________________
सद्दबिन्दु
,
करणं कारो, कारो एव कारको । गमन पचनादिकं क्रियं करोति निप्फादेती ति कारको। छ एव कारको छ कारको । तेसु सं धनं अस्स अत्थी ति सामी । तस्मिं समसनं समासो,सद्दो समासीयती ति समासो अत्थो । सम्मा अनुरूपा भवन्तीति सम्भवा । करोतीति कत्ता, करियते तं ति कम्मं सं सुडुं आददाति गण्हाती ति सम्पदानं। ओकासं विय आचिक्खती ति ओकासो, सहवत्तती ति सामी । तद्धितं च कत्तु च कम्मञ्च सम्पदानञ्च ओकासञ्च सामी चा ति द्वन्दो । साधेतब्ब साधनं ति एव साधनं । आचिक्खती ति आख्यातो । विभत्तियो कितेतब्बादिका पच्चया । छ कारकेसू ति वत्तब्बे छन्दानुरक्खनत्थं ऊ-कारस्स रस्सं' कत्वा ति वेदितब्बं ।
सब्बपदेसु पठमा येव होन्ती ति वुत्ते समासतद्धिताख्यातकितकेहि दुतिया च न भवितब्बं। कस्मा ? समासतद्धिताख्यातकितकादीहि न वुत्ते दुतियादि यथारहं एवं होति ।
वुत्ते कम्पादिसामिस्मिं लिङ्गत्थे पथमा सिया ।
न वृत्ते च भवन्त दुतीय अनुरूपतो ति वृतं ।।
अत्थो पन सुविजानितब्बं एवं ।
३
४
११. तदनन्तरं एव कारक सम्बन्धं कत्वा आहः मनसात्यादि । वुत्या ति वृत्तिना, वट्टा ति संसारवट्टा, विवट्टं ति विपञ्चितुकामस्स, भावनन्ति कसिणपरिकम्मादीहि वड्ढनं । तत्थ विग्गहो कातब्बो | मोनं वुच्चति जाणं, मोनं अस्स अत्थी ति मुनि । को सो भगवा, तस्स वण्णितब्बे वणिते । वने वट्टति पुनप्पुनं निब्बत्तती ति वट्टा, संसारा विसेसेन वट्टति कम्मं मुञ्चतीति । भीयति दस्सती ति भीतो, को सो भिक्खुः, छिन्नभिन्नपटं धारेती ति भिक्खुः संसारभयं इक्खति पस्सती ति वा भिक्खुः किलेसे भिन्दतीति वा भिक्खु; भिक्खति याचती ति वा भिक्खु । भावेति पुनप्पुनं वड्ढेती ति भावना । कसिणपरिकम्मादिकं। संसारो नाम किं ति, खन्ध - धातु - आयतनानं अब्बोच्छिन्नं पवत्तत्ता संसारो ति । तेन आह:
Jain Education International
खन्धानञ्च परिपाटि धातु - आयतनानञ्च ।
अब्बोच्छिन्नं पवत्तत्ता संसारो ति पवुच्चती ति ।।
२१
१. न्य- लोपं;
३. न्य-सो; टी- कारण;
५. न्य- विवत्तं ।
६. वि. मग्ग ५४४; विभं. अ०. १४९; किञ्चि भिन्नं दिस्सति ।
२. तु. बालावतारो -गा. ३ । ( कारकप्पकरणां ) ४. न्य-विमुच्चितु
For Private & Personal Use Only
www.jainelibrary.org