________________
अभिनवटीका
ति चे, दुतिया विभत्तिदस्सनतो । पुन कम्मं नाम तिविधं निष्पत्तिविकतिपत्ति भेदेन । निप्फत्तिकम्मं नाम 'कुटिं करोती' त्यादि, विकतिकम्मं नाम 'कटुं झापेती' त्यादि, पत्तिकम्मं नाम ‘रूपं पस्सती' त्यादि । तेसु पन पत्तिकम्मं इधाधिप्पेतं । दुविधं पन पत्तिकम्मं कायचित्त भेदेन । काय पत्तिकम्मं नाम 'बुद्धं वन्देती' त्यादि, चित्त पत्तिकम्मं नाम 'आदिच्वं नमस्सती' त्यादि । द्वीसु काय पत्तिकम्मं इधाधिप्पेतं । इच्छितानिच्छितनेविच्छितनानिच्छितकम्म भेदेन तिविधं । 'भत्तं भुञ्जती' त्यादि इच्छितकम्मं, 'विसं गिलती' त्यादि अनिच्छितकम्मं; नेविच्छितनानिच्छितकम्मं नाम 'गामं गच्छन्तो रुक्खमूलं पाविसी' त्यादि । तेसु इच्छितकम्मं गहेतब्बं एवं । कस्मा ति चे, नत्वा ति चे, पुब्बकालकिरियाय कथं जानितब्बं ति । तं हि—
२
१२
नत्वा पुब्बकालक्रिया ताव पच्छा समारभे ति पदं सन्धाय वुत्तत्ता पुब्बकालक्रिया युत्तं एवं होति । नमु धातु, नत्वा ति चेत्थ त्वा-पच्चयो पुब्बकालादीसु चतूसु अत्थेसु दिस्सति । पुब्बकालो इध दट्ठब्बो रतनत्तये । कस्मा ति चे। अपयुत्तितो। सचे हि अपरकालस्मिं गन्थकरणतो पच्छा नमस्सनं सिया । सचे समान कालस्मिं एकक्खणे क्रियाद्वयं भवेय्य । सचे हेतुम्हि नमस्सन्तो येव गन्थकरणं ।
१. टी - सम्पत्ति. ३. न्य- नुसारेन;
एककत्ता क्रियानेका चेतरं पुब्बकालतं
भावेत्वा ति अमुकस्मिं तं तदत्थक्रिया मता ति ।। ( ? )
नो करुणाय। अयं आचरियो हि बहुधा पकारेन गन्थे पस्सितुं असक्कोन्ते दन्धपञे ञत्वा दया उपज्जतिः कथं पन इमे पुग्गला सद्दसत्थछेका सियुं; सदसत्था हि बहुतरा, इमे पन मन्दपञा ति । तस्मा दया चे ति इदं सत्थं करोति, नो नमस्सनतो। नमस्सनं पन किं पयोजनन्ति अन्तराय विनासनत्थन्ति । ननु वोचुम्हा – वन्दनं पन विना सत्थस्स पकरणस्स असिज्झनत्थं करोति, सत्थं पन निप्पयोजनं होति । तथा हि वुत्तं
Jain Education International
१
विना हि मंगलं सेट्टं पदुमसमिताचरियो ।
५
करोति किर घाटेति सीहो तं वधित्वा गतो ति । । ( ? )
२. द्र. कच्च. भे. ५९,६३। ४. न्य-सो; टी. - समानं;
For Private & Personal Use Only
५. न्य- नुसारेन ।
www.jainelibrary.org