित्थारो पन उपरि आविभविस्सति। १. न्य-ओ। २. न्य.-वजिराक्कनिसाकरे। ३. न्य.नयनादिसु। ४. तु.एकक्खरकोस-२४-२५ । गो गोणे थि पुमे सेसे पुमिन्द्रिये जले करे सग्गे वजिरे वाचायं भुम्यं आणे च सूरिये गीतरि खन्धे गन्धब्बे चन्दे दुक्खे सुगायने ईसे सुरस्सति-दिसायञ्च गो-सद्दो समुदीरितो ।। तथा अभिघानपदीपिकाटीका-४९५ गोणो गो............... सग्गे करे च वजिरे, बलिबद्धे च गो पुमा थी सोरभेय्यि नेत्तं'-अम्बु-दिसा-वचन-भूमिसु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468