Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
अभिनवटीका
ति चे, दुतिया विभत्तिदस्सनतो । पुन कम्मं नाम तिविधं निष्पत्तिविकतिपत्ति भेदेन । निप्फत्तिकम्मं नाम 'कुटिं करोती' त्यादि, विकतिकम्मं नाम 'कटुं झापेती' त्यादि, पत्तिकम्मं नाम ‘रूपं पस्सती' त्यादि । तेसु पन पत्तिकम्मं इधाधिप्पेतं । दुविधं पन पत्तिकम्मं कायचित्त भेदेन । काय पत्तिकम्मं नाम 'बुद्धं वन्देती' त्यादि, चित्त पत्तिकम्मं नाम 'आदिच्वं नमस्सती' त्यादि । द्वीसु काय पत्तिकम्मं इधाधिप्पेतं । इच्छितानिच्छितनेविच्छितनानिच्छितकम्म भेदेन तिविधं । 'भत्तं भुञ्जती' त्यादि इच्छितकम्मं, 'विसं गिलती' त्यादि अनिच्छितकम्मं; नेविच्छितनानिच्छितकम्मं नाम 'गामं गच्छन्तो रुक्खमूलं पाविसी' त्यादि । तेसु इच्छितकम्मं गहेतब्बं एवं । कस्मा ति चे, नत्वा ति चे, पुब्बकालकिरियाय कथं जानितब्बं ति । तं हि—
२
१२
नत्वा पुब्बकालक्रिया ताव पच्छा समारभे ति पदं सन्धाय वुत्तत्ता पुब्बकालक्रिया युत्तं एवं होति । नमु धातु, नत्वा ति चेत्थ त्वा-पच्चयो पुब्बकालादीसु चतूसु अत्थेसु दिस्सति । पुब्बकालो इध दट्ठब्बो रतनत्तये । कस्मा ति चे। अपयुत्तितो। सचे हि अपरकालस्मिं गन्थकरणतो पच्छा नमस्सनं सिया । सचे समान कालस्मिं एकक्खणे क्रियाद्वयं भवेय्य । सचे हेतुम्हि नमस्सन्तो येव गन्थकरणं ।
१. टी - सम्पत्ति. ३. न्य- नुसारेन;
एककत्ता क्रियानेका चेतरं पुब्बकालतं
भावेत्वा ति अमुकस्मिं तं तदत्थक्रिया मता ति ।। ( ? )
नो करुणाय। अयं आचरियो हि बहुधा पकारेन गन्थे पस्सितुं असक्कोन्ते दन्धपञे ञत्वा दया उपज्जतिः कथं पन इमे पुग्गला सद्दसत्थछेका सियुं; सदसत्था हि बहुतरा, इमे पन मन्दपञा ति । तस्मा दया चे ति इदं सत्थं करोति, नो नमस्सनतो। नमस्सनं पन किं पयोजनन्ति अन्तराय विनासनत्थन्ति । ननु वोचुम्हा – वन्दनं पन विना सत्थस्स पकरणस्स असिज्झनत्थं करोति, सत्थं पन निप्पयोजनं होति । तथा हि वुत्तं
Jain Education International
१
विना हि मंगलं सेट्टं पदुमसमिताचरियो ।
५
करोति किर घाटेति सीहो तं वधित्वा गतो ति । । ( ? )
२. द्र. कच्च. भे. ५९,६३। ४. न्य-सो; टी. - समानं;
For Private & Personal Use Only
५. न्य- नुसारेन ।
www.jainelibrary.org

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468