Book Title: Shramanvidya Part 3
Author(s): Brahmadev Narayan Sharma
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 425
________________ अभिनवटीका न्ति वुत्तं। कस्मा' अणुकथूलानी' ति पालिया न समेती ति। सच्चं एतं, गाथाबन्धछन्दानुरक्खनत्थं ककारस्स लोपो दट्ठब्बो। ___ अपी ति उपसग्गो, अपि-सद्दो द्विवाचको गरहत्थे रुचिअत्थे ति। वुत्तं हिगरहत्थे रुचि-अत्थे',अपिसद्दो द्विवाचको ति (?)। तेसु रुचि-अत्थो अधिप्पेतो। अयं पन अम्हाकं खन्ति। केचि पन गरहत्थे इच्छन्ति। तं न युज्जति। कस्मा? 'यो कप्पकोटिही पी, ति न पमेतत्ता अपि सद्दो' रुचि अत्थे आचरियेन इच्छितो। तं पन अम्हाकं खन्ति एव समेति। अथ पन अवथा इच्छमाना वीमंसित्वा गहेतब्बा। विदितब्बं वेदितं, बाणं विदति जानाति एताया ति वा वेदि, विदबाणे तपच्चयं। न वेदि अवेदि, न' त्थि वेदि एताया ति अवेदि। नमितुना ति नत्वा आचरियो। सतं धम्मो सद्धम्मो, हनती ति संघो, समग्गं कम्मं समुपगच्छती ति वा संघो। सद्धम्मो च सो संघो चा ति सद्धम्मसंघो। तं ति सम्मासम्बुद्धं। ___तत्थ धम्म-सद्दो पन सामञवचनो धम्मो सभावो परियत्ती ति आदीसु पवत्तति। तेसु पन सभावपरियत्ति इधाधिप्पेतो। सभावपरियत्ति नाम किन्ति चे, मग्गफलनिब्बानसंखातो सभावधम्मो नाम, तेपिटकं बुद्धवचनं परियत्ति धम्मो नामा ति परिहारवचनं कातब्। संघ-सद्दो पन सामञवचनो। चतुवग्गपञ्चवग्गदसवग्गादिके तथा मग्गढे च फलट्ठे च संघ सद्दो पवत्ती ति चोदना। तेसु पन मग्गट्टे च फलट्टे चा ति वेदितब्बा। वुत्तं हि मग्गट्ठा च फलट्ठा च अद्वैवारियपुग्गला, आदितो सत्त सेखा च असेखा अरहा परो। ति (?) बेय्येसू ति विसेसनं, धम्मेसू ति विसेस्यं। विसेसनं नाम बहुतरं नवतिंस विसेसनं तुल्याधिकरणविसेसनं, भिन्नाधिकरणविसेसनं; तुल्याधिकरणविसेसितब्बं, भिन्नाधिकरणविसेसितब्बं, कम्मविसेसितब्बं, कत्तुविसेसितब्बं, करण विसेसितब्बं, सम्पदानविसेसितब्बं, अपादानविसेसितब्बं, अधिकरणविसेसितब्बं, आधारविसेसितब्ध, ओकासविसेसितब्बं, पदेसविसेसितब्बं, भिन्नविसेसितब्बं, अभिन्नविसेसितबं, भिन्नाभिन्न विसेसितब्धं, अनुभूतविसेसितब्बं, जाति ३. तु. अट्ठ. पृ-४८४। १. न्य-सो टी-रुचि; २. पनेत्थ?; यो कप्पकोटीहि पि अप्पमेय्यं, कालं करोन्तो अति दुक्करानि । खेदं गतो लोकहिताय नाथो, नमो महाकारुणिकस्स तस्स ।। सम.पा. I, प्र-३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468