________________
१४
अभिनवटीका
उतुज सद्दो चित्तजो च, तत्थ पच्छिमो इधाधिप्पेतो। कस्मा? सो व मुनिन्दमुखम्बुजसम्भूतो उपादायुपसंखातो सद्दो। सप्प-धातु उच्चारणे ति हि धातु 'रञ्जदादीहि' ध-दि-द्द किरा क्वचि ज-द-लोपो चा' ति सुत्तेन द पच्चयं कत्वा । 'परद्वेभावो ठाने'' त्यनेन द-कारस्स द्वेभावं कत्वा रूपसिद्धि वेदितब्बा।
बिन्दति पग्घरती ति बिन्दुः बिन्दपग्घरणे ति हि धातु। 'विद-अन्ते ऊ ति ऊ पच्चयं कत्वा क्वचादि मज्झन्तरादि' सुत्तेन ऊ पच्चयस्स रस्सं कत्वा रूपसिद्धि। बिन्दु विया ति बिन्दु। अथ वा सद्दानं कच्चायनादिनं बिन्दु सद्दबिन्दु, सद्देसु वा कच्चायनादिसु बिन्दु सद्दबिन्दु, सद्दञ्च तं बिन्दु चा ति सद्दबिन्दु। तेसु पठमो तप्पुरिसद्वयं एव लभति। कस्मा ति चे, सद्दबिन्दु ति न वुत्तं। सच्चं एतं सद्दबिन्दु ति पठन्ति। न दोसो ति वचनं आचरियेन वुत्तं। ननु व-कारस्स ब-कारं कत्वा किं पयोजनन्ति चोदना। व-कारस्स ब-कारं अविनाभावतो यथा तं पाली ति युत्तं होति। ल-कारस्स ल-कारं कत्वा पाली ति वुत्तं होति। तथा हि:
सब्ब त्यत्र विकारो हेत्युच्चते अनञतो। तस्स रूपं दुका होति ल-कारस्स तथा पि वा ।। छिन्द दन्तो यथा नागो कुञ्जरक्खाधिगच्छति । एवं पि वण्ण विकारो तब्बोहारं विगच्छती ति ।।(?) वुत्तं होति अत्थे कथा ति अट्ठकथा, सब्बथा पि यथानुरूपवसेन वण्णविकारं कातब्बं ।
सन्धि कप्पो २. एवं रतनत्तयवन्दनं दस्सेत्वा इदानि अत्तना सम्मारभितस्स पकरणस्स पटिञात भावं दस्सेतुं कादीरिता त्यादिमाह। तत्थ कादी ति को आदिये सन्ते ति कादयों; ईरितब्बा कथेतब्बा ति ईरिता, ईर-धातु कथने। निमितब्बा संख्या। नवञ्च नवञ्च नवञ्च नवा एकसेसो कातब्बो। नवञ्च तं संख्या चा ति नवसंख्या। टो आदिये सन्ते ति टादयो, यो आदिये सन्ते ति यादियो, पो आदिये सन्ते ति पादयो, सरो च जो च नो च सर-ज-ना। तत्थ कादि अक्खरा नाम यथा क,ख, ग,घ,ङ,च,छ,ज,झा ति नवक्खरा नव संख्या नाम कवीहि कथिता। टाध्यक्खरा नाम यथा ट,ठ,ड, ढ,ण,त,थ,द,धा ति नवक्खरा नव संख्या नाम सद्दसत्थविदूहि वुत्ता। याध्यक्खरा नाम यथा य,र,ल,व,ष,श,स,ह, लाति मे नवक्खरा नव संख्या नाम वि हि ईरिता। पाध्यक्खरा नाम यथा प,फ,ब,भ,मा १. कच्चा . ६६३;
२. कच्चा. २८। ३. कच्चा .६१८;
४. कच्चा . ४०५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org